Home » Example for the day » कृदन्तप्रकरणम्

Category Archives: कृदन्तप्रकरणम्

भोज्येषु nLp

Today we will look at the form भोज्येषु nLp from श्रीमद्-वाल्मीकि-रामायणम् 2.77.15

ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च । प्रवारयति सर्वान् नस्तन्नः कोऽद्य करिष्यति ॥ २-७७-१५ ॥
अवदारणकाले तु पृथिवी नावदीर्यते । विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ॥ २-७७-१६ ॥
पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते । किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् ॥ २-७७-१७ ॥

Gita Press translation – Indeed you made us all (the four brothers) have our best choice out of (a large variety of) eatables, drinks, articles of wearing apparel and ornaments (placed before us.) (Since you have disappeared from our midst) who will discharge this function now? (15) (How strange that) this earth, even though it has been deprived of you, its high-souled ruler, who knew what is right, is not riven even at a time when it should have been riven! (16) My father having reached heaven and  Śrī Rāma having retired to the forest, what energy has been left in me to survive? I shall (accordingly) enter the fire (17). 

“भोज्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७).

(1) भुज् + ण्यत् । By 3-1-124 ऋहलोर्ण्यत्‌ – The affix ण्यत् may be used following any verbal root which either ends in a ऋ-वर्णः (ऋकारः or ॠकारः) or in a consonant.

(2) भुज् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

(3) भोज्य । By 7-3-86 पुगन्‍तलघूपधस्‍य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः। or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

See question 2.

“भोज्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is नपुंसकलिङ्गे, सप्तमी-बहुवचनम्

(4) भोज्य + सुप् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) भोज्य + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(6) भोज्येसु । By 7-3-103 बहुवचने झल्येत् – The ending “अ” of a अङ्गम् changes to “ए” when followed by a plural सुँप् affix beginning with a झल् letter.

(7) भोज्येषु । By 8-3-59 आदेशप्रत्यययोः

Questions:

1. In the first verse of which Chapter of the गीता has the affix “ण्यत्” been used?

2. Why doesn’t the सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः apply in the form “भोज्य”?

3. Where has the सूत्रम् 8-2-77 हलि च been used in the verses?

4. Which verbal root has been used in the form प्रवेक्ष्यामि?

5. How would you say this in Sanskrit?
“These fruits are not fit to be eaten.”

6. How would you say this in Sanskrit?
Kaikeyī said to Bharata “You ought to enjoy the kingdom.” Paraphrase to passive “The kingdom ought to be enjoyed by you.”

Easy Questions:

1. Which सूत्रम् is used for the गुणादेशः in the form पितरि?

2. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verses?

वाच्यः mNs

Today we will look at the form वाच्यः mNs from श्रीमद्भागवतम् 10.72.20

किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः । किं न देयं वदान्यानां कः परः समदर्शिनाम् ॥ १०-७२-१९ ॥
योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् । नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ १०-७२-२० ॥

श्रीधर-स्वामि-टीका
नन्विदं कामयामह इति विशेषो निर्दिश्यताम्, अन्यथा यस्य स्वयंकल्पः पुत्रादेर्वियोगो दुःसहः स कथं देयः, तथा राजमण्डनं किरीटाद्यदेयं यत्तद्भिक्षुभ्यः कथं देयम्, तथातिरम्यं रत्नाभरणादि पुत्रादियोग्यं कथं परस्मै देयमिति चेदत आहुः – किं दुर्मर्षमित्यादि । अथ दृष्टान्तत्वेनार्थान्तरमाहुः – किमकार्यमिति । यथाऽसाधूनामकार्यं नास्ति तथा तितिक्षूणां दुर्मर्षं दुःसहं नास्ति । वदान्यानामत्युदाराणामदेयं नास्ति । समदर्शिनां परश्च नास्ति । अतः किं विशेषनिर्देशेनेत्यर्थः ॥ १९ ॥ किंच अर्थिने धीरेण मुद्गलादिवत्प्राणा अपि न वञ्चनीया इत्याशयेनाहुः – योऽनित्येनेति । नाचिनोति न संपादयति स वाच्यः स निन्द्यः ॥ २० ॥

Gita Press translation – O king, a forbearing person can bear anything; the wicked can do anything; (in fact, there is nothing which he will regard as prohibited); and a generous donor will not hesitate to give away anything. And none is foreign to a man of undifferentiating outlook (19). If a capable man, through his mortal body, does not earn enduring fame, worthy of being sung by men of virtue, he deserves to be pitied and censured (20).

“वाच्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √वच् (वचँ परिभाषणे २. ५८)

(1) वच् + ण्यत् । By 3-1-124 ऋहलोर्ण्यत्‌ – The affix ण्यत् may be used following any verbal root which either ends in a ऋ-वर्णः (ऋकारः or ॠकारः) or in a consonant.

(2) वच् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

(3) वाच्य । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Note:7-3-52 चजोः कु घिण्ण्यतोः is stopped by the 7-3-67 वचोऽशब्दसंज्ञायाम् – When followed by the affix “ण्यत्”, the चकारः of a अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place of √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) by 2-4-53 ब्रुवो वचिः) – when not used as a noun meaning speech/sentence – does not take a कवर्गादेशः (a letter of the क-वर्गः as a substitute.)

“वाच्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) वाच्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) वाच्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) वाच्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् “वाच्य” been used in Chapter Eighteen of the गीता?

2. Commenting on the सूत्रम् 7-3-67 वचोऽशब्दसंज्ञायाम् the सिद्धान्त-कौमुदी says शब्दाख्यायां तु वाक्यम्। Please explain.

3. Can you spot an affix “सन्” in the verses?

4. Where has the सूत्रम् 6-4-65 ईद्यति been used in the verses?

5. How would you say this in Sanskrit?
“You ought not to speak in this manner.” Paraphrase to passive. Use the अव्ययम् “इत्थम्” for “in this manner.”

Advanced Question:

1. Why doesn’t the सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः apply in the form “शोच्य”? Note: Commenting on the सू्त्रम् 7-3-52 the सिद्धान्त-कौमुदी says निष्ठायामनिट इति वक्तव्यम्। Please explain.

Easy Questions:

1. Can you spot an affix “णिङ्” in the commentary?

2. Which सूत्रम् is used for the “स्मै”-आदेशः in the form परस्मै (used in the commentary)?

शक्यः mNs

Today we will look at the form शक्यः mNs from श्रीमद्-वाल्मीकि-रामायणम् 3.55.24

भजस्व सीते मामेव भर्ताहं सदृशस्तव । यौवनं त्वध्रुवं भीरु रमस्वेह मया सह ॥ ३-५५-२२ ॥
दर्शने मा कृथा बुद्धिं राघवस्य वरानने । कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ ३-५५-२३ ॥
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः । दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलाः शिखाः ॥ ३-५५-२४ ॥
त्रयाणामपि लोकानां न तं पश्यामि शोभने । विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ॥ ३-५५-२५ ॥

Gita Press translation – Accept me alone, O Sītā, I am a consort worthy of you. Youth is but fleeting, O timid lady; enjoy life with me here (in Laṅkā) (22). Do not harbor (even) the thought of beholding (again in this life) Rāma (a scion of Raghu), O lady of charming countenance! What power has he to reach this place even in thought, O Sītā? (23) A very powerful wind cannot be bound with ropes in the sky nor can the smokeless flames of a blazing fire be seized (24). In all the three worlds (viz., heaven earth and the intermediate region) I do not perceive a man who may snatch by dint of prowess you, who are protected by my arms, O beautiful lady! (25)

“शक्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √शक् (शकॢँ शक्तौ, स्वादि-गणः, धातु-पाठः #५. १७)

(1) शक् + यत् । By 3-1-99 शकिसहोश्च – The affix यत् may be used following the verbal root √शक् (शकॢँ शक्तौ ५. १७) or √सह् (षहँ मर्षणे १. ९८८). See question 2.

(2) शक्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

“शक्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(3) शक्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) शक्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(5) शक्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् “शक्य” been used in Chapter Six of the गीता?

2. In the absence of 3-1-99 शकिसहोश्च which सूत्रम् would have applied in step 1?

3. Where has लुँङ् been used in the verses?

4. Where has the सूत्रम् 3-4-91 सवाभ्यां वामौ been used in the verses?

5. How would you say this in Sanskrit?
“Who can cross the ocean?” Paraphrase to passive. Use the अव्ययम् “तरितुम्/तरीतुम्” for “to cross.”

6. How would you say this in Sanskrit?
“I am not able to understand the meaning of this verse.” Paraphrase to passive. Use the अव्ययम् “अभिज्ञातुम्” for “to understand.”

Easy Questions:

1. Which सूत्रम् is used for the “त्रय”-आदेशः in the form त्रयाणाम्?

2. Which सूत्रम् is used for the दीर्घादेशः in the form पश्यामि?

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics