Home » Example for the day » चक्रिरे 3Ap-लिँट्

चक्रिरे 3Ap-लिँट्

Today we will look at the form चक्रिरे 3Ap-लिँट् from श्रीमद्भागवतम् 9.16.5

व्यभिचारं मुनिर्ज्ञात्वा पत्न्याः प्रकुपितोऽब्रवीत् ।
घ्नतैनां पुत्रकाः पापामित्युक्तास्ते न चक्रिरे ।। ९-१६-५ ।।

श्रीधर-स्वामि-टीका
व्यभिचारं मानसं ज्ञात्वा ।।

Gita Press translation “Enraged to know (through Yoga) the (mental) lapse of his wife, the sage exclaimed, “My sons! do away with this sinful woman.” Though enjoined thus, they did not carry out his command.”

चक्रिरे is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले the √कृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √कृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √कृ will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √कृ will be उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झ”।

(1) कृ + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झ” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) कृ + इरेच् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “इरेच्” comes as a substitute for “झ”।

(5) कृ + इरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) कृ कृ + इरे । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case रेफादेश: by 6-1-77 इको यणचि) shall not be made in the place of a vowel on the basis of a vowel (in this case इकार: of “इरे”) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 10 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि

(7) कर् कृ + इरे । By 7-4-66 उरत्‌, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows.
By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(8) चर् कृ + इरे । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(9) च कृ + इरे । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(10) चक्रिरे । By 6-1-77 इको यणचि

Questions:

1. In the गीता where has √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) been used with a आत्मनेपद-प्रत्यय: in the विवक्षा of लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्?

2. What would have been the final form in this example if a परस्मैपद-प्रत्यय: had been used?

3. Which सर्वनाम-प्रातिपदिकम् has been used in the from एनाम् (स्त्रीलिङ्गे द्वितीया-एकवचनम्)?
i. “इदम्”
ii. “एतद्”
iii. Either “इदम्” or “एतद्”
iv. Neither “इदम्” nor “एतद्”

4. Which सूत्रम् is used for the “ईट्”-आगम: in अब्रवीत्?

5. Where has 3-4-85 लोटो लङ्वत्‌ been used in the verse?

6. How would you say this in Sanskrit?
“Sri Rama performed the final rites of the vulture Jatayu.” Use the (compound) feminine प्रातिपदिकम् “अन्त्यक्रिया” for “final rite”, use the masculine/neuter प्रातिपदिकम् “गृध्र” for “vulture” and “जटायुस्” for “Jatayu.”

Easy questions:

1. Can you spot a “आट्”-आगम: in the verse?

2. Where has 7-1-17 जसः शी been used in the verse?


1 Comment

  1. Questions:
    1. In the गीता where has √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) been used with a आत्मनेपद-प्रत्यय: in the विवक्षा of लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्?
    Answer: √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) has been used with a आत्मनेपद-प्रत्यय: in the विवक्षा of लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम् in the form अकुर्वत।
    धृतराष्ट्र उवाच |
    धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
    मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय || 1-1||

    कृ + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = कृ + उ + झ । By 3-1-79 तनादिकृञ्भ्य उः । “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    = कर् + उ + झ । By 7-3-84 सार्वधातुकार्धधातुकयोः along with 1-1-51 उरण् रपरः।
    Note: Since “झ” is a सार्वधातुक-प्रत्यय: which is not a पित्, by 1-2-4 सार्वधातुकमपित् it becomes ङिद्वत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुरु + झ । By 6-4-110 अत उत् सार्वधातुके।
    = कुरु + अत । By 7-1-5 आत्मनेपदेष्वनतः।
    = अट् कुरु + अत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अ कुरु + अत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अकुर्वत । By 6-1-77 इको यणचि।
    Note: 8-2-79 न भकुर्छुराम् prevents the दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् “कुर्” that would have been done by 8-2-77 हलि च।

    2. What would have been the final form in this example if a परस्मैपद-प्रत्यय: had been used?
    Answer: The final form in this example if a परस्मैपद-प्रत्यय: had been used would have been चक्रुः|
    कृ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। “उस्” is a कित्-प्रत्यय: here as per 1-2-5 असंयोगाल्लिट् कित्। Hence 1-1-5 ग्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = कृ कृ + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि।
    = कर् कृ + उस् । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = चर् कृ + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = च कृ + उस् । By 7-4-60 हलादिः शेषः।
    = चक्रुस् । By 6-1-77 इको यणचि।
    = चक्रुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    3. Which सर्वनाम-प्रातिपदिकम् has been used in the from एनाम् (स्त्रीलिङ्गे द्वितीया-एकवचनम्)?
    i. “इदम्”
    ii. “एतद्”
    iii. Either “इदम्” or “एतद्”
    iv. Neither “इदम्” nor “एतद्”
    Answer: iii. Either “इदम्” or “एतद्”।
    सर्वनाम-प्रातिपदिकम् ‘इदम्’/‘एतद्’। स्त्रीलिङ्गे द्वितीया-एकवचनम् ।
    इदम्/एतद् + अम् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः, ‘इदम्’/‘एतद्’ gets ‘एन’ as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश:। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘इदम्’/‘एतद्’ gets replaced.
    = एन + टाप् + अम् । By 4-1-4 अजाद्यतष्टाप्, the प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.
    = एना + अम् । By 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 6-1-101 अकः सवर्णे दीर्घः । 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = एनाम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter. In this case, in place of the ending आकार: of “एना” and the following अकार: of “अम्” there is a single substitute which is the prior आकार:।

    4. Which सूत्रम् is used for the “ईट्”-आगम: in अब्रवीत्?
    Answer: The सूत्रम् 7-3-93 ब्रुव ईट् was used to get the “ईट्”-आगम: in the form अब्रवीत् which is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ब्रू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + त् । By 3-4-100 इतश्च।
    = ब्रू + शप् + त् । By 3-1-68 कर्तरि शप् ।
    = ब्रू + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = ब्रू + ईट् त् । By 7-3-93 ब्रुव ईट्, when preceded by the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९), a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, gets ईट् as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the augment ईट् attaches to the beginning of the प्रत्यय: ।
    = ब्रू + ई त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रो + ई त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ब्रव् + ईत् । अव्-आदेशः by 6-1-78 एचोऽयवायावः ।
    = अट् ब्रव् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अब्रवीत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    5. Where has 3-4-85 लोटो लङ्वत् been used in the verse?
    Answer: 3-4-85 लोटो लङ्वत् has been used in the verse in the form घ्नत derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२.२). This is an irregular form. As per the rules of grammar, the form should be हत as follows:
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
    हन् + लोँट् । By 3-3-162 लोट् च ।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हन् + त । By 3-4-85 लोटो लङ्वत्‌, लोँट् is treated like लँङ् । लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is an ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively by 3-4-101 तस्थस्थमिपां तांतंतामः। Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    = हन् + शप् + त । By 3-1-68 कर्तरि शप्।
    = हन् + त । By 2-4-72 अदिप्रभृतिभ्यः शपः। Since the सार्वधातुक-प्रत्यय: “त” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-37 to apply in the next step.
    = हत । By 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति – There is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots** belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः which is a कित् or a ङित्।
    Note: * सिद्धान्त-कौमुदी – “यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।” The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
    √यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।

    If we somehow introduce a “अट्”-आगम: after the second-last step, we get –
    = हन् + अट् त ।
    = हन् + अ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ह् न् + अत । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि।
    = ध्नत। By 7-3-54 हो हन्तेर्ञ्णिन्नेषु।

    6. How would you say this in Sanskrit?
    “Sri Rama performed the final rites of the vulture Jatayu.” Use the (compound) feminine प्रातिपदिकम् “अन्त्यक्रिया” for “final rite”, use the masculine/neuter प्रातिपदिकम् “गृध्र” for “vulture” and “जटायुस्” for “Jatayu.”
    Answer: श्रीरामः गृध्रस्य जटायुषः अन्त्यक्रियाः चकार/चक्रे = श्रीरामो गृध्रस्य जटायुषोऽन्त्यक्रियाश् चकार/चक्रे।

    Easy questions:

    1. Can you spot a “आट्”-आगम: in the verse?
    Answer: A “आट्”-आगम: in the verse is seen in the form पत्न्याः, स्त्रीलिङ्ग-प्रातिपदिकम् “पत्नी”, षष्ठी-विभक्तिः, एकवचनम्।।
    पत्नी + ङस् । By 4-1-2 स्वौजसमौट्छष्टा……। “पत्नी” has नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = पत्नी + आट् ङस् । By 7-3-112 आण्नद्याः, the ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ, the augment आट् joins at the beginning of the प्रत्यय:।
    = पत्नी + आ अस् । टकार-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः and ङकार-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
    = पत्नी + आस् । By 6-1-90 आटश्च, वृद्धिः letter is a single replacement when आट् is followed by a vowel.
    = पत्न्यास् । By 6-1-77 इको यणचि।
    = पत्न्याः । Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has 7-1-17 जसः शी been used in the verse?
    Answer: 7-1-17 जसः शी has been used in the form ते (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे प्रथमा-बहुवचनम्)।
    तद् + जस् । By 4-1-2 स्वौजसमौट्…।
    = त अ + जस् । By 7-2-102 त्यदादीनामः, “तद्” gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
    = त + जस् । By 6-1-97 अतो गुणे।
    = त + शी । “शी”-आदेश: by 7-1-17 जसः शी – Following a pronoun ending in short “अ” the nominative plural ending “जस्” is replaced by “शी”। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix “जस्” is replaced by “शी”।
    = त + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ते । By 6-1-87 आद्गुणः। (Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।)

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics