Home » Example for the day » चक्रे 3As-लिँट्

चक्रे 3As-लिँट्

Today we will look at the form चक्रे 3As-लिँट् from श्रीमद्भागवतम् 10.45.44

तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम् ।
उवाचावनतः कृष्णं सर्वभूताशयालयम् ।
लीलामनुष्य हे विष्णो युवयोः करवाम किम् ।। १०-४५-४४ ।।

श्रीधर-स्वामि-टीका
सपर्यां पूजाम् । सर्वेषां भूतानामाशया अन्तःकरणानि तान्यालयो निवासो यस्य तम् ।

Gita Press translation “(Yama) offered to Them both worship on a grand scale, accompanied with devotion, and, bending low (with humility), addressed (as follows) Śrī Kṛṣṇa, who has His abode in the heart of all created beings (as the Inner Controller of all), “O Viṣṇu (the all-pervading Lord) disguised as a human being by way of sport, what can we do for You both?”

चक्रे is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले the √कृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √कृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √कृ will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √कृ will be उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “त”।

(1) कृ + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “त” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) कृ + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-1-55 अनेकाल् शित् सर्वस्य the entire affix “त” (and not just its last letter) is replaced by “एश्”।

(5) कृ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “ए”-प्रत्यय: is a कित् and hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः

(6) कृ कृ + ए । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case रेफादेश: by 6-1-77 इको यणचि) shall not be made in the place of a vowel (in this case the ending ऋकार: of “कृ”) on the basis of a vowel (in this case एकार:) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 10 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि

(7) कर् कृ + ए । By 7-4-66 उरत्‌, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows.
By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(8) चर् कृ + ए । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(9) च कृ + ए । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(10) चक्रे । By 6-1-77 इको यणचि

Questions:

1. In the last verse of what chapter of the गीता has √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) been used in a तिङन्तं पदम्?

2. Can you spot a “आट्”-आगम: in the verse?

3. Where has 6-1-17 लिट्यभ्यासस्योभयेषाम् been used in the verse?

4. What would have been the final form in this example if a परस्मैपद-प्रत्यय: had been used?

5. Use some words from the verse to construct the following sentence in Sanskrit:
“Sabari performed worship of Sri Rama with devotion.”

6. Use some words from the verse to construct the following sentence in Sanskrit:
“Bending low, Sugriva said to Sri Rama, ‘What can I do for you?'”

Easy questions:

1. Where has 7-3-108 ह्रस्वस्य गुणः been used in the verse?

2. Can you spot a एकारादेश: in another word (besides चक्रे) in the verse?


1 Comment

  1. Questions:
    1. In the last verse of what chapter of the गीता has √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) been used in a तिङन्तं पदम्?
    Answer: In the last verse of Chapter Nine of the गीता √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) has been used in a तिङन्तं पदम् in the form कुरु।
    मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
    मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः || 9-34||
    The विविक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष-एकवचनम्।

    कृ + लोँट् । By 3-3-162 लोट् च।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = कृ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + हि । By 3-4-87 सेर्ह्यपिच्च। “हि” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    = कृ + उ + हि । By 3-1-79 तनादिकृञ्भ्य उः । “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    = कर् + उ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Note: Since the सार्वधातुक-प्रत्यय: “हि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 ग्क्ङिति च stops the गुणादेशः on “उ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुरु + हि । By 6-4-110 अत उत् सार्वधातुके ।
    = कुरु । By 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्।

    2. Can you spot a “आट्”-आगम: in the verse?
    Answer: A “आट्”-आगम: is seen in the form करवाम derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०).
    The विविक्षा is लोँट्, कर्तरि प्रयोग:, उत्तम-पुरुष-बहुवचनम्।
    कृ + लोँट् । By 3-3-162 लोट् च।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + म । By 3-4-85 लोटो लङ्वत्, 3-4-99 नित्यं डितः।
    = कृ + आट् म । By 3-4-92 आडुत्तमस्य पिच्च, a उत्तम-पुरुष-प्रत्ययः of लोँट् gets आट् as an augment. And this उत्तम-पुरुष-प्रत्ययः is considered to have पकारः as इत्। As per 1-1-46 आद्यन्तौ टकितौ, the augment आट् joins at the beginning of the प्रत्यय: “म”।
    = कृ + आ म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + उ + आ म । By 3-1-79 तनादिकृञ्भ्य उः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    = कर् + उ + आ म । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = कर् + ओ + आ म । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कर् अव् + आ म । By 6-1-78 एचोऽयवायावः।
    = करवाम।

    3. Where has 6-1-17 लिट्यभ्यासस्योभयेषाम् been used in the verse?
    Answer: 6-1-17 लिट्यभ्यासस्योभयेषाम् is used in उवाच derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “तिप्”।
    वच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वच् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = वच् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वच् वच् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
    = व वच् + अ । By 7-4-60 हलादिः शेषः।
    = उ अ वच् + अ । By 6-1-17 लिट्यभ्यासस्योभयेषाम्, when a लिँट् affix follows, सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) is done in the अभ्यास: (reduplicate) of the verbal roots (वचँ परिभाषणे २. ५८ etc.) referred to in 6-1-15 वचिस्वपियजादीनां किति as well as in that of the verbal roots (ग्रहँ उपादाने ९. ७१ etc.) referred to in 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च
    = उ वच् + अ । By 6-1-108 सम्प्रसारणाच्च।
    = उवाच । By 7-2-116 अत उपधायाः।

    4. What would have been the final form in this example if a परस्मैपद-प्रत्यय: had been used?
    Answer: The final form in this example if a परस्मैपद-प्रत्यय: had been used would have been चकार।
    कृ + लिँट् । By 3-2-115 परोक्षे लिँट्
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कृ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = कृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कृ कृ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-3-84.
    = कर् कृ + अ। By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = चर् कृ + अ। By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = च कृ + अ । By 7-4-60 हलादिः शेषः।
    = च कर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = चकार । By 7-2-116 अत उपधायाः।

    5. Use some words from the verse to construct the following sentence in Sanskrit:
    “Sabari performed worship of Sri Rama with devotion.”
    Answer: शबरी भक्त्या श्रीरामस्य सपर्याम् चक्रे = शबरी भक्त्या श्रीरामस्य सपर्यां चक्रे।

    6. Use some words from the verse to construct the following sentence in Sanskrit:
    “Bending low, Sugriva said to Sri Rama, ‘What can I do for you?’”
    Answer: (अहम्) तव किम् करवाणि इति अवनतः सुग्रीवः श्रीरामम् उवाच = तव किं करवाणीत्यवनतः सुग्रीवः श्रीराममुवाच।

    Easy questions:

    1. Where has 7-3-108 ह्रस्वस्य गुणः been used in the verse?
    Answer: 7-3-108 ह्रस्वस्य गुणः has been used in the verse in the form (हे) विष्णो (पुंलिङ्ग-प्रातिपदिकम् “विष्णु”, सम्बुद्धि:।)
    (हे) विष्णु + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………।
    = (हे) विष्णो + सुँ । By 7-3-108 ह्रस्वस्य गुणः, when the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    = (हे) विष्णो + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) विष्णो । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः, following an अङ्गम् ending in एङ् (“ए” or “ओ”) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

    2. Can you spot a एकारादेश: in another word (besides चक्रे) in the verse?
    Answer: A एकारादेश: is seen in the verse in the form तयोः (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे षष्ठी-द्विवचनम्।)
    तद् + ओस् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = त अ + ओस् । By 7-2-102 त्यदादीनामः, “तद्” gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
    = त + ओस् । By 6-1-97 अतो गुणे, the अकारः at the end of “त” and the following अकारादेशः is replaced by अकार: (पररूपम्) as एकादेशः।
    = ते + ओस् । By 7-3-104 ओसि च, the ending अकार: of a अङ्गम् is replaced by एकार: when followed by the affix “ओस्”
    = तयोस् । अयादेशः by 6-1-78 एचोऽयवायावः।
    = तयोः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics