Home » Example for the day » बभाषे 3As-लिँट्

बभाषे 3As-लिँट्

Today we will look at the form बभाषे 3As-लिँट् from श्रीमद्भागवतम् 8.9.12

ततो गृहीत्वामृतभाजनं हरिर्बभाष ईषत्स्मितशोभया गिरा ।
यद्यभ्युपेत क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् ।। ८-९-१२ ।।

श्रीधर-स्वामि-टीका
ईषत्स्मितेन शोभा यस्यास्तया । मया कृतं साधु वा असाधु यद्यभ्युपेताङ्गीकुरुत तर्हि विभजे

Gita Press translation – Having taken possession of the jar of nectar, Lord Śrī Hari then said in a voice brightened with a gentle smile, “If you accept whatever is done by me, whether right or wrong, in any wise, I am prepared to divide this nectar among you (but not otherwise).”

बभाषे is derived from the धातुः √भाष् (भाषँ व्यक्तायां वाचि १. ६९६)

In the धातु-पाठः, the धातुः √भाष् has one इत् letter – the अकार: following the षकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √भाष् will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √भाष् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “त”।

(1) भाष् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) भाष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भाष् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “त” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(3) भाष् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “एश्” comes as a substitute for “त”।

(4) भाष् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भाष् भाष् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) भा भाष् + ए । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) भ भाष् + ए । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(8) बभाषे । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. Where in the गीता is √भाष् (भाषँ व्यक्तायां वाचि १. ६९६) used with the प्रत्यय: “त” (as in this example)?

2. In the verse, can you spot a word wherein the शप्-प्रत्यय: has taken लुक् elision?

3. In the form कुरुत (used in the commentary), there are two letters “उ”। Which one is a प्रत्यय: (affix) and which one is a आदेश: (substitute)?

4. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verse?

5. How would you say this in Sanskrit?
“Ravana said to Sita – ‘You ought to be my wife.'” Use the अव्ययम् “भवितुम्” for “to be” and use √अर्ह् (अर्हँ पूजायाम् १. ८४१) for “ought.” Use the same धातु: as in the example for “to say.” Use the अव्ययम् “इति” as a end-quote.

6. How would you say this in Sanskrit?
“All the gopis said to Sri Krishna – ‘We are not able to live without you.'” Use the अव्ययम् “जीवितुम्” for “to live” and use √शक् (शकॢँ शक्तौ ५. १७) for “to be able.” Use the अव्ययम् “विना” for “without.” Use द्वितीया विभक्ति: with “you.”

Easy questions:

1. Which सूत्रम् is used for the मकारादेश: in the form इमाम् (सर्वनाम-प्रातिपदिकम् “इदम्”, स्त्रीलिङ्गे द्वितीया-एकवचनम्)?

2. The word गिरा (तृतीया-एकवचनम्) used in the verse is derived from the feminine प्रातिपदिकम् “गिर्”। What would be the form in सप्तमी-बहुवचनम्?
i. गिर्षु
ii. गि:सु
iii. गीर्षु
iv. गिरेषु


1 Comment

  1. Questions:

    1. Where in the गीता is √भाष् (भाषँ व्यक्तायां वाचि १. ६९६) used with the प्रत्यय: “त” (as in this example)?
    Answer: √भाष् (भाषँ व्यक्तायां वाचि १. ६९६) is used with the प्रत्यय: “त” (as in this example) in the form
    प्रभाषेत ।
    अर्जुन उवाच |
    स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |
    स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् || 2-54||

    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भाष् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = भाष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भाष् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भाष् + सीयुट् त । by 3-4-102 लिङस्सीयुट्, 1-1-46 आद्यन्तौ टकितौ।
    = भाष् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = भाष् + शप् + सीय् त । By 3-1-68 कर्तरि शप्।
    = भाष् + अ + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भाष् + अ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = भाष् + अ + ई त । By 6-1-66 लोपो व्योर्वलि।
    = भाषेत। गुणादेशः by 6-1-87 आद्गुणः।
    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + भाषेत = प्रभाषेत।

    √भाष् (भाषँ व्यक्तायां वाचि १. ६९६) is used with the प्रत्यय: “त” in the following verse also:
    ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः |
    प्रणम्य शिरसा देवं कृताञ्जलिरभाषत || 11-14||
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भाष् + लँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = भाष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भाष् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भाष् + शप् + त । By 3-1-68 कर्तरि शप्।
    = भाष् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् भाषत । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः at the beginning of the अङ्गम् ।
    = अभाषत । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. In the verse, can you spot a word wherein the शप्-प्रत्यय: has taken लुक् elision?
    Answer: The शप्-प्रत्यय: has taken लुक् elision in the form अभ्युपेत derived from the धातुः √इ (अदादि-गणः, इण् गतौ, धातु-पाठः #२. ४०).
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
    इ + लोँट् । By 3-3-162 लोट् च।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = इ + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = इ + शप् + त । By 3-1-68 कर्तरि शप्।
    = इत। By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    “अभि” and “उप” are उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अभि + उप + इत = अभ्युपेत। By 6-1-77 इको यणचि and 6-1-87 आद्गुणः ।

    3. In the form कुरुत (used in the commentary), there are two letters “उ”। Which one is a प्रत्यय: (affix) and which one is a आदेश: (substitute)?
    Answer: In the form कुरुत, the second उकारः following the रेफ: is a प्रत्यय: (affix) while the first उकारः following the ककार: is a आदेश: (substitute).
    कुरुत is derived from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)। The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since √कृ has ञकारः as इत् in the धातु-पाठः, it is उभयपदी। In the present example a परस्मैपद-प्रत्यय: has been used.
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
    कृ + लोँट् । By 3-3-162 लोट् च।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = कृ + उ + त । By 3-1-79 तनादिकृञ्भ्य उः – When a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः
    = कर् + उ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। (Note: Since the सार्वधातुक-प्रत्यय: “त” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 ग्क्ङिति च stops the गुणादेशः on “उ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः)।
    = कुरुत । By 6-4-110 अत उत् सार्वधातुके – When √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ

    4. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verse?
    Answer: 3-4-79 टित आत्मनेपदानां टेरे been used in the verse in the form विभजे derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३)
    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    भज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = भज् + शप् + ए । By 3-1-68 कर्तरि शप्‌ ।
    = भज् + अ + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भजे। By 6-1-97 अतो गुणे।
    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + भजे = विभजे।

    5. How would you say this in Sanskrit?
    “Ravana said to Sita – ‘You ought to be my wife.’” Use the अव्ययम् “भवितुम्” for “to be” and use √अर्ह् (अर्हँ पूजायाम् १. ८४१) for “ought.” Use the same धातु: as in the example for “to say.” Use the अव्ययम् “इति” as a end-quote.
    Answer: (त्वम्) मम भार्या/पत्नी भवितुम् अर्हसि इति रावणः सीताम् बभाषे = (त्वं) मम भार्या/पत्नी भवितुमर्हसीति रावणः सीतां बभाषे।

    6. How would you say this in Sanskrit?
    “All the gopis said to Sri Krishna – ‘We are not able to live without you.’” Use the अव्ययम् “जीवितुम्” for “to live” and use √शक् (शकॢँ शक्तौ ५. १७) for “to be able.” Use the अव्ययम् “विना” for “without.” Use द्वितीया विभक्ति: with “you.”
    Answer: (वयम्) त्वाम् विना जीवितुम् न शक्नुम: इति सर्वाः गोप्यः श्रीकृष्णम् बभाषिरे = (वयं) त्वां विना जीवितुं न शक्नुम इति सर्वा गोप्यः श्रीकृष्णं बभाषिरे।

    Easy questions:

    1. Which सूत्रम् is used for the मकारादेश: in the form इमाम् (सर्वनाम-प्रातिपदिकम् “इदम्”, स्त्रीलिङ्गे द्वितीया-एकवचनम्)?
    Answer: 7-2-109 दश्च is used for the मकारादेश: in the form इमाम् (सर्वनाम-प्रातिपदिकम् “इदम्”, स्त्रीलिङ्गे द्वितीया-एकवचनम्)।
    इदम् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…………।
    = इद अ + अम् । By 7-2-102 त्यदादीनामः, “इदम्” gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य, only the ending मकार: gets replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा।
    = इद् अ + अम् । By 6-1-97 अतो गुणे , the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः।
    = इद टाप् + अम् । Since we are deriving a feminine form, we have to add the प्रत्ययः “टाप्” to “इद” using 4-1-4 अजाद्यतष्टाप्।
    = इद आ + अम् । The beginning टकार: of “टाप्” gets the इत्-सञ्ज्ञा by 1-3-3 चुटू and the ending पकार: gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both disappear by 1-3-9 तस्य लोपः।
    = इदा + अम् । By 6-1-101 अकः सवर्णे दीर्घः।
    = इमा + अम् । By 7-2-109 दश्च, the दकारः of इदम् gets मकारः as a replacement when a विभक्तिः affix follows. “अम्” has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च।
    = इमाम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter. In this case, in place of the ending आकार: of “इमा” and the following अकार: of “अम्” there is a single substitute which is the prior आकार:।

    2. The word गिरा (तृतीया-एकवचनम्) used in the verse is derived from the feminine प्रातिपदिकम् “गिर्”। What would be the form in सप्तमी-बहुवचनम्?
    i. गिर्षु
    ii. गि:सु
    iii. गीर्षु
    iv. गिरेषु
    Answer: iii. गीर्षु
    गिर् + सुप् । By 4-1-2 स्वौजसमौट्…।
    = गिर् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। The अङ्गम् “गिर्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
    = गीर् + सु । By 8-2-76 र्वोरुपधाया दीर्घ इकः, the penultimate इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:।
    Note: 8-3-15 खरवसानयोर्विसर्जनीयः does not apply here because of the नियम-सूत्रम् 8-3-16 रोः सुपि – When सुप्-प्रत्यय: (सप्तमी-बहुवचनम्) follows, only “रुँ” gets विसर्गः as a replacement, not any other रेफ:।
    = गीर्षु । By 8-3-59 आदेश-प्रत्यययो: – The letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics