Home » Example for the day » विधीयताम् 3Ps-लोँट्

विधीयताम् 3Ps-लोँट्

Today we will look at the form विधीयताम् 3Ps-लोँट् from श्रीमद्भागवतम् Sb10-78-35।

ऋषय ऊचुः
अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च ।
यथा भवेद्वचः सत्यं तथा राम विधीयताम् ।। १०-७८-३५ ।।

Gita Press translation “The Sages said : (Lord) Balarāma! Kindly devise some means by which the infallibility of Your weapon and Your prowess, and the inevitability of his death may not be compromised and the boon granted by us may also be vindicated.”

धीयताम् is derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

The विवक्षा is लोँट्, भावे प्रयोग:।

Here the विवक्षा is भावे (impersonal passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। भावे प्रयोग: is always प्रथम-पुरुष:, एकवचनम् since it denotes an action. Hence the प्रत्यय: will be “त”।

(1) धा + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) धा + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) धा + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by “आम्”। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ताम्” from getting the इत्-सञ्ज्ञा।

(6) धा + यक् + ताम् । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। “यक्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(7) धा + य + ताम् । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) धीयताम् । By 6-4-66 घुमास्थागापाजहातिसां हलि, the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।
√धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्

Note: “वि” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
वि + धीयताम् = विधीयताम्।

Questions:

1. In Chapter Seventeen of the गीता, where has √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) been used with the “यक्”-प्रत्यय: (as in this example)?

2. Can you spot a “यासुट्”-आगम: in the verse?

3. Where has 6-1-110 ङसिङसोश्च been used in the verse?

4. How would you say this in Sanskrit?
“Why don’t you stay in India?” Paraphrase this to “Why is (the action of) staying in India not done by you?” Use (in the passive) √स्था [ष्ठा गतिनिवृत्तौ १. १०७७] for “to stay” and the masculine प्रातिपदिकम् “भारत-देश” for “India.” Use the अव्ययम् “कस्मात्” for “why.”

5. How would you say this in Sanskrit?
“Deposit your money in this box.” Paraphrase this to “Let your money be deposited in this box.” Use (in the passive) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसरग: “नि” for “to deposit” and use the feminine प्रातिपदिकम् “मञ्जूषा” for “box.”

6. How would you say this in Sanskrit?
“The thread ceremony of my son was performed this year.” Use (in the passive) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसर्ग: “वि” for “to perform” and use the (compound) masculine प्रातिपदिकम् “उपनयन-संस्कार” for “thread ceremony.”

Easy questions:

1. Where has 7-1-23 स्वमोर्नपुंसकात्‌ been used in the verse?

2. How many धातव: (verbal roots) get the घु-सञ्ज्ञा?


1 Comment

  1. Questions:
    1. In Chapter Seventeen of the गीता, where has √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) been used with the “यक्”-प्रत्यय: (as in this example)?
    Answer: √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) has been used with the “यक्”-प्रत्यय: in the form “अभिधीयते” । The विवक्षा is लँट्, प्रथम-पुरुष-एकवचनम्।
    यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते |
    कर्म चैव तदर्थीयं सदित्येवाभिधीयते || 17-27||
    धा + लँट् । By 3-2-123 वर्तमाने लट्। कर्मणि प्रयोग:।
    धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    धा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    धा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    धा + यक् + ते । By 3-1-67 सार्वधातुके यक्
    धा + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    धीयते । By 6-4-66 घुमास्थागापाजहातिसां हलि।
    “अभि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अभि + धीयते = अभिधीयते।

    2. Can you spot a “यासुट्”-आगम: in the verse?
    Answer: A “यासुट्”-आगम: in the verse is seen in the form भवेत् derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १). Since the विवक्षा is विधि-लिँङ्, प्रथम-पुरुष-एकवचनम्, the प्रत्यय: is “तिप्”।
    भू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = भू+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
    = भू + त् । इतश्चय 3-4-100
    = भू + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = भू + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = भू + शप् + यास् त् । by 3-1-68 कर्तरि शप्।
    = भो + शप् + यास् त् । by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भो + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = भव + यास् त् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
    = भव + इय् त् । By 7-2-80 अतो येयः।
    = भव इ त् । By 6-1-66 लोपो व्योर्वलि।
    = भवेत् । By 6-1-87 आद्गुणः।

    3. Where has 6-1-110 ङसिङसोश्च been used in the verse?
    Answer: 6-1-110 ङसिङसोश्च has been used in the form मृत्योः (पुंलिङ्ग-प्रातिपदिकम् “मृत्यु”, षष्ठी-एकवचनम्। “मृत्यु” gets घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि)।
    मृत्यु + ङस् (4-1-2 स्वौजसमौट्छस्टा…)
    = मृत्यो + ङस् (7-3-111 घेर्ङिति)
    = मृत्यो + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा)।
    = मृत्योस् (6-1-110 ङसिङसोश्च, in place of a preceding एङ् (“ए”, “ओ”) letter and the following short “अ” of the affix “ङसिँ” or “ङस्”, there is a single substitute of the former (एङ् letter.))
    = मृत्योः (8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)।

    4. How would you say this in Sanskrit?
    “Why don’t you stay in India?” Paraphrase this to “Why is (the action of) staying in India not done by you?” Use (in the passive) √स्था [ष्ठा गतिनिवृत्तौ १. १०७७] for “to stay” and the masculine प्रातिपदिकम् “भारत-देश” for “India.” Use the अव्ययम् “कस्मात्” for “why.”
    Answer: कस्मात् त्वया भारत-देशे न स्थीयते।

    5. How would you say this in Sanskrit?
    “Deposit your money in this box.” Paraphrase this to “Let your money be deposited in this box.” Use (in the passive) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसरग: “नि” for “to deposit” and use the feminine प्रातिपदिकम् “मञ्जूषा” for “box.”
    Answer: तव धनम् अस्याम् मञ्जूषायाम् निधीयताम् = तव धनमस्यां मञ्जूषायां निधीयताम्।

    6. How would you say this in Sanskrit?
    “The thread ceremony of my son was performed this year.” Use (in the passive) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसर्ग: “वि” for “to perform” and use the (compound) masculine प्रातिपदिकम् “उपनयन-संस्कार” for “thread ceremony.”
    Answer: मम पुत्रस्य उपनयन-संस्कारः अस्मिन् वर्षे व्यधीयत = मम पुत्रस्योपनयन-संस्कारोऽस्मिन् वर्षे व्यधीयत।

    Easy questions:
    1. Where has 7-1-23 स्वमोर्नपुंसकात् been used in the verse?
    Answer: The सूत्रम् 7-1-23 स्वमोर्नपुंसकात् has been used in the formation of “वचः” (प्रथमा-एकवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “वचस्”।
    वचस् + सुँ । 4-1-2 स्वौजसमौट्छष्टा………..।
    = वचस् । By 7-1-23 स्वमोर्नपुंसकात्, the affixes “सुँ” and “अम्” that follow a neuter अङ्गम् take the लुक् elision.
    = वचः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. How many धातव: (verbal roots) get the घु-सञ्ज्ञा?
    Answer: The following 6 roots have the घु-सञ्ज्ञा । √दा [दाण् दाने १. १०७९] , √दा [डुदाञ् दाने ३. १०], √दो [दो अवखण्डने ४. ४३], √दे [देङ् रक्षणे १. १११७], √धा [डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११] and √धे [धेट् पाने १. १०५०] ।
    The following verse illustrates this…
    देङ्-दाणौ दो-डुदाञौ च, धेट्-डुधाञावुभावपि ।
    पाणिनीये महातन्त्रे, प्रोक्ता घुसञ्ज्ञका अमी ।।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics