Home » 2011 » November » 08

Daily Archives: November 8, 2011

आसिञ्चत् 3As-लँङ्

Today we will look at the form आसिञ्चत् 3As-लँङ् from श्रीमद्भागवतम् Sb3-22-25

अशक्नुवंस्तद्विरहं मुञ्चन्बाष्पकलां मुहुः ।
आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः ।। ३-२२-२५ ।।

Gita Press translation “Unable to bear separation from her, he shed tears again and again, and drenched with them his daughter’s looks, crying “My daughter, my darling!”

आसिञ्चत् is derived from the धातुः √सिच् (तुदादि-गणः, षिचँ क्षरणे, धातु-पाठः # ६. १७०)
The beginning षकार: of “षिचँ” takes the सकारादेश: as per 6-1-64 धात्वादेः षः सः

The ending अकार: (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “षिचँ” has स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √सिच्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √सिच्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √सिच् will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √सिच्-धातुः will be उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) सिच् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) सिच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) सिच् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) सिच् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सिच् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) सिच् + श + त् । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(7) सिच् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) सि नुँम् च् + अ + त् । By 7-1-59 शे मुचादीनाम्, the eight verbal roots √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३) get the नुँम्-आगमः when श-प्रत्ययः follows. As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches after the last vowel (इकार:) of the अङ्गम् “सिच्”।

(9) सि न् च् + अ + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) अट् सिन्चत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः at the beginning of the अङ्गम् ।

(11) असिन्चत् । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(12) असिंचत् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(13) असिञ्चत् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

“आङ्” (ending ङकार: in a इत् by 1-3-3 हलन्त्यम्) is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आ + असिञ्चत् = आसिञ्चत्। (6-1-101 अकः सवर्णे दीर्घः)

Questions:

1. Where has 7-1-59 शे मुचादीनाम् (used in step 8 of this example) been used in the first fifteen verses of Chapter Four of the गीता?

2. Can you spot a place in the verse where the सन्धि: is आर्ष: (archaic – does not follow the rules of grammar)?

3. When the सम्बुद्धि-प्रत्यय: (vocative singular) is added to a स्त्रीलिङ्ग-प्रातिपदिकम् like “रमा” we get the form (हे) रमे। In the verse, the प्रातिपदिकम् “अम्बा” has been used with the सम्बुद्धि-प्रत्यय:। How did the form become (हे) अम्ब?

4. The सूत्रम् 7-1-59 शे मुचादीनाम् (used in step 8 of this example) applies to eight verbal roots. Can you recall another सूत्रम् (which we have studied) which also applies to eight verbal roots?

5. Commenting on the सूत्रम् 6-1-64 धात्वादेः षः सः, the तत्त्वबोधिनी says – धातुग्रहणं किम्? षट्। Please explain.

6. How would you say this in Sanskrit?
“(You) Instill courage in my heart.” Use √सिच् (तुदादि-गणः, षिचँ क्षरणे, धातु-पाठः # ६. १७०) for “to instill” and use the neuter प्रातिपदिकम् “धैर्य” for “courage.”

Easy questions:

1. Where has 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verse?

2. Can a spot a ऋकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in the letter “ऋ”) in the verse?

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics