Home » 2011 » November » 13

Daily Archives: November 13, 2011

गृहाण 2As-लोँट्

Today we will look at the form गृहाण 2As-लोँट् from श्रीमद्भागवतम् Sb3.12.14

गृहाणैतानि नामानि स्थानानि च सयोषणः ।
एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः ।। ३-१२-१४ ।।

Gita Press translation “Accept these names and abodes and consorts too, and beget through these numerous progeny, since you are a Prajāpati (a god presiding over creation).”

गृहाण is derived from the धातुः √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातु: is उभयपदी। Here it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “सिप्”।

(1) ग्रह् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ग्रह् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) ग्रह् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ग्रह् + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) ग्रह् + श्ना + हि । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) ग्रह् + शानच् + हि । By 3-1-83 हलः श्नः शानज्झौ, after a verbal root ending in a consonant, the affix “श्ना” is replaced by “शानच्”, when the हि-प्रत्ययः follows.
Note: As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “श्ना” gets replaced.

(8) ग्रह् + आन + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) ग् ऋ अ ह् + आन + हि । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च, The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।
Note: Since the सार्वधातुक-प्रत्यय: “शानच्” is अपित्, by 1-2-4 सार्वधातुकमपित्, it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.

(10) गृह् + आन + हि । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(11) गृहान । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

(12) गृहाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि, the letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.
वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel “ऋ” also (along-side the रेफः and षकारः)।

Questions:

1. Where has the श्ना-प्रत्यय: been used with √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१) in Chapter Two of the गीता?

2. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

3. Can you spot a श-प्रत्यय: in the verse?

4. Where has 7-4-50 तासस्त्योर्लोपः been used in the verse?

5. Commenting on the सूत्रम् 3-1-83 हलः श्नः शानज्झौ, the काशिका says – हलः इति किम्? क्रीणीहि। हौ इति किम्? मुष्णाति। Please explain.

6. How would you say this in Sanskrit?
“Accept my daughter’s hand.” Use the feminine प्रातिपदिकम् “दुहितृ” for “daughter” and the masculine प्रातिपदिकम् “पाणि” for “hand.”

Easy questions:

1. Consider the form एभि: (सर्वनाम-प्रातिपदिकम् “इदम्”, नपुंसकलिङ्गे तृतीया-बहुवचनम्) used in the verse. The derivation goes as follows:
इदम् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा….।
= इद अ + भिस् । By 7-2-102 त्यदादीनामः।
= इद + भिस् । By 6-1-97 अतो गुणे।
= अ + भिस् । By 7-2-113 हलि लोपः।
At this point why doesn’t 7-1-9 अतो भिस ऐस् apply?

2. Can you spot two words in the verse wherein 6-1-102 प्रथमयोः पूर्वसवर्णः has been used?

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics