Home » 2011 » November » 01

Daily Archives: November 1, 2011

मनुते 3As-लँट्

Today we will look at the form मनुते 3As-लँट् from श्रीमद्भागवतम् Sb4.27.4

शयान उन्नद्धमदो महामना महार्हतल्पे महिषीभुजोपधिः ।
तामेव वीरो मनुते परं यतस्तमोऽभिभूतो न निजं परं च यत् ।। ४-२७-४ ।।

Gita Press translation “Lying on a splendid couch with the arm of his queen serving as a pillow, the over-ambitious and valiant Purañjana, whose arrongance knew no bounds, accounted his wife the supreme object of his life; and, overpowered as he was with infatuation, he did not know what was his and what was alien (to him).”

मनुते is derived from the धातुः √मन् (तनादि-गणः, मनुँ अवबोधने, धातु-पाठः # ८. ९)

In the धातु-पाठः, as per 1-3-2 उपदेशेऽजनुनासिक इत्, the √मन्-धातुः has उकारः as इत् letter. The उकारः has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √मन् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √मन् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “त”।

(1) मन् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) मन् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) मन् + उ + ते । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः
Note: By 1-2-4 सार्वधातुकमपित्, the “ते”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending उकार: (of the अङ्गम् “मनु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(6) मनुते।

Questions:

1. Where has 3-1-79 तनादिकृञ्भ्य उः (used in step 5 of this example) been used in the first ten verses of Chapter Three of the गीता?

2. Which (if any) other (than “उ”) गण-विकरण: has the आर्धधातुक-सञ्ज्ञा?

3. Which other गण: (besides the तनादि-गण:) has a धातु: of the form √मन्? /> i. अदादि-गण:
ii. दिवादि-गण:
iii. स्वादि-गण:
iv. रुधादि-गण:

4. How would you say this in Sanskrit?
“Who would possibly think like this?” Use the अव्ययम् “नु” for “possibly” and the अव्ययम् “एवम्” for “like this.” Use
√मन् (तनादि-गणः, मनुँ अवबोधने, धातु-पाठः # ८. ९) for “to think.”

5. How would you say this in Sanskrit?
“I think that you’re confused.” Use the adjective “भ्रान्त” for “confused.” Use the अव्ययम् “इति” (end-quote) for “that.”

6. How would you say this in Sanskrit?
“I want to go to (my) own country.” Use the अव्ययम् “गन्तुम्” for “to go”, use √इष् (इषँ [इषुँ] इच्छायाम् ६. ७८) for “to want” and use an adjective from the verse for “own.”

Easy questions:

1. Where has 8-3-19 लोपः शाकल्यस्य been used in the verse?

2. Derive the form ताम् (स्त्रीलिङ्गे द्वितीया-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “तद्”।

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics