Home » Example for the day » भुञ्जीत 3As-विधिलिँङ्

भुञ्जीत 3As-विधिलिँङ्

Today we will look at the form भुञ्जीत 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb11.10.36

कथं वर्तेत विहरेत्कैर्वा ज्ञायेत लक्षणैः ।
किं भुञ्जीतोत विसृजेच्छयीतासीत याति वा ।। ११-१०-३६ ।।

Gita Press translation “How does a person liberated or bound behave or sport and by what characteristics is he to be known? How does he eat, ease nature, sleep, sit or walk?”

भुञ्जीत is derived from the धातुः √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७)

The ending अकारः of the √भुज्-धातुः has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √भुज्-धातुः, in कर्तरि प्रयोग:, would take परस्मैपद-प्रत्यया: by default. But as per 1-3-66 भुजोऽनवने, the root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting. It takes परस्मैपद-प्रत्यया: only when used in the sense of अवने (protecting.) When used in any other meaning it takes आत्मनेपद-प्रत्यया:।
In the present example, √भुज् has not been used in the sense of अवने (protecting), hence it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “त”।

(1) भुज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भुज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भुज् + सीयुट् त । By 3-4-102 लिङस्सीयुट् , the affixes of लिँङ् get सीयुट् as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the सीयुट्-आगमः joins at the beginning of the प्रत्यय:।

(5) भुज् + सीय् त । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(6) भु श्नम् ज् + सीय् त । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “भुज्”।
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌
Note: The purpose of the शकार: (which is an इत् by 1-3-8) in “श्नम्” is in order for पाणिनि: to be able to refer specifically to this प्रत्यय: in rules such as 6-4-23, 6-4-111 etc. It is not for getting the सार्वधातुक-सञ्ज्ञा (by 3-4-113.) Since this प्रत्यय: does not follow the अङ्गम् (it is placed inside the अङ्गम् as per 1-1-47), it cannot act on the अङ्गम् and hence no purpose would be served by assigning the सार्वधातुक-सञ्ज्ञा।

(7) भुनज् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(8) भुन्ज् + सीय् त । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: “श्न” refers to the “श्नम्”-प्रत्यय: (ref. 3-1-78 रुधादिभ्यः श्नम्)।
Note: By 1-2-4 सार्वधातुकमपित्, the “सीय् त”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। This allows 6-4-111 to apply.

(9) भुन्ज् + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(10) भुन्ज् + ईत । By 6-1-66 लोपो व्‍योर्वलि , a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(11) भुंजीत । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(12) भुञ्जीत । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. Where has 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य (used in step 9 of this example) been used in the last five verses of Chapter One of the गीता?

2. Can you spot a “यक्”-प्रत्यय: in the verse?

3. Where has 7-4-21 शीङः सार्वधातुके गुणः been used in the verse?

4. Can you spot a “श”-प्रत्यय: in the verse?

5. Use some words from the verse to construct this sentence in Sanskrit:
“By what characteristics would this disease be recognized?” Use the masculine प्रातिपदिकम् “रोग” for “disease.”

6. How would you say this in Sanskrit?
“You should be friendly with the students.” Paraphrase this to “You should behave with friendliness towards the students.” Use the neuter प्रातिपदिकम् “सौहृद” for “friendliness”and use a verbal root from the verse for “to behave.” Use सप्तमी विभक्ति: to express the meaning of “towards.”

Easy questions:

1. Where has 8-4-63 शश्छोऽटि been used in the verse?

2. Where has the “लँट्”-प्रत्यय: been used in the verse?


1 Comment

  1. Questions:
    1. Where has 7-2-79 लिङः सलोपोऽनन्त्यस्य (used in step 9 of this example) been used in the last five verses of Chapter One of the गीता?
    Answer: 7-2-79 लिङः सलोपोऽनन्त्यस्य has been used in the form हन्युः derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).
    यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |
    धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ || 1-46||
    The विवक्षा is (विधि)लिँङ्, प्रथम-पुरुषः, बहुवचनम्।
    हन् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हन् + जुस् । By 3-4-108 झेर्जुस् ।
    = हन् + उस् । By 1-3-7 चुटू, 1-3-9 तस्य लोपः। The ending सकार: of “उस्” is prevented from getting the इत्-सञ्ज्ञा by 1-3-4 न विभक्तौ तुस्माः।
    = हन् + यासुट् उस् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
    = हन् + यास् उस् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = हन् + या उस् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
    = हन् + युस् । By 6-1-96 उस्यपदान्तात्‌।
    = हन् + शप् + युस् । by 3-1-68 कर्तरि शप्।
    = हन् + युस् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = हन्युः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    2. Can you spot a “यक्”-प्रत्यय: in the verse?
    Answer: A “यक्”-प्रत्यय: is seen in the form ज्ञायेत derived from the धातुः √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, ९. ४३). The विवक्षा is (विधि)लिँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। Since this is a कर्मणि प्रयोग: (passive), as per 1-3-13 भावकर्मणोः only आत्मनेपदम् can be used.
    ज्ञा + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ज्ञा + सीयुट् त । By 3-4-102 लिङस्सीयुट् , the affixes of लिँङ् get सीयुट् as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the सीयुट्-आगमः joins at the beginning of the प्रत्यय:।
    = ज्ञा + सीय् त । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = ज्ञा + ईय् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
    = ज्ञा + ईत । By 6-1-66 लोपो व्‍योर्वलि , a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।
    = ज्ञा + यक् + ईत । By 3-1-67 सार्वधातुके यक् – The यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)
    = ज्ञा + य + ईत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञायेत । By 6-1-87 आद्गुणः।

    3. Where has 7-4-21 शीङः सार्वधातुके गुणः been used in the verse?
    Answer: 7-4-21 शीङः सार्वधातुके गुणः has been used in the form शयीत derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६). The विवक्षा is (विधि)लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    शी + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शी + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = शी + सीयुट् त । By 3-4-102 लिङस्सीयुट्। As per 1-1-46 आद्यन्तौ टकितौ, the सीयुट्-आगमः joins at the beginning of the प्रत्यय:।
    = शी + सीय् त । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = शी + ईय् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
    = शी + ईत । By 6-1-66 लोपो व्‍योर्वलि , a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।
    = शी + शप् + ईत । By 3-1-68 कर्तरि शप्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = शी + ईत । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = शे + ईत । 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधातुक-प्रत्ययः follows. As per 1-1-52 अलोऽन्त्यस्य, the ending ईकार: of “शी” takes the गुण-आदेशः (एकार:)।
    = शयीत । By 6-1-78 एचोऽयवायावः, when an अच् letter follows, then in place of the एच् letters there is a respective substitution of अय्, अव्, आय् and आव्।

    4. Can you spot a “श”-प्रत्यय: in the verse?
    Answer: A “श”-प्रत्यय: is seen in the form सृजेत् derived from the धातुः √सृज् (सृजँ विसर्गे, तुदादि-गणः, धातु-पाठः ६. १५०). The विवक्षा is (विधि)लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    सृज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सृज् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = सृज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सृज् + त् । 3-4-100 इतश्च।
    = सृज् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = सृज् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = सृज् + श + यास् त् । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ । Note: By 1-2-4 सार्वधातुकमपित्, the “श”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ऋकार: (of the अङ्गम् “सृज्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = सृज् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सृज + इय् त् । By 7-2-80 अतो येयः – When “यास्” of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by “इय्”।
    = सृज + इ त् । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।
    = सृजेत् । गुणादेशः by 6-1-87 आद्गुणः।

    5. Use some words from the verse to construct this sentence in Sanskrit:
    “By what characteristics would this disease be recognized?” Use the masculine प्रातिपदिकम् “रोग” for “disease.”
    Answer: कैः लक्षणैः अयम् रोगः ज्ञायेत । = कैर्लक्षणैरयं रोगो ज्ञायेत ।

    6. How would you say this in Sanskrit?
    “You should be friendly with the students.” Paraphrase this to “You should behave with friendliness towards the students.” Use the neuter प्रातिपदिकम् “सौहृद” for “friendliness”and use a verbal root from the verse for “to behave.” Use सप्तमी विभक्ति: to express the meaning of “towards.”
    Answer: छात्रेषु सौहृदेन वर्तेथाः।

    Easy questions:
    1. Where has 8-4-63 शश्छोऽटि been used in the verse?
    Answer: 8-4-63 शश्छोऽटि been used in the सन्धि-कार्यम् between विसृजेत् + शयीत = विसृजेच्छयीत।
    विसृजेत् + शयीत
    = विसृजेद् + शयीत (8-2-39 झलां जशोऽन्ते)
    = विसृजेज् + शयीत (8-4-40 स्तोः श्चुना श्चुः)
    = विसृजेच् + शयीत ( 8-4-55 खरि च)
    = विसृजेच्छयीत (8-4-63 शश्छोऽटि – When a झय् letter precedes, then the letter “श्” is optionally substituted by the letter “छ्”, if an अट् letter follows.)

    2. Where has the “लँट्”-प्रत्यय: been used in the verse?
    Answer: The “लँट्”-प्रत्यय: been used in the form याति is derived from the धातुः √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४).
    या + लँट् । By 3-2-123 वर्तमाने लट्
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = या + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = याति । By 2-4-72 अदिप्रभृतिभ्यः शपः।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics