Home » 2011 » November » 15

Daily Archives: November 15, 2011

चिन्तयसे 2As-लँट्

Today we will look at the form चिन्तयसे 2As-लँट् from श्रीमद्भागवतम् Sb10.90.22

न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् ।
अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम् ।। १०-९०-२२ ।।

Gita Press translation “Oh, dear mountain, you possess a noble mind. It is you who support the earth by maintaining her balance. How is it that you neither move nor speak anything? You seem to be merged in some serious thought. Or is it that you long to place the lotus-feet of our beloved Lord on your breast-like peaks (even) as we.”

चिन्तयसे is derived from the धातुः √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २)

The इकारः at the end of “चितिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित् and by 7-1-58 इदितो नुम् धातोः, it gets the “नुँम्”-आगमः।

चितिँ = चित् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
= चि नुँम् त् । 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः
= चि न् त् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
= चिन्त् ।

By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् , the affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

चिन्त् + णिच् । By 3-1-25. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= चिन्त् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= चिन्ति ।
“चिन्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a आत्मनेपद-प्रत्ययः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “थास्”।

(1) चिन्ति + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) चिन्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) चिन्ति + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः। “थास्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) चिन्ति + से । By 3-4-80 थासस्से, the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement. “से” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) चिन्ति + शप् + से । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) चिन्ति + अ + से । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) चिन्ते + अ + से । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) चिन्तयसे । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the “णिच्”-प्रत्यय: been used in a तिङन्तं पदम् for the first time in the गीता?

2. Can you spot a “णिङ्”-प्रत्यय: in the verse?

3. How would you say this in Sanskrit?
“(You) Find out the answer to (of) this question.” Use √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २) for “to find out.”

4. How would you say this in Sanskrit?
“I think that this question itself is inappropriate.” Use √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २) for “to think”, the अव्ययम् “एव” for “itself” and the adjective “अयुक्त” for “inappropriate.” Use the अव्ययम् “इति” (end-quote) for “that.”

5. How would you say this in Sanskrit?
“Who doesn’t know the answer to this question?” Use √ज्ञा (ज्ञा अवबोधने ९. ४३) for “to know.”

6. How would you say this in Sanskrit?
“I’m in love with you.” Use √कम् (कमुँ कान्तौ १. ५११) for “to be in love with.” Use द्वितीया विभक्ति: with “you” (प्रातिपदिकम् “युष्मद्”)।

Easy questions:

1. Where 6-4-10 सान्तमहतः संयोगस्य been used in the verse?

2. In the verse, can you spot two words in which the “सिप्”-प्रत्यय: has been used?

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics