Home » 2011 » November » 17

Daily Archives: November 17, 2011

वर्णय 2As-लोँट्

Today we will look at the form वर्णय 2As-लोँट् from श्रीमद्भागवतम् Sb2.7.52

यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।
सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ।। २-७-५२ ।।

Gita Press translation “Proceed with this work of amplification with a will that men may develop devotion to Lord Śrī Hari, the Universal Spirit and the Sustainer of all.”

वर्णय is derived from the धातुः √वर्ण (चुरादि-गणः, वर्ण वर्णक्रियाविस्तारगुणवचनेषु, धातु-पाठः # १०. ४८४)

The ending अकारः of “वर्ण” is not a अनुनासिक: and hence does not get the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्

By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् , the affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

वर्ण + णिच् । By 3-1-25. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= वर्ण् + णिच् । By 6-4-48 अतो लोपः, when an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.
= वर्ण् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= वर्णि ।
“वर्णि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “सिप्”।

(1) वर्णि + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) वर्णि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वर्णि + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) वर्णि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वर्णि + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) वर्णि + शप् + हि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) वर्णि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) वर्णे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) वर्णय + हि । By 6-1-78 एचोऽयवायावः

(10) वर्णय । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

Questions:

1. Can you spot a तिङन्तं पदम् in the Tenth Chapter of the गीता wherein a धातु: from the चुरादि-गण: has been used and the विवक्षा (as in this example) is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्?

2. Approximately how many verbal roots (like वर्ण वर्णक्रियाविस्तारगुणवचनेषु १०. ४८४) in the चुरादि-गण: end in a अकार:? (These are listed at the end of the चुरादि-गण: starting with कथ वाक्यप्रबन्धे १०. ३८९).
i. 25
ii. 50
iii. 100
iv. 150

3. Can you spot a place in the verse where the सन्धि-कार्यम् has not been done?

4. Why didn’t the ऋकार: in form नृणाम् (पुंलिङ्ग-प्रातिपदिकम् “नृ”, षष्ठी-बहुवचनम्) get the दीर्घादेश: by the सूत्रम् 6-4-3 नामि?

5. How would you say this in Sanskrit?
“Elaborate on this topic.” Use the neuter प्रातिपदिकम् “प्रकरण” for “topic” and use √वर्ण (चुरादि-गणः, वर्ण वर्णक्रियाविस्तारगुणवचनेषु, धातु-पाठः # १०. ४८४) for “to elaborate on.”

6. How would you say this in Sanskrit?
“In adversity, a man is abandoned by (his) friends.” Use the feminine प्रातिपदिकम् “आपद्” for “adversity” and use (in the passive) √त्यज् (त्यजँ हानौ १. ११४१) for “to abandon.”

Easy questions:

1. Where has 7-3-119 अच्च घेः been used in the verse?

2. The word भगवति used in this verse is सप्तमी-एकवचनम् of the प्रातिपदिकम् “भगवत्”। What would be another possibility (in another context) in deriving the form भगवति?

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics