Home » 2011 » November » 18

Daily Archives: November 18, 2011

चूर्णय 2As-लोँट्

Today we will look at the form चूर्णय 2As-लोँट् from श्रीमद्भागवतम् Sb6.8.24

गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कुष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ।। ६-८-२४ ।।

Gita Press translation “(Similarly addressing the Lord’s mace, Kaumodakī in living form,) Beloved as You are of the invincible Lord (whose servant I am), and sending forth sparks whose impact is as deadly as that of a thunderbolt, O mace, (pray), thoroughly crush, (O) completely pound the Kūṣmāṇḍas (a class of imps), Vaināyakas (a class of malevolent demigods who are living obstacles to all noble and benevolent undertakings), Yakṣas (a species of ghosts), Rākṣasas (ogres), Bhūtas (ghosts) and Grahas (a class of evil demons who seize upon children); and pulverize, (O) crumble to dust, (my) adversaries.”

चूर्णय is derived from the धातुः √चूर्ण् (चुरादि-गणः, चूर्णँ प्रेरणे, धातु-पाठः # १०. २६)

The ending अकारः of “चूर्णँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् , the affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

चूर्ण् + णिच् । By 3-1-25. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= चूर्ण् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= चूर्णि ।
“चूर्णि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “सिप्”।

(1) चूर्णि + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) चूर्णि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) चूर्णि + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) चूर्णि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) चूर्णि + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) चूर्णि + शप् + हि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) चूर्णि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) चूर्णे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) चूर्णय + हि । By 6-1-78 एचोऽयवायावः

(10) चूर्णय । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

Questions:

1. Where has the णिच्-प्रत्यय: been used in a तिङन्तं पदम् in the first fifteen verses of Chapter Ten of the गीता?

2. Derive the form पिण्ढि (लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्) from the धातु: √पिष् (पिषॢँ सञ्चूर्णने ७. १५).

3. In which word in the verse has the शप्-प्रत्यय: taken लुक् (elision)?

4. How would you say this in Sanskrit?
“Our powerful army crushed all the enemies.” Use the adjective प्रातिपदिकम् “बलवत्” for “powerful.” Use a word from the verse for “enemies.”

5. How would you say this in Sanskrit?
“My wife made me do this.” Use (in the causative) √कृ (डुकृञ् करणे ८. १०) for “to do.” Use तृतीया विभक्ति: with “me” (प्रातिपदिकम् “अस्मद्”)।

6. How would you say this in Sanskrit?
“I don’t do anything at all.” Take the answer from Chapter Five of the गीता।

Easy questions:

1. Which सूत्रम् is used for the एकारादेश: in the form (हे) गदे (स्त्रीलिङ्ग-प्रातिपदिकम् “गदा”, सम्बुद्धि:)?

2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics