Home » 2011 » November » 27

Daily Archives: November 27, 2011

अनुकीर्तय 2AS-लोँट्

Today we will look at the form अनुकीर्तय 2AS-लोँट् from श्रीमद्भागवतम् Sb3.25.3

यद्यद्विधत्ते भगवान्स्वच्छन्दात्माऽऽत्ममायया ।
तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ।। ३-२५-३ ।।

Gita Press translation “Having assumed by His own Māyā a personality conforming to the will of His devotees, whatever the Lord does is all worth singing. Therefore, kindly narrate all those doings to me, full of reverence as I am.”

कीर्तय is derived from the धातुः √कॄत् (कॄतँ संशब्दने १०. १५५)

The ending अकार: of “कॄतँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

कॄत् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= कॄत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= किर् त् + इ । By 7-1-101 उपधायाश्च, a ॠकार:, when it is the penultimate (उपधा) letter of a धातु:, takes the इकारादेश:। As per 1-1-51 उरण् रपरः, the रेफ: is added to the इकार:।
= कीर्ति । By 8-2-78 उपधायां च, a इक् letter is elongated if it is followed by a रेफ: or वकार:, provided the रेफ: or वकार: is the penultimate letter (उपधा) of a verbal root and is followed by a consonant.

“कीर्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “सिप्”।

(1) कीर्ति + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) कीर्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कीर्ति + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कीर्ति + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कीर्ति + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) कीर्ति + शप् + हि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) कीर्ति + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) कीर्ते + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) कीर्तय + हि । By 6-1-78 एचोऽयवायावः

(10) कीर्तय । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + कीर्तय = अनुकीर्तय।

Questions:

1. Where has the “णिच्”-प्रत्यय: been used in a तिङन्तं पदम् in the first five verses of Chapter 11 of the गीता?

2. Where has 8-2-38 दधस्तथोश्च been used in the verse?

3. Commenting on the सूत्रम् 8-2-78 उपधायां च (used in this example), the तत्त्वबोधिनी says – रेफवकारयोः किम्? (पुष्पँ विकसने ४. १६) पुष्प्यति। Please explain.

4. Commenting further on the same सूत्रम् 8-2-78, the तत्त्वबोधिनी says – हल्परयोः किम्? (चिरि हिंसायाम् ५. ३४) चिरिणोति। Please explain.

5. Commenting further on the same सूत्रम् 8-2-78, the तत्त्वबोधिनी says – इकः किम्? (नर्दँ शब्दे १. ५८) नर्दति। Please explain.

6. How would you say this in Sanskrit?
“Let us not mention the defects of others.” Use the masculine प्रातिपदिकम् “दोष” for “defect” and √कॄत् (कॄतँ संशब्दने १०. १५५) for “to mention.”

Easy questions:

1. A short (alternate) form for मह्यम् (प्रातिपदिकम् “अस्मद्”, चतुर्थी-एकवचनम्) has been used in the verse. Can you spot which one it is?

2. Can you spot two places in the verse where 7-1-72 नपुंसकस्य झलचः has been used?

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics