Home » Example for the day » प्रहिण्वन्ति 3Ap-लँट्

प्रहिण्वन्ति 3Ap-लँट्

Today we will look at the form प्रहिण्वन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb10-49-23.

पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् ।
तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ।। १०-४९-२३ ।।

Gita Press translation “Life, riches and sons etc., that a man nourishes through unrighteousness under the (false) notion that they are his own (ultimately) forsake the stupid fellow for good (even) when he (feels that he) has not yet accomplished his purpose (the enjoyment of pleasures.)”

हिन्वन्ति is derived from the धातुः √हि (स्वादि-गणः, हि गतौ वृद्धौ च, धातु-पाठः # ५. १२)

In the धातु-पाठः, “हि” does not have any इत् letter. Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हि-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √हि-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “झि”।

(1) हि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) हि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) हि + श्नु + झि । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(5) हि + नु + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः
Note: By 1-2-4 सार्वधातुकमपित्, the नु-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the इकार: (of the अङ्गम् “हि”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः। Similarly, by 1-2-4 सार्वधातुकमपित्, the झि-प्रत्यय: becomes ङिद्वत्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “हिनु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(6) हि + नु + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) हिन्वन्ति । By 6-4-87 हुश्नुवोः सार्वधातुके, वकारः is the replacement for the उकारः of the √हु-धातुः or for the उकारः at the end of an अङ्गम् that is अनेकाच् (has more than one vowel) and ends in the श्नु-प्रत्यय:, provided
i) a conjunct consonant does not precede the उकारः।
ii) a सार्वधातुक-प्रत्ययः beginning with a vowel follows the उकारः।

Note: “प्र” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
प्र + हिन्वन्ति = प्रहिण्वन्ति। See question 2.

Questions:

1. In which तिङन्तं पदम् in the गीता has the “श्नु” गण-विकरण: been used with a आत्मनेपद-प्रत्यय:?

2. In the अष्टाध्यायी, the rules which prescribe णत्वम् (substitution of णकार: in place of a नकार:) can be found in the section from 8-4-1 to 8-4-33. Can you find a सूत्रम् in that section which is required for the णत्वम् in प्रहिण्वन्ति? (Hint: पाणिनि: specifically mentioned the term “हिनु” in that सूत्रम्।)

3. Can you recall a सूत्रम् (which we have studied) which prescribes णत्वम् based on a निमित्तम् in a उपसर्ग: (such as “प्र”)? Why couldn’t this सूत्रम् be used to justify the णत्वम् in प्रहिण्वन्ति?

4. Which सूत्रम् used in the steps in this example belongs to the “असिद्धवत्” अधिकार:?

5. Where has 8-3-14 रो रि been used in the verse?

6. How would you say this in Sanskrit?
“Go (having gone) to the garden, collect flowers.” Use the अव्ययम् “गत्वा” for “having gone”, use the masculine प्रातिपदिकम् “आराम” for “garden” and use √चि (चिञ् चयने ५. ५) for “to collect.”

Easy questions:

1. In the verse, can you spot a प्रातिपदिकम् which ends in a ऐकार:?

2. Where has 7-3-109 जसि च been used in the verse?


1 Comment

  1. Questions:

    1. In which तिङन्तं पदम् in the गीता has the “श्नु” गण-विकरण: been used with a आत्मनेपद-प्रत्यय:?
    Answer: The “श्नु” गण-विकरण: with a आत्मनेपद-प्रत्यय: has been used number of times in the form “अश्नुते” derived from the धातुः √अश् (स्वादि-गणः, अशूँ व्याप्तौ सङ्घाते च , धातु-पाठः # ५. २०)
    न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते |
    न च संन्यसनादेव सिद्धिं समधिगच्छति || 3-4||
    बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् |
    स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते || 5-21||
    युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः |
    सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते || 6-28||
    ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते |
    अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते || 13-13||
    गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् |
    जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते || 14-20||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।
    अश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अश् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = अश् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = अश् + श्नु + ते । By 3-1-73 स्वादिभ्यः श्नुः
    = अश्नुते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    2. In the अष्टाध्यायी, the rules which prescribe णत्वम् (substitution of णकार: in place of a नकार:) can be found in the section from 8-4-1 to 8-4-33. Can you find a सूत्रम् in that section which is required for the णत्वम् in प्रहिण्वन्ति? (Hint: पाणिनि: specifically mentioned the term “हिनु” in that सूत्रम्।)
    Answer: The सूत्रम् is 8-4-15 हिनुमीना। वृत्ति: – उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। The नकारः of “हिनु” and “मीना” gets णकारः as a replacement, when it follows an उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम्।

    3. Can you recall a सूत्रम् (which we have studied) which prescribes णत्वम् based on a निमित्तम् in a उपसर्ग: (such as “प्र”)? Why couldn’t this सूत्रम् be used to justify the णत्वम् in प्रहिण्वन्ति?
    Answer: The सूत्रम् is 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य, the नकारः of the धातुः that is णोपदेशः (begins with a णकार: in the धातुपाठ:), gets णकारः as a replacement, when it follows an उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम्। The सूत्रम् 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य cannot be used to justify the णत्वम् in प्रहिण्वन्ति because the धातुः √हि (स्वादि-गणः, हि गतौ वृद्धौ च, धातु-पाठः # ५. १२) is not णोपदेशः, i.e. does not have an initial णकारः in the धातु-पाठः।

    4. Which सूत्रम् used in the steps in this example belongs to the “असिद्धवत्” अधिकार:?
    Answer: The सूत्रम् 6-4-87 हुश्नुवोः सार्वधातुके belongs to the “असिद्धवत्” अधिकार:।
    “असिद्धवत्” अधिकार: starts from 6-4-22 असिद्धवदत्राभात् and runs till the end of Chapter Six, 6-4-175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ।

    5. Where has 8-3-14 रो रि been used in the verse?
    Answer: 8-3-14 रो रि has been used in the सन्धि-कार्यम् between प्राणाः and रायः ।
    प्राणास् + रायः
    = प्राणारुँ + रायः (8-2-66 ससजुषो रुः)
    = प्राणार् + रायः (1-3-2 उपदेशेऽजनुनासिक इत्)
    = प्राणा रायः (8-3-14 रो रि, the letter “र्” (referred to as रेफ:) is dropped when followed by the letter “र्”।)

    6. How would you say this in Sanskrit?
    “Go (having gone) to the garden, collect flowers.” Use the अव्ययम् “गत्वा” for “having gone”, use the masculine प्रातिपदिकम् “आराम” for “garden” and use √चि (चिञ् चयने ५. ५) for “to collect.”
    Answer: आरामम् गत्वा पुष्पाणि चिनु = आरामं गत्वा पुष्पाणि चिनु ।

    Easy questions:
    1. In the verse, can you spot a प्रातिपदिकम् which ends in a ऐकार:?
    Answer: “रै” is the प्रातिपदिकम् that ends in a ऐकार: । It is used to form रायः (प्रथमा-बहुवचनम्)।
    रै + जस् ।
    रै + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा।
    = रायस् । 6-1-78 एचोऽयवायावः।
    = रायः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has 7-3-109 जसि च been used in the verse?
    Answer: 7-3-109 जसि च has been used in the masculine प्रथमा-बहुवचनम् form सुतादयः (पुंलिङ्ग-प्रातिपदिकम् “सुतादि”)।
    सुतादि + जस् । 4-1-2 स्वौजसमौट्छष्टा…।
    = सुतादे + जस् । 7-3-109 जसि च, when the affix जस् follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    = सुतादे + अस् । 1-3-7 चुटू। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting the इत्-सञ्ज्ञा।
    = सुतादय् + अस् । 6-1-78 एचोऽयवायावः।
    = सुतादयः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics