Home » Example for the day » हिन्वन्ति 3Ap-लँट्

हिन्वन्ति 3Ap-लँट्

Today we will look at the form हिन्वन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb10-77-32.

यत्पादसेवोर्जितयात्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् ।
लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोहः परमस्य सद्गतेः ।। १०-७७-३२ ।।

Gita Press translation “The greatest of sages worship the lotus-like feet of Bhagavān Śrī Kṛṣṇa and thereby attain the knowledge of the Self, which roots out ignorance existing from time without beginning in the form of identification of the self with the body and gain infinite spiritual glory. How can the Lord, who is the sole refuge of such sages, be subject to delusion?”

हिन्वन्ति is derived from the धातुः √हि (स्वादि-गणः, हि गतौ वृद्धौ च, धातु-पाठः # ५. १२)

In the धातु-पाठः, “हि” does not have any इत् letter. Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हि-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √हि-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “झि”।

(1) हि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) हि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) हि + श्नु + झि । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(5) हि + नु + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः
Note: By 1-2-4 सार्वधातुकमपित्, the नु-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the इकार: (of the अङ्गम् “हि”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः। Similarly, by 1-2-4 सार्वधातुकमपित्, the झि-प्रत्यय: becomes ङिद्वत्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “हिनु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(6) हि + नु + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) हिन्वन्ति । By 6-4-87 हुश्नुवोः सार्वधातुके, वकारः is the replacement for the उकारः of the √हु-धातुः or for the उकारः at the end of an अङ्गम् that is अनेकाच् (has more than one vowel) and ends in the श्नु-प्रत्यय:, provided
i) a conjunct consonant does not precede the उकारः।
ii) a सार्वधातुक-प्रत्ययः beginning with a vowel follows the उकारः।

Questions:

1. Where has the “श्नु”-प्रत्यय: been used for the last time in the गीता?

2. Commenting on the सूत्रम् 6-4-87 हुश्नुवोः सार्वधातुके, the काशिका says – असंयोगपूर्वस्य इत्येव, आप्नुवन्ति। Please explain.

3. Why do we need 6-4-87 हुश्नुवोः सार्वधातुके in step 7? Why not just use 6-1-77 इको यणचि?

4. Where else (besides in हिन्वन्ति) has 7-1-3 झोऽन्तः been used in the verse?

5. How would you say this in Sanskrit?
“How can there be an obstacle for one whom the Lord protects.” Use a अव्ययम् form the verse to express the meaning of “How can there be”, use the masculine प्रातिपदिकम् “विघ्न” for “obstacle”, use √पा (पा रक्षणे २. ५१) for “to protect” and use षष्ठी विभक्ति: to express the meaning “for.” Use the appropriate form of the pronouns “यद्”/”तद्”।

6. How would you say this in Sanskrit?
“Let the students get (some) rest.” Use the masculine noun “विश्राम” for “rest” and use a verbal root from the verse for “to get.”

Easy questions:

1. Where has 7-3-105 आङि चापः been used in the verse?

2. Why didn’t 6-1-101 अकः सवर्णे दीर्घः apply between लभन्त आत्मीयम्?


1 Comment

  1. Questions:
    1. Where has the “श्नु”-प्रत्यय: been used for the last time in the गीता?
    Answer: The “श्नु”-प्रत्यय: been used for the last time in verse 71, chapter 18 in the form आप्नुयात्।
    श्रद्धावाननसूयश्च शृणुयादपि यो नरः |
    सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् || 18-71||
    आप्नुयात् is derived from the धातुः √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६). The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    आप् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
    = आप् + त् । इतश्च 3-4-100
    = आप् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
    = आप् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = आप् + यात् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = आप् + श्नु + यात् । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    = आप्नुयात् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।

    “प्र” is the उपसर्गः (ref 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + आप्नुयात् = प्राप्नुयात् (6-1-101 अकः सवर्णे दीर्घः।)

    2. Commenting on the सूत्रम् 6-4-87 हुश्नुवोः सार्वधातुके, the काशिका says – असंयोगपूर्वस्य इत्येव, आप्नुवन्ति। Please explain.
    Answer: “असंयोगपूर्वस्य इत्येव, आप्नुवन्ति”। means that the सूत्रम् 6-4-87 हुश्नुवोः सार्वधातुके will apply only if a conjunct consonant does not precede the उकारः of “श्नु”। 6-4-87 does not apply in the form आप्नुवन्ति because a conjunct consonant “प्न्” preeceds the उकारः। The “उवँङ्”-आदेश: in आप्नुवन्ति is done by the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ instead.
    आप्नुवन्ति is derived from the धातुः √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६).
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    आप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आप् + श्नु + झि । By 3-1-73 स्वादिभ्यः श्नुः ।
    = आप् + नु + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = आप् + नु + अन्ति । By 7-1-3 झोऽन्तः।
    = आप् + न् उवँङ् + अन्ति । “उवँङ्”-आदेश: by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू” । As per 1-1-53 ङिच्च, only the ending letter (उकार:) of the अङ्गम् is replaced.
    = आप्नुवन्ति। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. Why do we need 6-4-87 हुश्नुवोः सार्वधातुके in step 7? Why not just use 6-1-77 इको यणचि?
    Answer: यण्-आदेश: by 6-1-77 इको यणचि could have been applied at step 7 but its अपवाद-सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ prevents it. Further, the application of 6-4-77 is also prevented by its अपवाद-सूत्रम् 6-4-87 हुश्नुवोः सार्वधातुके।

    4. Where else (besides in हिन्वन्ति) has 7-1-3 झोऽन्तः been used in the verse?
    Answer: 7-1-3 झोऽन्तः been used in the form लभन्ते derived from the धातुः √लभ् (भ्वादि-गणः, डुलभँष् प्राप्तौ, धातु-पाठः #१. ११३०).
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    लभ् + लँट् । By 3-2-123 वर्तमाने लट्।
    = लभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लभ् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = लभ् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = लभ् + शप् + झे । By 3-1-68 कर्तरि शप्।
    = लभ् + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = लभ + अन्त् ए । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
    = लभन्ते । By 6-1-97 अतो गुणे।

    5. How would you say this in Sanskrit?
    “How can there be an obstacle for one whom the Lord protects.” Use a अव्ययम् form the verse to express the meaning of “How can there be”, use the masculine प्रातिपदिकम् “विघ्न” for “obstacle”, use √पा (पा रक्षणे २. ५१) for “to protect” and use षष्ठी विभक्ति: to express the meaning “for.” Use the appropriate form of the pronouns “यद्”/”तद्”।
    Answer: ईश्वरः यम् पाति तस्य विघ्नः कथम् भवेत् = ईश्वरो यं पाति तस्य विघ्नः कथं भवेत् ।

    6. How would you say this in Sanskrit?
    “Let the students get (some) rest.” Use the masculine noun “विश्राम” for “rest” and use a verbal root from the verse for “to get.”
    Answer: छात्राः विश्रामम् लभन्ताम् = छात्रा विश्रामं लभन्ताम् ।

    Easy questions:

    1. Where has 7-3-105 आङि चापः been used in the verse?
    Answer: 7-3-105 आङि चापः has been used to form आत्मविद्यया (स्त्रीलिङ्ग-प्रातिपदिकम् “आत्मविद्या”; तृतीया-एकवचनम्)।
    आत्मविद्या + टा (4-1-2 स्वौजसमौट्छष्टा……..)
    = आत्मविद्ये + टा (7-3-105 आङि चापः – आप् ending bases get एकारः as the substitute when followed by the affix आङ् (टा) or ओस्। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (आकार:) of the अङ्गम् “आत्मविद्या” get replaced.)
    = आत्मविद्ये + आ (अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः)
    = आत्मविद्यया (6-1-78 एचोऽयवायावः)।

    2. Why didn’t 6-1-101 अकः सवर्णे दीर्घः apply between लभन्त आत्मीयम्?
    Answer: लभन्त आत्मीयम् is obtained after the सन्धि-कार्यम् between लभन्ते + आत्मीयम् । The steps are as follows:
    लभन्ते + आत्मीयम् = लभन्तय् + आत्मीयम् । by 6-1-78 एचोऽयवायावः।
    = लभन्त + आत्मीयम् । by 8-3-19 लोपः शाकल्यस्य।
    Due to the rule 8-2-1 पूर्वत्रासिद्धम्, this dropping of the letter य् which happens in the त्रिपादी section (the last three quarters of the अष्टाध्यायी) is not seen by the rule 6-1-101 अकः सवर्णे दीर्घः which is in the सपादसप्ताध्यायी section. Hence 6-1-101 अकः सवर्णे दीर्घः does not apply. Final form is लभन्त आत्मीयम् ।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics