Home » 2011 » March (Page 3)

Monthly Archives: March 2011

आशिषः fAp

Today we will look at the form आशिषः from श्रीमद्भागवतम् SB 4-19-41

विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः
आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः ।। ४-१९-४१ ।।

Gita Press translation “The Brāhmaṇas, whose blessings (always) came true and who had received their sacrificial fees and had been (duly) honored with reverence, pronounced their blessings on king Pṛthu (the constitutional monarch), O Vidura, (highly) gratified.”

The feminine प्रातिपदिकम् “आशिस्” is formed using the क्विप्-प्रत्यय: with the धातु: “शास्” along with the उपसर्गः “आङ्”। By the वार्त्तिकम् (under 6-4-34) “आशासः क्वावुपसङ्ख्यानम्” the penultimate आकार: of the धातु: “शास्” takes the इकारादेश: giving the form “आशिस्”। The entire क्विप्-प्रत्ययः takes सर्वापहार-लोपः। The ककार: and पकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विप्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

The क्विप्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विप्-प्रत्ययः has taken लोपः, “आशिस्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is द्वितीया-बहुवचनम्

(1) आशिस् + शस् ।

(2) आशिस् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of शस् from getting इत्-सञ्ज्ञा। See question 1.

(3) आशिस: । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(4) आशिष: । By 8-3-60 शासिवसिघसीनां च, since the  ending सकार: of “आशिस्” belongs to the धातु: “शास्” it gets षकारादेशः as it is preceded by an इण् letter (इकार:)।

Questions:

1. In this example, the अङ्गम् “आशिस्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used?

3. In which of the (7 X 3 =) 21 forms in the declension table of the प्रातिपदिकम् “आशिस्” is there an optionality? (Two forms are possible in that विभक्ति:/वचनम्)।

4. The सूत्रम् 8-2-66 ससजुषो रुः is used in the सूत्रम् 8-2-66 ससजुषो रुः itself. How is that?

5. Can you recall another प्रत्यय: (besides the वकार: in “क्विप्”) which gets the अपृक्त-सञ्ज्ञा?

6. Match the columns:
a) विप्राः
b) श्रद्धया
c) तुष्टाः
d) सत्कृताः

i. gratified
ii. honored
iii. with reverence
iv. The Brāhmaṇas

7. How would you say this in Sanskrit?
“Lanka, which had already been burnt by Sita’s grief, was again burnt by Sri Hanuman with his burning tail”
Use the शतृँ-प्रत्ययान्त-प्रातिपदिकम् “ज्वलत्” for “burning”, use the masculine/neuter प्रातिपदिकम् “पुच्छ” for “tail”, use the adjective प्रातिपदिकम् “दग्ध” for “burnt”, use “प्रथमम्” as an adverb meaning “already” and use the अव्ययम् “पुनर्” for “again.”

8. Please list the three synonyms of सत्यम् (प्रातिपदिकम् “सत्य” neuter, meaning “truth”) as given in the अमरकोश:। (We’ve already seen these before. Search this web site for “सत्य”)।

Easy questions:

1. Derive the form “श्रद्धया” (तृतीया-एकवचनम्) from the प्रातिपदिकम् “श्रद्धा” (declined like रमा/लता-शब्द:)। (Use 7-3-105 आङि चापः)।

2. Please do पदच्छेद: of आशिषो युयुजुः and mention the relevant rules.

प्रावृट् fNs

Today we will look at the form प्रावृट् (fNs) from श्रीमद्वाल्मीकि-रामायणम् ।

देव्यनूढा त्वमभवो युवराजो भवाम्यहम् |
ततः प्रावृडनुप्राप्ता मम कामविवर्धिनी || २-६३-१४ ||

Gita Press translation “You were not married (with me till then), O pious lady, and I was (only) Prince Regent (at that time). Then set in the monsoon, which keenly enhanced my passion (for hunting).”

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्रावृष्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘प्रावृष्’।

(1) प्रावृष् + सुँ ।

(2) प्रावृष् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) प्रावृष् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “प्रावृष्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) प्रावृड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(5) प्रावृट्/प्रावृड् By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. Where has the अस्मद्-प्रातिपदिकम् been used in this verse? Was an alternate form possible?

2. Where has the युष्मद्-प्रातिपदिकम् been used? Is there an alternate form?

3. What is the सप्तमी-बहुवचनम् of the प्रातिपदिकम् “प्रावृष्”?

4. Where has the सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः been used?

5. In commenting on the सूत्रम् 8-4-56 वाऽवसाने, the काशिका says “झलां चरिति वर्तते।” From where does the अनुवृत्ति: of “झलाम्” and “चर्” come in to 8-4-56?

6. Can you recall another षकारान्त-प्रातिपदिकम् that we have studied?

7. How would you say this in Sanskrit?
“This सूत्रम् has not been studied by us, but I have heard it once.” Paraphrase the second part to “but (it) has been heard by me once.” Use the adjective प्रातिपदिकम् “अधीत” for “has been studied”, the adjective प्रातिपदिकम् “श्रुत” for “heard.” Use the अव्ययम् “सकृत्” for “once” and the अव्ययम् “(परम् + तु) = परन्तु” for “but.”

8. Please state the one synonym for the word “प्रावृट्” (प्रातिपदिकम् “प्रावृष्” feminine, meaning “rainy season”) as given in the अमर-कोश:।
स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा: ।।१-४-१९।। (“भूम्नि” means “in the plural.”)
(इति द्वे “वर्षर्तो:” नामनी)

Easy question:

1. Which सूत्रम् was used to get भवामि + अहम् = भवाम्यहम्?

2. Which term(s) used in this verse has (have) the नदी-सञ्ज्ञा? (Ref. 1-4-3 यू स्त्र्याख्यौ नदी)।

आशीर्भिः fIp

Today we will look at the form आशीर्भिः from श्रीमद्वाल्मीकि-रामायणम् ।

स पुत्रान्सम्परिष्वज्य भूषयित्वा च भूषणैः |
आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे || ६-६९-१५||

Gita Press translation “Closely embracing his (aforesaid) sons, nay, decking them with ornaments and enriching them with auspicious benedictions, he actually sent them out for an encounter.”

The feminine प्रातिपदिकम् “आशिस्” is formed using the क्विप्-प्रत्यय: with the धातु: “शास्” along with the उपसर्गः “आङ्”। By the वार्त्तिकम् (under 6-4-34) “आशासः क्वावुपसङ्ख्यानम्”, the उपधा of “शास्” takes the इकारादेश: and we get the form “आशिस्”।
The entire क्विप्-प्रत्ययः takes सर्वापहार-लोपः as follows – the ककार: and पकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the the क्विप्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

The क्विप्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विप्-प्रत्ययः has taken लोपः, “आशिस्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is तृतीया-बहुवचनम्

(1) आशिस् + भिस् । The अङ्गम् “आशिस्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of the भिस्-प्रत्यय: from getting the इत्-सञ्ज्ञा।

(2) आशिर् + भिर् । रुँ-आदेशः by 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) आशीर् + भिर् । By 8-2-76 र्वोरुपधाया दीर्घ इकः, the penultimate इक् letter (इ, उ, ऋ, ऌ) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:।
Note : By the परिभाषा “क्विबन्ता धातुत्वं न जहति” , even though the क्विप्-प्रत्ययः has been added to the धातु: “शास्”, it does not lose its status of being a धातुः। Therefore we can still apply 8-2-76.

(4) आशीर्भिः । विसर्ग-आदेशः by 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Which सूत्रम् was used to replace the ending सकार: of the शस्-प्रत्यय: by a नकार: in the form “पुत्रान्”?

2. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?

3. Where has the ङि-प्रत्यय: been used in the verse?

4. The वृत्ति: of the सूत्रम् 3-1-93 कृदतिङ् says “अत्र/सन्निहिते धात्‍वधिकारे तिङि्भन्नः प्रत्‍ययः कृत्‍संज्ञः स्‍यात् ।।” What is the significance of “अत्र/सन्निहिते”?

5. Commenting on the सूत्रम् 8-2-76 र्वोरुपधाया दीर्घ इकः the काशिका says “धातोः इत्येव, अग्निः। वायुः।” What does this mean?

6. 1-3-4 न विभक्तौ तुस्माः is a निषेध: for which सूत्रम्?

7. How would you say this in Sanskrit?
“How did you catch the ball with just one hand?” Use the अव्ययम् “कथम्” for “how” and “एव” for “just”, use the masculine/neuter प्रातिपदिकम् “कन्दुक” for “ball”, use the adjective प्रातिपदिकम् “गृहीतवत् (गृहीतवती feminine)” to express the verb “catch.”

8. The अमरकोश: gives thirty(!) synonyms for the word “युद्धम्” (प्रातिपदिकम् “युद्ध” neuter, meaning “war”). One of them is संयुग: (प्रातिपदिकम् “संयुग” masculine) used in this verse. Please list the remaining twenty-nine. (Use Apte’s dictionary for help.)
युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ।
मृधमास्कन्दनं सङ्ख्यं समीकं साम्परायिकम् ॥२-८-१०३॥
अस्त्रियां समराऽनीकरणाः कलहविग्रहौ ।
संप्रहाराऽभिसंपातकलिसंस्फोटसंयुगाः ॥२-८-१०४॥
अभ्यामर्दसमाघातसङ्ग्रामाऽभ्यागमाऽऽहवाः ।
समुदायः स्त्रियः संयत्समित्याऽऽजिसमिद्युधः ॥२-८-१०५॥
(इति एकत्रिंशत् “युद्धस्य” नामानि)

Easy questions:

1. Derive the form “भूषणैः” (तृतीया-बहुवचनम्) from the प्रातिपदिकम् “भूषण” (declined like ज्ञान/वन-शब्द:)। (Use 7-1-9 अतो भिस ऐस्)।

2. Please do पदच्छेद: of स पुत्रान् and mention the relevant rules.

दिग्भ्यः fAp

Today we will look at the form दिग्भ्यः from श्रीमद्वाल्मीकि-रामायणम् ।

एवंविधं कथयतां पौराणां शुश्रुवुः परे |
दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः || २-६-२५||

Gita Press translation “Others, viz., people hailing from the countryside, who had heard the news (of the projected installation) and had flocked from all sides, heard the conversation of the citizens, who were uttering such remarks.”

The प्रातिपदिकम् “दिश्” is formed using the क्विन्-प्रत्यय: as per 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। The क्विन्-प्रत्ययः takes सर्वापहार-लोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “दिश्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is पञ्चमी-बहुवचनम्

(1) दिश् + भ्यस् । The अङ्गम् “दिश्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भ्यस्-प्रत्ययः from getting the इत्-सञ्ज्ञा।

(2) दिष् + भ्यस् । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः the ending पदान्त-शकारः gets षकारः as a replacement.

(3) दिड् + भ्यस् । By 8-2-39 झलां जशोऽन्ते, the झल् letter occurring at the end of a पदम् it is replaced by a जश् letter.

(4) दिग् + भ्यस् । Since the अङ्गम् ends in the affix क्विन् and has पद-सञ्ज्ञा, it takes the कवर्गादेश: by 8-2-62 क्विन्प्रत्ययस्य कुः। As per 1-1-52 अलोऽन्त्यस्य, only the ending डकार: is replaced by a गकार:।

(5) दिग्भ्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Which सर्वनाम-शब्द: has been used in the verse?

2. Can you spot a नुँट्-आगम:?

3. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?

4. Derive the सप्तमी-बहुवचनम् of the प्रातिपदिकम् “दिश्”।

5. How would you say this in Sanskrit?
“I hope you know the answer to this easy question.” Paraphrase this to “I hope the answer to this easy question (is) known by you.” Use the adjective प्रातिपदिकम् “ज्ञात” for “known” and the अव्ययम् “कच्चित्” to express the meaning of “I hope.”

6. Which अधिकार: exerts its influence on the सूत्रम् 1-4-17 स्वादिष्वसर्वनामस्थाने?

7. The अमरकोश: gives three synonyms for the word “वार्ता” (प्रातिपदिकम् “वार्ता” feminine, meaning “news”). One of them is वृत्तान्त: (प्रातिपदिकम् “वृत्तान्त” masculine) used in this verse. Please list the other two.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात् ।।१-६-७।।
(इति चत्वारि “वार्ताया:” नामानि)

8. In which of the following words (all are प्रथमा-एकवचनम्) is the सूत्रम् 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः used?
1. वाक्
2. उष्णिक्
3. सम्राट्
4. अनड्वान्

Easy questions:

1. Derive the form “जना:” (प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “जन” (declined like राम-शब्द:)।

2. Please do पदच्छेद: of दिग्भ्यो विश्रुतवृत्तान्ताः and mention the relevant rules.

गीर्भिः fIp

Today we will look at the form गीर्भिः from श्रीमद्भागवतम् SB 8-5-25

तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो ।
स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः ।। ८-५-२५ ।।

Gita Press translation “There, indeed, with a collected mind, O lord, he uttered (the following) hymn, of course, in divine (Vedic) language, intended to propitiate the Lord, whose essential nature had not been perceived but about whom he had already heard (much).”

The स्त्रीलिङ्ग प्रातिपदिकम् “गिर्” is formed from the धातुः “गॄ” by adding the क्विप्-प्रत्ययः। The क्विप्-प्रत्ययः takes सर्वापहार-लोपः । The ककार: and पकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विप्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

Now the ॠकार: of “गॄ” takes “इर्” as आदेशः by 7-1-100 ॠत इद्धातोः and 1-1-51 उरण् रपरः and we get the form “गिर्”।

The क्विप्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विप्-प्रत्ययः has taken लोपः, “गिर्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is तृतीया-विभक्तिः बहुवचनम्

(1) गिर् + भिस् ।

(2) गिर् + भिस् । 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of the भिस्-प्रत्यय: from getting the इत्-सञ्ज्ञा।

(3) गिर् + भिस् । The अङ्गम् “गिर्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने

(4) गीर् + भिस् । By 8-2-76 र्वोरुपधाया दीर्घ इकः, the penultimate इक् letter (इ, उ, ऋ, ऌ) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:।
Note : By the परिभाषा “क्विबन्ता धातुत्वं न जहति” , even though क्विप्-प्रत्ययः is added to “गिर्”, it does not lose its status of being a धातुः। Therefore we can still apply 8-2-76.

(5) गीर्भि: । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. What is the सप्तमी-बहुवचनम् of the प्रातिपदिकम् “गिर्”?

2. Can you recall a prior example where we have used the सूत्रम् 8-2-76 र्वोरुपधाया दीर्घ इकः? (Search this web site for “8-2-76”).

3. We have studied one सूत्रम् which prescribes an आदेश: for the भिस्-प्रत्यय:। Which one is that?

4. Where has the सूत्रम् 7-3-102 सुपि च been used in this verse?

5. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा?

6. How would you say this in Sanskrit?
“Where did you find these two shoes?” Use the adjective प्रातिपदिकम् “लब्धवत् (लब्धवती feminine)” to express the verb “did find” and the feminine प्रातिपदिकम् “उपानह्” for “shoe”. Use the अव्ययम् “कुत्र” for “where.”

7. The अमरकोश: gives six synonyms for the word “सरस्वती” (प्रातिपदिकम् “सरस्वती” feminine, meaning “Goddess of speech – Sarasvati”). One of them is गी: (प्रातिपदिकम् “गिर्”) used in this verse. Please list the other five. We have already seen these in a prior example. (Search this web site for “सरस्वती”)।

8. Where has the प्रातिपदिकम् “गिर्” been used in the गीता in Chapter Ten?

Easy questions:

1. Derive the form (हे) विभो from the प्रातिपदिकम् “विभु”। (Use 7-3-108 ह्रस्वस्य गुणः)।

2. Which सूत्रम् was used to get तु + अवहितेन्द्रियः = त्ववहितेन्द्रियः?

अमुष्मिन् mLs

Today we will look at the form अमुष्मिन् from श्रीमद्भागवतम् SB 10-55-34

स एव वा भवेन्नूनं यो मे गर्भे धृतोऽर्भकः ।
अमुष्मिन्प्रीतिरधिका वामः स्फुरति मे भुजः ।। १०-५५-३४ ।।

Gita Press translation “Or he may undoubtedly be the selfsame boy who was borne in my womb; (for) great is my affection for him and my left arm is throbbing.”

‘अदस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे सप्तमी-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अदस्’

(1) अदस् + ङि ।

(2) अद अ + ङि । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.

(3) अद + ङि । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अद + स्मिन् । By 7-1-15 ङसिङ्योः स्मात्स्मिनौ, since the pronoun “अद” ends in an अकार:, the affix ‘ङि’ is replaced by स्मिन्। 1-3-4 न विभक्तौ तुस्माः prevents the ending नकारः of the affix स्मिन् from getting the designation इत्।

(5) अमुस्मिन् । By 8-2-80 अदसोऽसेर्दादु दो मः, there is a substitution of उकार: in place of the अकार: following the दकार: of “अदस्” and the दकार: gets substituted by मकार:।

(6) अमुष्मिन् । By 8-3-59 आदेशप्रत्यययोः – The letter ‘स्’ is replaced by the cerebral ‘ष्’ when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (‘क्’, ‘ख्’, ‘ग्’, ‘घ्’, ‘ङ्’)। This substitution only takes place if the ‘स्’ is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the अस्मद्-प्रातिपदिकम् been used in this verse?

2. What would have been the final form in this example, if it had been feminine?

3. We have studied one अपवाद-सूत्रम् for 8-2-80 अदसोऽसेर्दादु दो मः। Which one is that? Why did it not apply in this example?

4. In the masculine, 7-2-102 त्यदादीनामः applies in all (7 X 3 =) 21 places of the declension table of “अदस्”, except for one place. Which is that one place where 7-2-102 doesn’t apply?

5. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?

6. Which noun in the verse is being referred to by the pronoun “अमुष्मिन्”?

7. How would you say this in Sanskrit?
“This may be my brother’s book.” Use a verb from the verse for “may be.”

8. Please state the one synonym for the word “गर्भ:” (प्रातिपदिकम् “गर्भ” masculine, meaning “womb”) as given in the अमरकोश:। We have already seen this in a prior example. (Search this web site for “गर्भ”)।

Easy questions:

1. Please give the steps in the सन्धि-कार्यम् of भवेत् + नूनम् = भवेन्नूनम्।

2. Derive the form य: (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् “यद्”। (Use 7-2-102 त्यदादीनामः)।

द्यौः fNs

Today we will look at the form द्यौः from श्रीमद्वाल्मीकि-रामायणम् ।

सा भूमिर्बहुभिर्यानैर्खुरनेमिसमाहता |
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे || २-१०२-४०||

Gita Press translation “Run over by many animals and vehicles and (consequently) struck against by hoofs and felloes, that land (of Citrakūṭa) produced a tumultuous noise as heavens during the collection of clouds.”

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘दिव्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘दिव्’

(1) दिव् + सुँ ।

(2) दि औ + सुँ । By 7-1-84 दिव औत्‌, the (ending letter) of the प्रातिपदिकम् “दिव्” gets replaced by an औकार: since सुँ-प्रत्यय: follows.

(3) द्यौ + सुँ । यणादेशः by 6-1-77 इको यणचि

(4) द्यौ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(5) द्यौः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In which other सूत्रम् (besides 7-1-84 दिव औत्‌) does पाणिनि: specifically mention the प्रातिपदिकम् “दिव्”?

2. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?

3. Where has the प्रातिपदिकम् “दिव्” been used in the गीता in Chapter 11?

4. The पदच्छेद: of the सूत्रम् 7-1-84 दिव औत्‌ is दिव:, औत्। Which विभक्ति: (पञ्चमी अथवा षष्ठी) has been used in दिव:?

5. Match the columns:
a) प्रथमा-एकवचनम्
b) तृतीया-बहुवचनम्
c) द्वितीया-एकवचनम्
d) सप्तमी-एकवचनम्

i. बहुभि:
ii. शब्दम्
iii. अभ्रसमागमे
iv. भूमि:

6. How would you say this in Sanskrit?
“There (is) only one verb in this verse.” Use the neuter प्रातिपदिकम् “क्रियापद” for “verb.”

7. Please state the one synonym for the word “नेमि:” (प्रातिपदिकम् “नेमि” feminine, meaning “rim”) as given in the अमरकोश:।
तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् ।।२-८-५६।। (तस्यान्ते = चक्रस्यान्ते)
(इति द्वे “चक्रस्यान्तस्य” नामनी)

8. The अनुवृत्ति: of “सौ” comes in to 7-1-84 दिव औत् from a सूत्रम् that we have studied. Which one is it?

Easy questions:

1. Please derive the form यानै: (तृतीया-बहुवचनम्) from the प्रातिपदिकम् “यान” (declined like ज्ञान/वन-शब्द:)। (Use 7-1-9 अतो भिस ऐस्)।

2. Which सूत्रम् was used to get इव + अभ्रसमागमे = इवाभ्रसमागमे?

आपः fNp

Today we will look at the form आपः from श्रीमद्भागवतम् SB 3-20-5

तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः ।
आपो गाङ्गा इवाघघ्नीर्हरेः पादाम्बुजाश्रयाः ।। ३-२०-५ ।।

Gita Press translation “In the course of their conversation, O Sūta, there must have proceeded sacred stories centering around the lotus-feet of Śrī Hari, and hence capable of wiping out all sins like the waters of the holy Gaṇgā that have their source in those very feet.”

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘अप्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। This is a नित्यं बहुवचनान्त-शब्द:। The विवक्षा here is प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अप्’

(1) अप् + जस् । ‘जस्’ is a सर्वनामस्थानम् affix by 1-1-43 सुडनपुंसकस्य

(2) आप् + जस् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्, since a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of अप् is elongated.

(3) आप् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा ।

(4) आपः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where is the word “आपः” used in Chapter 2 of the गीता?

2. Can you spot an आर्ष-प्रयोग: (a word form which is not in accordance with the rules of पाणिनि:) in the verse?

3. True or false?
“जस्” is the only सर्वनामस्थान-प्रत्यय: that can come after the प्रातिपदिकम् “अप्”।

4. Can you spot a प्रातिपदिकम् ending in the शतृँ-प्रत्यय:?

5. Which सूत्रम् was used to replace the ending इकार: of the प्रातिपदिकम् “हरि” by an एकार: in the form “हरे:”?

6. Where has the सूत्रम् 7-3-104 ओसि च been used?

7. How would you say this in Sanskrit?
“Only one question (is) difficult, all the others (are) easy.” Use the adjective प्रातिपदिकम् “सुकर” for “easy” and the adjective प्रातिपदिकम् “दुष्कर” for “difficult.”

8. The अमरकोश: gives eleven synonyms for the word “पापम्” (प्रातिपदिकम् “पाप” neuter, meaning “sin/evil”). One of them is अघम् (प्रातिपदिकम् “अघ” neuter) used in this verse. Please list the other ten.
We have already seen these in a prior example – search this web site for “पाप”।

Easy questions:

1. Which सूत्रम् was used to get हि + अमलाः = ह्यमलाः? Which one for इव + अघघ्नी: = इवाघघ्नी:?

2. Derive the form “कथा:” (प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “कथा”।

अद्भिः fIp

Today we will look at the form अद्भिः from श्रीमद्वाल्मीकि-रामायणम् ।

अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् |
एतद्धि रोचते मह्यं वन्येऽपि विविधे सति || २-४६-१० ||

Gita Press translation “I shall certainly live on water alone tonight, O son of Sumitrā! Although there are various kinds of wild fruits and roots, this alone pleases me.”

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘अप्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। This is a नित्यं बहुवचनान्त-शब्द:। The विवक्षा here is तृतीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अप्’

(1) अप् + भिस् । The अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा।

(2) अत् + भिस् । By 7-4-48 अपो भि, there is a substitution of the तकार: in place of the (ending letter) of “अप्” since भिस् (a प्रत्यय: beginning with a भकार:) follows.

(3) अद् + भिस् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(4) अद्भिः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the अस्मद्-प्रातिपदिकम् been used? Was an alternate form possible?

2. Where has the सूत्रम् 7-3-108 ह्रस्वस्य गुणः been used?

3. In which verse of Chapter 7 of the गीता is the प्रातिपदिकम् “अप्” used?

4. Besides 7-4-48 अपो भि, we have studied another सूत्रम् wherein पाणिनि: specifically mentions the प्रातिपदिकम् “अप्”। Which सूत्रम् is it?

5. Why didn’t this सूत्रम् (answer to question 4) apply in this example?

6. Which सूत्रम् was used to replace the दकार: of “इदम्” by a मकार: in the form “इमाम्”?

7. Please give the eleven synonyms for the word “निशा” (प्रातिपदिकम् “निशा” feminine, meaning “night”) as given in the अमरकोश:।
अथ शर्वरी ।।१-४-३।।
निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।
विभावरीतमस्विन्यौ रजनी यामिनी तमी ।।१-४-४।।
(इति द्वादश “रात्रे:” नामानि)

8. How would you say this in Sanskrit?
“I will stay for one week in Mumbai.” Use a verb from the verse and use the प्रातिपदिकम् “मुम्बा-नगरी” for “Mumbai.”
Note: When an action is done for a continuous period of time (or distance) then the द्वितीया विभक्ति: should be used in the word which expresses the time/distance. (Ref. 2-3-5 कालाध्वनोरत्यन्तसंयोगे।) Please use the द्वितीया विभक्ति: for “one week.”

Easy questions:

1. Please do पदच्छेद: of एतद्धि and mention the relevant rules.

2. Which सूत्रम् was used in the following?
निशा + अम् = निशाम् (द्वितीया-एकवचनम्)।
(Answer is not 6-1-101 अकः सवर्णे दीर्घः।)

इयम् fNs

Today we will look at the form इयम् from श्रीमद्वाल्मीकि-रामायणम् ।

इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता |
तां वै धारयितुं राजन्हरस्तत्र नियुज्यताम् ||१-४२-२३||

Gita Press translation “Here is the river Gaṇgā, the elder daughter of Himavān (the deity presiding over the Himālayas), which emanates from the Himālayas. Let Lord Śiva alone be invoked to support the Gaṇgā when it descends on earth, O king!”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is स्त्रीलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + सुँ ।

(2) इद म् + सुँ । By 7-2-102 त्यदादीनामः the ending मकार: of “इदम्” would have been replaced by an अकारः। But (when the सुँ-प्रत्यय: follows) 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102.

(3) इय् अ म् + सुँ । By 7-2-110 यः सौ, there is a substitution of the यकार: in place of the दकार: of “इदम्” when the सुँ-प्रत्यय: follows.

(4) इयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) इयम् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

Questions:

1. True or false?
7-2-110 यः सौ applies only in the feminine.

2. In step 2, मकार: is replaced by a मकार:। This is done in order to stop 7-2-102 which would have otherwise applied. Can you recall two other rules, where पाणिनि: does an आदेश: which is identical to the स्थानी (the term being replaced)?

3. Can you spot a word ending in the षष्ठी विभक्ति: in the verse?

4. Why didn’t the ending नकार: of (हे) राजन् drop by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

5. Where has the सूत्रम् 7-2-102 त्यदादीनामः been used?

6. How would you say this in Sanskrit?
“Let an expert alone be engaged in this difficult job.” Use the adjective प्रातिपदिकम् “निष्णात” for “expert”, use the अव्ययम् “एव” for “alone”, use the adjective “दुष्कर” for “difficult.” Take the (passive) verb from the verse.

7. Please list the seven synonyms for the word “गङ्गा” (प्रातिपदिकम् “गङ्गा” feminine, meaning “river Ganges”) as given in the अमरकोश:।
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ।
भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ।।१-१०-३१।।
(इति अष्टौ “भागीरथ्या:” नामानि)

8. Does “गङ्गा” have the नदी-सञ्ज्ञा?

Easy questions:

1. Derive the form “गङ्गा” (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “गङ्गा”।

2. Where has the सूत्रम् 8-3-34 विसर्जनीयस्य सः been used?

Recent Posts

Topics