Home » Example for the day » इयम् fNs

इयम् fNs

Today we will look at the form इयम् from श्रीमद्वाल्मीकि-रामायणम् ।

इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता |
तां वै धारयितुं राजन्हरस्तत्र नियुज्यताम् ||१-४२-२३||

Gita Press translation “Here is the river Gaṇgā, the elder daughter of Himavān (the deity presiding over the Himālayas), which emanates from the Himālayas. Let Lord Śiva alone be invoked to support the Gaṇgā when it descends on earth, O king!”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is स्त्रीलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + सुँ ।

(2) इद म् + सुँ । By 7-2-102 त्यदादीनामः the ending मकार: of “इदम्” would have been replaced by an अकारः। But (when the सुँ-प्रत्यय: follows) 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102.

(3) इय् अ म् + सुँ । By 7-2-110 यः सौ, there is a substitution of the यकार: in place of the दकार: of “इदम्” when the सुँ-प्रत्यय: follows.

(4) इयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) इयम् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

Questions:

1. True or false?
7-2-110 यः सौ applies only in the feminine.

2. In step 2, मकार: is replaced by a मकार:। This is done in order to stop 7-2-102 which would have otherwise applied. Can you recall two other rules, where पाणिनि: does an आदेश: which is identical to the स्थानी (the term being replaced)?

3. Can you spot a word ending in the षष्ठी विभक्ति: in the verse?

4. Why didn’t the ending नकार: of (हे) राजन् drop by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

5. Where has the सूत्रम् 7-2-102 त्यदादीनामः been used?

6. How would you say this in Sanskrit?
“Let an expert alone be engaged in this difficult job.” Use the adjective प्रातिपदिकम् “निष्णात” for “expert”, use the अव्ययम् “एव” for “alone”, use the adjective “दुष्कर” for “difficult.” Take the (passive) verb from the verse.

7. Please list the seven synonyms for the word “गङ्गा” (प्रातिपदिकम् “गङ्गा” feminine, meaning “river Ganges”) as given in the अमरकोश:।
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ।
भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ।।१-१०-३१।।
(इति अष्टौ “भागीरथ्या:” नामानि)

8. Does “गङ्गा” have the नदी-सञ्ज्ञा?

Easy questions:

1. Derive the form “गङ्गा” (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “गङ्गा”।

2. Where has the सूत्रम् 8-3-34 विसर्जनीयस्य सः been used?


1 Comment

  1. Questions:

    1. True or false?
    Answer: True; 7-2-110 यः सौ applies only in the feminine.
    7-2-110 यः सौ only applies in the feminine because in the masculine the specific rule 7-2-111 इदोऽय् पुंसि applies following which there is no दकार: left. In the neuter the सुँ-प्रत्यय: takes the लुक् elision by 7-1-23 स्वमोर् नपुंसकात् following which no अङ्ग-कार्यम् can be done as per 1-1-63 न लुमताऽङ्गस्य ।

    2. In step 2, मकार: is replaced by a मकार:। This is done in order to stop 7-2-102 which would have otherwise applied. Can you recall two other rules, where पाणिनि: does an आदेश: which is identical to the स्थानी (the term being replaced)?
    Answer: 7-1-24 अतोऽम् replaces “अम्” by “अम्” । (To stop 7-1-23 स्वमोर्नपुंसकात्‌)।
    8-3-35 शर्परे विसर्जनीयः replaces विसर्गः by a विसर्गः। (To stop 8-3-34 विसर्जनीयस्य सः as well as 8-3-37 कुप्वोः ≍क≍पौ च)।

    3. Can you spot a word ending in the षष्ठी विभक्ति: in the verse?
    Answer: हिमवतः । प्रातिपदिकम् “हिमवत्” । षष्ठी विभक्ति: एकवचनम्।
    हिमवत् + ङस् । 4-1-2 स्वौजसमौट्छष्टा…
    हिमवत् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: from getting the इत्-सञ्ज्ञा।
    हिमवतः। रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    4. Why didn’t the ending नकार: of (हे) राजन् drop by 8-2-7 नलोपः प्रातिपदिकान्तस्य?
    Answer: नकारलोपः of 8-2-7 नलोपः प्रातिपदिकान्तस्य is stopped by 8-2-8 न ङिसम्बुद्ध्योः। नकारः does not take लोपः, when “ङि” or the सम्बुद्धिः affix follows. Here सम्बुद्धिः affix follows.

    5. Where has the सूत्रम् 7-2-102 त्यदादीनामः been used?
    Answer: ताम् । प्रातिपदिकम् “तद्” । स्त्रीलिङ्गे द्वितीया विभक्ति: एकवचनम्।
    तद् + अम्। 4-1-2 स्वौजसमौट्छष्टा…
    त अ + अम् । 7-2-102 त्यदादीनामः ।
    त + अम् । 6-1-97 अतो गुणे ।
    त टाप् + अम् । Since we are deriving a feminine form, we have to add the टाप्-प्रत्ययः using 4-1-4 अजाद्यतष्टाप् ।
    त आ + अम् । By 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ता + अम् । 6-1-101 अकः सवर्णे दीर्घः।
    ताम् । 6-1-107 अमि पूर्वः।

    6. How would you say this in Sanskrit?
    “Let an expert alone be engaged in this difficult job.” Use the adjective प्रातिपदिकम् “निष्णात” for “expert”, use the अव्ययम् “एव” for “alone”, use the adjective “दुष्कर” for “difficult.” Take the (passive) verb from the verse.
    Answer: निष्णातः एव अस्मिन् दुष्करे कार्ये नियुज्यताम् = निष्णात एवास्मिन् दुष्करे कार्ये नियुज्यताम् ।

    7. Please list the seven synonyms for the word “गङ्गा” (प्रातिपदिकम् “गङ्गा” feminine, meaning “river Ganges”) as given in the अमरकोश:।
    गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ।
    भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ।।१-१०-३१।।
    (इति अष्टौ “भागीरथ्या:” नामानि)
    Answer:
    1. विष्णुपदी (प्रातिपदिकम् “विष्णुपदी”)
    2. जह्नुतनया (प्रातिपदिकम् “जह्नुतनया”)
    3. सुरनिम्नगा (प्रातिपदिकम् “सुरनिम्नगा”)
    4. भागीरथी (प्रातिपदिकम् “भागीरथी”)
    5. त्रिपथगा (प्रातिपदिकम् “त्रिपथगा”)
    6. त्रिस्रोता: (प्रातिपदिकम् “त्रिस्रोतस्”)
    7. भीष्मसू: (प्रातिपदिकम् “भीष्मसू”)

    All are feminine.

    8. Does “गङ्गा” have the नदी-सञ्ज्ञा?
    नदी-सञ्ज्ञा is defined by 1-4-3 यू स्त्र्याख्यौ नदी – (ईकारान्तमूकारान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति । A term ending in long ई or long ऊ gets the संज्ञा “नदी” if it is used exclusively in the feminine gender.)
    Hence, “गङ्गा” does not get the नदी-सञ्ज्ञा because it ends in an आकार:।

    Easy questions:

    1. Derive the form “गङ्गा” (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “गङ्गा”।
    Answer: गङ्गा + सुँ । 4-1-2 स्वौजसमौट्छष्टा…
    गङ्गा + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    गङ्गा । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    2. Where has the सूत्रम् 8-3-34 विसर्जनीयस्य सः been used?
    8-3-34 विसर्जनीयस्य सः is used in हरस्तत्र । The पदच्छेदः is हरः, तत्र ।
    हरस् + तत्र
    हररुँ + तत्र (8-2-66 ससजुषो रु: )
    हरर् + तत्र (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    हरः + तत्र (8-3-15 खरवसानयोर्विसर्जनीय:)
    हरस्तत्र (-3-34 विसर्जनीयस्य सः)

Leave a comment

Your email address will not be published.

Recent Posts

Topics