Home » 2010 » December (Page 4)

Monthly Archives: December 2010

कामधुक् mNs

Today we will look at the form कामधुक् from श्रीमद्वाल्मीकि-रामायणम्

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन |
विदधे कामधुक्कामान्यस्य यस्य यथेप्सितं यथा || १-५३-१||

Gita Press translation “Thus instructed by Vasiṣṭha, O destroyer of foes, Śabalā, a cow of plenty (as she was), yielded all luxuries as desired by each particular individual (of Viśwāmitra’s camp)”

‘कामदुह्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is प्रथमा-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “कामदुह्“।

(1) कामदुह् + सुँ ।

(2) कामदुह् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) कामदुह् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् ।

(4) कामदुघ् । कामदुह् gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् and hence by 8-2-32 दादेर्धातोर्घः,the हकारः of the धातु: “दुह्” (which begins with a दकारः) gets घकारः as its replacement.

(5) कामधुघ् । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः , the part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by भष् when followed by a सकारः, the term “ध्व” or at the end of a पदम् ।

(6) कामधुग् । By 8-2-39 झलां जशोऽन्ते , a झल् letter occuring at the end of a पदम् it is replaced by a जश् letter.

(7) कामधुग् / कामधुक् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. 8-2-32 दादेर्धातोर्घः is an अपवाद: for which सूत्रम् ?

2. Where does the word कामधुक् come in the गीता?

3. Which word in the श्लोक: translates to “luxuries”?

4. Identify the places where the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः has been used in this verse.

5. The अमरकोश: gives eleven synonyms for the word “इच्छा”. One of them is काम: (used in this verse). Can you list the other ten?
अथ दोहदम् ।
इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः ।।१-७-२७।।
कामोऽभिलाषस्तर्षश्च ।
(इति द्वादश “इच्छाया:” नामानि)

6. How would you say this in Sanskrit?
“Man’s many desires.” Use the प्रातिपदिकम् “मनुष्य” for man.

7. Which सूत्रम् (among the ones that we have studied) is an अपवाद: for 8-2-39 झलां जशोऽन्ते ?

8. Which सूत्रम् will help us ascertain that the word “कामान्” is masculine?

Easy questions:

1. List the letters in each of the following:
a) बश्-प्रत्याहार:
b) भष्-प्रत्याहार:
c) झष्-प्रत्याहार:

2. Which सूत्रम् was used to get यथा + ईप्सितम् = यथेप्सितम् ?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics