Home » Documents » सूत्र-सूचिः part II

सूत्र-सूचिः part II

ओ३म्

October 8th, 2011

423) 7-3-74 शमामष्टानां दीर्घः श्यनि
वृत्तिः शमादीनामष्टानां दीर्घो भवति श्यनि परतः। The eight verbal roots beginning with √शम् (शमुँ उपशमे ४. ९८, तमुँ काङ्क्षायाम् ४. ९९, दमुँ उपशमे ४. १००, श्रमुँ तपसि खेदे च ४. १०१, भ्रमुँ अनवस्थाने ४. १०२, क्षमूँ सहने ४. १०३, क्लमुँ ग्लानौ ४. १०४ and मदीँ हर्षे ४. १०५) take a दीर्घादेश: (elongation) when followed by the श्यन्-प्रत्ययः ।

उदाहरणम् – शाम्यति √शम्-धातुः (दिवादि-गणः, शमुँ उपशमे ४. ९८, धातु-पाठः # ४. ९८), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending उकार: (which is an इत् by 1-3-2) of ‘शमुँ’ has a उदात्त-स्वर: in the धातु-पाठ:। Thus the √शम्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √शम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

शम् + लँट् 3-2-123
= शम् + ल् 1-3-2, 1-3-3
= शम् + ति 3-4-78, 1-4-101, 1-4-102, 1-4-108, ति gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शम् + श्यन् + ति 3-1-69, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शम् + य ति 1-3-3, 1-3-8
= शाम्यति 7-3-74

424) 3-1-73 स्वादिभ्यः श्नुः
वृत्तिः शपोऽपवादः । The श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ ।

उदाहरणम् – सुनोति √सु-धातुः (स्वादि-गणः, षुञ् अभिषवे, धातु-पाठः # ५. १), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

Since this धातु: has ञकारः as an इत्, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it is उभयपदी।
Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

सु + लँट् 3-2-123
= सु + ल् 1-3-2, 1-3-3
= सु + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= सु + ति 1-3-3
= सु + श्नु + ति 3-1-73, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= सु + नु ति 1-3-8
= सुनोति 7-3-84. Note: Since the प्रत्यय: ‘नु’ is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending उकार: of the अङ्गम् ‘सु’ which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।

425) 3-1-77 तुदादिभ्यः शः
वृत्तिः शपोऽपवादः। The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ ।

उदाहरणम् – तुदति from √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending अकार: (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of ‘तुदँ’ has स्वरित-स्वर:। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातु: is उभयपदी। Let us consider the case where it takes a परस्मैपदप्रत्यय:।

तुद् + लँट् 3-2-123
= तुद् + ल् 1-3-2, 1-3-3
= तुद् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= तुद् + ति 1-3-3
= तुद् + श + ति 3-1-77. Note: Since the प्रत्यय: ‘श’ is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 क्क्ङिति च prevents the गुणादेश: for the penultimate उकार: of the अङ्गम् ‘तुद्’ which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
= तुद् + अ + ति 1-3-8, 1-3-3
= तुदति

426) 7-1-59 शे मुचादीनाम्
वृत्तिः मुच्-लिप्-विद्-लुप्-सिच्-कृत्-खिद्-पिशां नुम् स्‍यात् शे परे । The eight verbal roots √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३) get the ‘नुँम्’-आगमः when श-प्रत्ययः follows.
Note: The eight verbal roots √मुच् etc. are the last eight in the तुदादि-गण:।

गीतासु उदाहरणम् – श्लोकः Bg18-35 – मुञ्चति from √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः #६. १६६), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending ऌकार: (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of ‘मुचॢँ’ has स्वरित-स्वर:। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातु: is उभयपदी। Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

मुच् + लँट् 3-2-123
= मुच् + ल् 1-3-2, 1-3-3
= मुच् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= मुच् + ति 1-3-3
= मुच् + श + ति 3-1-77
= मुच् + अ + ति 1-3-8
= मु नुँम् च् + अ + ति 7-1-59, 1-1-47
= मु न् च् + अ + ति 1-3-2, 1-3-3
= मुंचति 8-3-24
= मुञ्चति 8-4-58

427) 8-2-21 अचि विभाषा
वृत्तिः गिरते रेफस्‍य लो वाऽजादौ प्रत्‍यये । लकारः is optionally substituted for the रेफः of the root √गॄ (गॄ निगरणे #६. १४६) when followed by a अजादि-प्रत्ययः (affix beginning with a vowel).

उदाहरणम् – गिलति (√गॄ, तुदादि-गणः, गॄ निगरणे, धातु-पाठः #६. १४६), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठ:, √गॄ does not have any इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, it takes परस्मैप्रत्यया: by default.

गॄ + लँट् 3-2-123
= गॄ + ल् 1-3-2, 1-3-3
= गॄ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= गॄ + ति 1-3-3
= गॄ + श + ति 3-1-77. Note: Since the प्रत्यय: ‘श’ is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending ॠकार: of the अङ्गम् ‘गॄ’ which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
= गॄ + अ + ति 1-3-8
= गिर् + अ + ति 7-1-100, 1-1-51
= गिलति/गिरति 8-2-21

428) 1-3-61 म्रियतेर्लुङ्‌लिङोश्च
वृत्तिः लुङि्लङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नाऽन्यत्र । The verbal root √मृ (मृङ् प्राणत्यागे #६. १३९) takes a आत्मनेपद-प्रत्ययः only when लुँङ्, लिँङ् or शित्-प्रत्ययः is used, not otherwise.

उदाहरणम् – म्रियते (√मृ, तुदादि-गणः, मृङ् प्राणत्यागे, धातु-पाठः #६. १३९), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।

As per 1-3-3 हलन्त्यम्, the ending ङकार: of ‘मृङ्’ is an इत्। Hence, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, this धातु: is already set to take आत्मनेपद-प्रत्यया:। This being the case, the सूत्रम् 1-3-61 is नियमार्थम् as per the परिभाषा – ‘सिद्धे सत्यारम्भो नियमार्थ:।’ 1-3-61 limits the cases in which ‘मृङ्’ takes आत्मनेपद-प्रत्यया:।

मृ + लँट् 3-2-123
= मृ + ल् 1-3-2, 1-3-3
= मृ + त 3-4-78, 1-3-61, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= मृ + ते 3-4-79
= मृ + श + ते 3-1-77
= मृ + अ + ते 1-3-8
= म् रिङ् + अ + ते 7-4-28, 1-1-53
= म् रि + अ + ते 1-3-3
= म् र् इयँङ् + अ + ते 6-4-77, 1-1-53
= म् र् इय् + अ + ते 1-3-2, 1-3-3
= म्रियते

October 22nd, 2011

429) 3-1-78 रुधादिभ्यः श्नम्

वृत्तिः शपोऽपवादः । The श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent.
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌ ।
Note: The purpose of the शकार: (which is an इत् by 1-3-8) in ‘श्नम्’ is in order for पाणिनि: to be able to refer specifically to this प्रत्यय: in rules such as 6-4-23, 6-4-111 etc. It is not for getting the सार्वधातुक-सञ्ज्ञा (by 3-4-113.) Since this प्रत्यय: does not follow the अङ्गम् (it is placed inside the अङ्गम् as per 1-1-47), it cannot act on the अङ्गम् and hence no purpose would be served by assigning the सार्वधातुक-सञ्ज्ञा।

उदाहरणम् – रुणद्धि (√रुध्, रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, ‘इर्’ of ‘रुधिँर्’ gets the इत्-सञ्ज्ञा । The इकार: of ‘इर्’ has a स्वरित-स्वरः here. Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातु: is उभयपदी। Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

रुध् + लँट् 3-2-123
= रुध् + ल् 1-3-2, 1-3-3
= रुध् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= रु ध् + ति 1-3-3
= रु श्नम् ध् + ति 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (उकार:) of the अङ्गम् ‘रुध्’
= रुनध् + ति 1-3-8, 1-3-3
= रुनध् + धि 8-2-40
= रुनद् + धि 8-4-53
= रुणद्धि 8-4-2

430) 8-4-65 झरो झरि सवर्णे

वृत्तिः हलः परस्‍य झरो वा लोपः सवर्णे झरि । Following a consonant (हल्), a झर् letter is optionally elided if it is followed by a झर् letter that is सवर्ण: with it.

उदाहरणम् – रुन्ध:/रुन्द्ध: (√रुध्, रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम् ।

रुध् + लँट् 3-2-123
= रुध् + ल् 1-3-2, 1-3-3
= रुध् + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113. Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of ‘तस्’ from getting the इत्-सञ्ज्ञा
= रु श्नम् ध् + तस् 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (उकार:) of the अङ्गम् ‘रुध्’
= रुनध् + तस् 1-3-8, 1-3-3
= रु न् ध् तस् 6-4-111 (Note: Since the सार्वधातुक-प्रत्यय: ‘तस्’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply)
= रु न् ध् धस् 8-2-40
= रुं ध् धस् 8-3-24 (Note: 8-3-24 is an earlier rule in the अष्टाध्यायी compared to 8-4-2. Hence as per 8-2-1, the णकारादेश: which would have been done by 8-4-2 is असिद्ध: in the eyes of 8-3-24. Hence 8-3-24 applies.)
= रुं द् धस् 8-4-53
= रुन् द् धस् 8-4-58 (Note: 8-4-2 cannot apply now because as per 8-2-1, the नकारादेश: done by 8-4-58 is असिद्ध: in the eyes of 8-4-2)
= रुन्ध:/रुन्द्ध: 8-4-65

431) 8-2-75 दश्च

वृत्तिः धातोर्दस्‍य पदान्‍तस्‍य सिपि रुर्वा । ‘रुँ’ is optionally substituted for a पदान्त-दकारः (the letter ‘द्’ occurring at the end of a पदम्) of a verbal root when सिप्-प्रत्ययः follows.
Caution: Do not confuse this सूत्रम् with the identically worded 7-2-109 दश्च which we studied when declining the प्रातिपदिकम् ‘इदम्’।

उदाहरणम् – अरुण:/अरुणत्/अरुणद् (√रुध्, रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १), लँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम् ।

रुध् + लँङ् 3-2-111
= रुध् + ल् 1-3-2, 1-3-3
= रुध् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= रुध् + स् 1-3-3, 3-4-100
= रु श्नम् ध् + स् 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (उकार:) of the अङ्गम् ‘रुध्’
= रुनध् + स् 1-3-8, 1-3-3
= रुनध् 6-1-68
= अट् रुनध् 6-4-71, 1-1-46
= अरुनध् 1-3-3
= अरुणद् 1-1-62, 1-4-14, 8-2-39
= अरुणत्/अरुणद् 8-4-56

Optionally –
अरुणद् = अरुणरुँ 1-1-62, 1-4-14, 8-2-75
= अरुण: 1-3-2, 8-3-15

Thus there are a total of three forms अरुण:/अरुणत्/अरुणद्।

432) 6-4-23 श्नान्नलोपः

वृत्तिः श्‍नमः परस्‍य नस्‍य लोपः स्‍यात् । A नकारः is elided when it follows the श्नम्-प्रत्ययः।

उदाहरणम् – हिनस्ति (√हिन्स्, रुधादि-गणः, हिसिँ हिंसायाम्, धातु-पाठः # ७. १९) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।

The इकारः at the end of ‘हिसिँ’ gets इत्-सञ्ज्ञा by 1-3-2. Therefore this धातुः is an इदित् and by 7-1-58 इदितो नुम् धातोः, it gets the नुँम्-आगमः।

हिसिँ = हिस् 1-3-2 = हि नुँम् स् 7-1-58, 1-1-47 = हि न् स् 1-3-2, 1-3-3 = हिन्स्।

The ending इकारः of ‘हिसिँ’ has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हिन्स्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

हिन्स् + लँट् 3-2-123
= हिन्स् + ल् 1-3-2, 1-3-3
= हिन्स् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हिन्स् + ति 1-3-3, 1-3-9
= हि श्नम् न्स् + ति 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (इकार:) of the अङ्गम् ‘हिन्स्’
= हिनन्स् + ति 1-3-8, 1-3-3
= हिनस् + ति 6-4-23
= हिनस्ति

433) 8-2-25 धि च

वृत्तिः धादौ प्रत्‍यये परे सस्‍य लोपः। A सकारः is elided when followed by a प्रत्ययः beginning with a धकारः।

उदाहरणम् – हिन्धि (√हिन्स्, रुधादि-गणः, हिसिँ हिंसायाम्, धातु-पाठः # ७. १९), लोँट्, मध्यम-पुरुष-एकवचनम्।

हिन्स् + लोँट् 3-3-162
= हिन्स् + ल् 1-3-2, 1-3-3
= हिन्स् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हिन्स् + सि 1-3-3, 1-3-9
= हिन्स् + हि 3-4-87
= हि श्नम् न्स् + हि 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (इकार:) of the अङ्गम् ‘हिन्स्’
= हिनन्स् + हि 1-3-8, 1-3-3
= हिनस् + हि 6-4-23
= हिनस् + धि 6-4-101
= हिन्स् + धि 6-4-111 (Note: Since the सार्वधातुक-प्रत्यय: ‘धि’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply)
= हिन् + धि 8-2-25 = हिं + धि 8-3-24 = हिन्धि 8-4-58

434) 8-2-73 तिप्यनस्तेः

वृत्तिः पदान्‍तस्‍य सस्‍य दः स्‍यात्तिपि न त्‍वस्‍तेः । दकारः is substituted for a पदान्त-सकारः (the letter ‘स्’ occurring at the end of a पदम्) – with the exception of the सकार: of the धातुः √अस् (असँ भुवि #२. ६०) – when the तिप्-प्रत्ययः follows.
This सूत्रम् is a अपवादः (exception) to 8-2-66 ससजुषो रुः।

उदाहरणम् – अहिनत्/अहिनद् (√हिन्स्, रुधादि-गणः, हिसिँ हिंसायाम्, धातु-पाठः # ७. १९), लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।

हिन्स् + लँङ् 3-2-111
= हिन्स् + ल् 1-3-2, 1-3-3
= हिन्स् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हिन्स् + त् 1-3-3, 3-4-100
= हि श्नम् न्स् + त् 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (इकार:) of the अङ्गम् ‘हिन्स्’
= हिनन्स् + त् 1-3-8, 1-3-3
= हिनस् + त् 6-4-23
= हिनस् 6-1-68
= अट् हिनस् 6-4-71, 1-1-46
= अहिनस् 1-3-3
= अहिनद् 1-1-62, 1-4-14, 8-2-73
= अहिनत्/अहिनद् 8-4-56

435) 8-2-74 सिपि धातो रुर्वा

वृत्तिः पदान्‍तस्‍य धातोः सस्‍य रुः स्‍याद् वा सिपि। पक्षे जश्त्वेन दः । ‘रुँ’ is optionally substituted for a पदान्त-सकारः (the letter ‘स्’ occurring at the end of a पदम्) of a verbal root when सिप्-प्रत्ययः follows. Alternatively, as per 8-2-39, दकारः is substituted for the पदान्त-सकारः।

उदाहरणम् – अहिनः/अहिनत्/अहिनद् (√हिन्स्, रुधादि-गणः, हिंसायाम् , धातु-पाठः # ७. १९), लँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम् ।

रुँ-पक्षे।
हिन्स् + लँङ् 3-2-111
= हिन्स् + ल् 1-3-2, 1-3-3
= हिन्स् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हिन्स् + स् 1-3-3, 3-4-100
= हि श्नम् न्स् + स् 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (इकार:) of the अङ्गम् ‘हिन्स्’
= हिनन्स् + स् 1-3-8, 1-3-3
= हिनस् स् 6-4-23
= हिनस् 6-1-68
= अट् हिनस् 6-4-71, 1-1-46
= अहिनस् 1-3-3
= अहिनरुँ 1-1-62, 1-4-14, 8-2-74
= अहिनः 1-3-2, 8-3-15

दकार-पक्षे।
अहिनस् = अहिनद् 1-1-62, 1-4-14, 8-2-39
= अहिनत्/अहिनद् 8-4-56

So there are a total of three forms अहिनः/अहिनत्/अहिनद्।

436) 1-3-66 भुजोऽनवने

वृत्तिः तङानौ स्‍तः । The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७) takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting.

उदाहरणम – भुनक्ति/भुङ्क्ते (√भुज्, रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः #७. १७), लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।

The ending अकारः of the √भुज्-धातुः has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √भुज्-धातुः, in कर्तरि प्रयोग:, would take परस्मैपद-प्रत्यया: by default. But as per 1-3-66, it takes परस्मैपद-प्रत्यया: only when used in the sense of अवने (protecting.) When used in any other meaning it takes आत्मनेपद-प्रत्यया:।

अवने पक्षे
भुज् + लँट् 3-2-123
= भुज् + ल् 1-3-2, 1-3-3
= भुज् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भुज् + ति 1-3-3
= भु श्नम् ज् + ति 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (उकार:) of the अङ्गम् ‘भुज्’
= भु न ज् + ति 1-3-8, 1-3-3
= भुनग् + ति 8-2-30
= भुनक्ति 8-4-55

अनवने पक्षे
भुज् + लँट् 3-2-123
= भुज् + ल् 1-3-2, 1-3-3
= भुज् + त 3-4-78, 1-3-66, 1-4-100, 1-4-101, 1-4-102, 1-4-108, ‘त’ gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भुज् + ते 3-4-79
= भु श्नम् ज् + ते 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (उकार:) of the अङ्गम् ‘भुज्’
= भु न ज् + ते 1-3-8, 1-3-3
= भु न् ज् + ते 6-4-111 (Note: Since the सार्वधातुक-प्रत्यय: ‘ते’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply)
= भु न् ग् + ते 8-2-30
= भुंग् + ते 8-3-24
= भुंक्ते 8-4-55
= भुङ्क्ते 8-4-58

437) 6-4-108 नित्यं करोतेः

वृत्तिः करोतेः प्रत्‍ययोकारस्‍य नित्‍यं लोपो म्‍वोः परयोः । The उकारः of a प्रत्ययः following the verbal root √कृ (डुकृञ् करणे, # ८. १०) always takes लोप: (elision), when followed by a वकारः or मकारः।
Note: 6-4-108 is an अपवादः to 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः।

उदाहरणम् – कुर्वः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०), लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, द्विवचनम्।

The ‘डु’ at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √कृ-धातुः is उभयपदी।

Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

कृ + लँट् 3-2-123
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + वस् 3-4-78, 1-4-101, 1-4-102, 1-4-107. ‘वस्’ gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= कृ + उ + वस् 3-1-79
= कर् + उ + वस् 7-3-84, 1-1-51 (Note: Since the सार्वधातुक-प्रत्यय: ‘वस्’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 prevents the गुणादेश: for the उकार: which would have been done by 7-3-84.)
= कुर् + उ + वस् 6-4-110
= कुर्वस् 6-4-108
= कुर्वः 8-2-66, 8-3-15
Note: 8-2-79 न भकुर्छुराम् prevents the दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् ‘कुर्’ that would have been done by 8-2-77.

438) 6-4-109 ये च
वृत्तिः कृञ उलोपो यादौ प्रत्‍यये परे । The उकारः of a प्रत्ययः following the verbal root √कृ (डुकृञ् करणे, # ८. १०) takes लोप: (elision), when followed by an affix beginning with a यकारः।

उदाहरणम् – कुर्यात् √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०), विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

कृ + लिँङ् 3-3-161
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= कृ + ति 1-3-3, 1-3-9
= कृ + त् 3-4-100
= कृ + यासुट् + त् 3-4-103
= कृ + यास् + त् 1-3-3, 1-3-9
= कृ + उ + यास् + त् 3-1-79
= कर् + उ + यास् त् 7-3-84, 1-1-51 (Note: As per 3-4-103, यासुट् is a ङित्। Hence 1-1-5 prevents the गुणादेश: for the उकार: which would have been done by 7-3-84.)
= कुर् + उ + यास् त् 6-4-110
= कुर् + यास् त् 6-4-109
= कुर्यात् 7-2-79
Note: 8-2-79 न भकुर्छुराम् prevents the दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् ‘कुर्’ that would have been done by 8-2-77.

November 12th, 2011

439) 3-1-81 क्र्यादिभ्यः श्ना

वृत्तिः शपोऽपवादः । The श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ ।

उदाहरणम् – क्रीणाति √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ‘डु’ at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since the √क्री-धातुः has ञकारः as इत् in the धातु-पाठः, it is उभयपदी।

Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

क्री + लँट् 3-2-123
= क्री + ल् 1-3-2, 1-3-3, 1-3-9
= क्री + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= क्री + ति 1-3-3
= क्री + श्ना + ति 3-1-81. ‘श्ना’ which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113. (Note: Since the सार्वधातुक-प्रत्यय: ‘श्ना’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 prevents the गुणादेश: for the ईकार: of the अङ्गम् ‘क्री’ which would have been done by 7-3-84.)
= क्री + ना ति 1-3-8, 1-3-9
= क्रीणाति 8-4-2

440) 3-1-83 हलः श्नः शानज्झौ

वृत्तिः हलः परस्‍य श्‍नः शानजादेशः स्‍याद्धौ परे । After a verbal root ending in a consonant, the affix ‘श्ना’ is replaced by ‘शानच्’, when the हि-प्रत्ययः follows.
Note: As per 1-1-55, the entire term ‘श्ना’ gets replaced.

उदाहरणम् – गृहाण √ग्रह्-धातुः (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१ ), लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

The अकारः at the end of ‘ग्रहँ’ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातु: is उभयपदी।

Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

ग्रह् + लोँट् 3-3-162
= ग्रह् + ल् 1-3-2, 1-3-3, 1-3-9
= ग्रह् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105. सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= ग्रह् + सि 1-3-3, 1-3-9
= ग्रह् + हि 3-4-87
= ग्रह् + श्ना + हि 3-1-81
= ग्रह् + शानच् + हि 3-1-83, 1-1-55
= ग् ऋ अ ह् + शानच् + हि 6-1-16. (Note: Since the सार्वधातुक-प्रत्यय: ‘शानच्’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.)
= गृह् + शानच् + हि 6-1-108
= गृह् + आन + हि 1-3-3, 1-3-8, 1-3-9
= गृहान 6-4-105
= गृहाण 8-4-2, वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।

441) 7-3-80 प्वादीनां ह्रस्वः

वृत्तिः पूञ्-लूञ्-स्‍तॄञ्-कॄञ्-वॄञ्-धूञ्-शॄ-पॄ-वॄ-भॄ-मॄ-दॄ-जॄ-झॄ-धॄ-नॄ-कॄ-ॠ-गॄ-ज्‍या-री-ली-व्‍ली-प्‍लीनां चतुर्विंशतेः शिति ह्रस्‍वः । A short vowel is substituted (in place of the long vowel) of the twenty-four verbal roots पूञ् etc., when a ‘शित्’ affix (an affix having the letter ‘श्’ as a इत्) follows.

The following are the twenty-four roots:
(1) पूञ् पवने ९. १४
(2) लूञ् छेदने ९. १६
(3) स्तॄञ् आच्छादने ९. १७
(4) कॄञ् हिंसायाम् ९. १८
(5) वॄञ् वरणे ९. १९
(6) धूञ् कम्पने ९. २०
(7) शॄ हिंसायाम् ९. २१
(8) पॄ पालनपूरणयोः ९. २२
(9) वॄ वरणे | भरण इत्येके ९. २३
(10) भॄ भर्त्सने | भरणेऽप्येके ९. २४
(11) मॄ हिंसायाम् ९. २५
(12) दॄ विदारणे ९. २६
(13) जॄ वयोहानौ ९. २७
(14) झॄ [वयोहानौ] इत्येके ९. २८
(15) धॄ [वयोहानौ] इत्यन्ये ९. २९
(16) नॄ नये ९. ३०
(17) कॄ हिंसायाम् ९. ३१
(18) ॠ गतौ ९. ३२
(19) गॄ शब्दे ९. ३३
(20) ज्या वयोहानौ ९. ३४
(21) री गतिरेषणयोः ९. ३५
(22) ली श्लेषणे ९. ३६
(23) व्ली वरणे ९. ३७
(24) प्ली गतौ ९. ३९

उदाहरणम् – पुनाति √पू (क्र्यादि-गणः, पूञ् पवने, धातु-पाठः # ९.१४ ), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। Since the √पू-धातुः has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it is उभयपदी।

Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

पू + लँट् 3-2-123
= पू + ल् 1-3-2, 1-3-3, 1-3-9
= पू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. ‘तिप्’ gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पू + श्ना + ति 3-1-81. ‘श्ना’ which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पू + ना + ति 1-3-8
(Note: Since the सार्वधातुक-प्रत्यय: ‘श्ना’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 prevents the गुणादेश: for the ऊकार: of the अङ्गम् ‘पू’ which would have been done by 7-3-84.)
= पुनाति 7-3-80, 1-1-52

442) 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्

वृत्तिः एभ्‍यो णिच् स्‍यात् । चुरादिभ्‍यस्‍तु स्‍वार्थे । The affix णिच् is used after these words – ‘सत्य’ ‘truth’ (which then takes the form of ‘सत्याप्’ as exhibited in the सूत्रम्), ‘पाश’ ‘fetter’, ‘रूप’ ‘form’, ‘वीणा’ ‘lute’, ‘तूल’ ‘cotton’, ‘श्लोक’ ‘celebration’, ‘सेना’ ‘army’, ‘लोमन्’ ‘hair of the body’, ‘त्वच’ ‘skin’, ‘वर्मन्’ ‘mail’, ‘वर्ण’ ‘color’, ‘चूर्ण’ ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

उदाहरणम् – चोरयति √चुर् (चुरादि-गणः, चुरँ स्तेये, धातु-पाठः # १०. १), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः of ‘चुरँ’ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

चुर् + णिच् 3-1-25. ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चुर् + इ 1-3-3, 1-3-7
= चोरि 7-3-86
‘चोरि’ gets धातु-सञ्ज्ञा by 3-1-32

Continued below

443) 1-3-74 णिचश्च

वृत्तिः णिजन्‍तादात्‍मनेपदं स्‍यात्‍कर्तृगामिनि क्रियाफले। The verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी।

Continued from above.

Let us consider the case where ‘चोरि’ takes a परस्मैपद-प्रत्यय:।

चोरि + लँट् 3-2-123
= चोरि + ल् 1-3-2, 1-3-3, 1-3-9
= चोरि + तिप् 3-4-78, 1-3-74, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= चोरि + ति 1-3-3
= चोरि + शप् + ति 3-1-68
= चोरि + अ + ति 1-3-3, 1-3-8
= चोरे + अति 7-3-84
= चोरयति 6-1-78

444) 6-4-48 अतो लोपः

वृत्तिः आर्धधातुकोपदेशे यददन्‍तं तस्‍यातो लोप आर्धधातुके । When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

445) 1-1-57 अचः परस्मिन् पूर्वविधौ

वृत्तिः परनिमित्तोऽजादेशः स्‍थानिवत्, स्‍थानिभूतादचः पूर्वत्‍वेन दृष्‍टस्‍य विधौ कर्तव्‍ये । A substitute of a vowel caused by a term that follows, should be regarded as that whose place it takes, when a rule would else take effect on what stands prior to the original vowel.
Note: We could not have used 1-1-56 to get स्थानिवद्-भाव: for the present purpose because of the exclusion ‘अनल्विधौ’ mentioned in 1-1-56.

उदाहरणम् – कथयति √कथ (चुरादि-गणः, कथ वाक्यप्रबन्धे, धातु-पाठः # १०. ३८९), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः of ‘कथ’ is not a अनुनासिक: and hence does not get the इत्-सञ्ज्ञा।

कथ + णिच् 3-1-25. ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= कथ् + णिच् 6-4-48. Note: As per 7-2-116, the णिच्-प्रत्यय: would do a वृद्धि: substitution in place of the अकार: of the अङ्गम् ‘कथ्’। But this does not happen because as per 1-1-57, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is the थकार: and hence it cannot apply.
= कथ् + इ 1-3-3, 1-3-7
= कथि
‘कथि’ gets धातु-सञ्ज्ञा by 3-1-32

कथि + लँट् 3-2-123
= कथि + ल् 1-3-2, 1-3-3, 1-3-9
= कथि + तिप् 3-4-78, 1-3-74, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= कथि + ति 1-3-3
= कथि + शप् + ति 3-1-68
= कथि + अ + ति 1-3-3, 1-3-8
= कथे + अति 7-3-84
= कथयति 6-1-78

446) 1-4-54 स्वतन्त्रः कर्ता

वृत्तिः क्रियायां स्‍वातन्‍त्र्येण विविक्षतोऽर्थः कर्ता स्‍यात् । Whatever the speaker chooses as the independent, principal source of action is called कर्ता or agent.

447) 1-4-55 तत्प्रयोजको हेतुश्च

वृत्तिः कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् । The one that propels the कर्ता (doer) gets the सञ्ज्ञा of हेतु: (cause) as well as कर्ता (doer.)

448) 3-1-26 हेतुमति च

वृत्तिः प्रयोजकव्‍यापारे प्रेषणादौ वाच्‍ये धातोर्णिच् स्‍यात् । The affix ‘णिच्’ is used after a verbal root, when the operation of a causer – such as the operation of directing – is to be expressed.

उदाहरणम् – भवन्तं प्रेरयति = भावयति। √भू (भू सत्तायाम् १. १), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

भू + णिच् 3-1-26
= भू + इ 1-3-3, 1-3-7, 1-3-9
= भौ + इ 7-2-115
= भावि 6-1-78
‘भावि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

भावि + लँट् 3-2-123
= भावि + ल् 1-3-2, 1-3-3, 1-3-9
= भावि + तिप् 3-4-78, 1-3-74, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भावि + शप् + तिप् 3-1-68
= भावि + अ + ति 1-3-3, 1-3-8, 1-3-9
= भावे + अ + ति 7-3-84
= भावयति 6-1-78

November 26th, 2011

449) 7-2-35 आर्धधातुकस्येड् वलादेः

वृत्तिः वलादेरार्धधातुकस्येडागमः स्यात् । An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment इट् ।

450) 6-4-51 णेरनिटि
वृत्तिः अनिडादावार्धधातुके परे णेर्लोप: स्यात् । The ‘णि’-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

उदाहरणम् – चोरयति (चुरादि-गणः, चुरँ स्तेये, धातु-पाठः # १०. १), लँट्, कर्तरि हेतुमति, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः of ‘चुरँ’ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

चुर् + णिच् 3-1-25. ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चुर् + इ 1-3-3, 1-3-7
= चोरि 7-3-86
‘चोरि’ gets धातु-सञ्ज्ञा by 3-1-32

The विवक्षा is हेतुमति। Therefore –
चोरि + णिच् । 3-1-26, ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चोरि + इ 1-3-3, 1-3-7. Note: The प्रत्यय: ‘णिच्’ (which is an इकार: after removing the इत् letters) is a आर्धधातुक-प्रत्यय: but it does not begin with a letter of the वल्-प्रत्याहार:। Hence it cannot take an इट्-आगम: by 7-2-35.
= चोर् + इ 6-4-51
= चोरि
‘चोरि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

चोरि + लँट् 3-2-123
= चोरयति

गीतासु उदाहरणम् – कुर्वन्तं प्रेर्यते = कार्यते।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः || 3-5||

√कृ (डुकृञ् करणे ८. १०), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्मणि हेतुमति।
कृ + णिच् 3-1-26
= कृ + इ 1-3-3, 1-3-7, 1-3-9
= कार् + इ 7-2-115, 1-1-51
= कारि
‘कारि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

कारि + लँट् (कर्मणि) 3-2-123
= कारि + ल् 1-3-2, 1-3-3, 1-3-9
= कारि + त 3-4-78, 1-3-13, 1-4-101, 1-4-102, 1-4-108. ‘त’ gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= कारि + ते 3-4-79
= कारि + यक् + ते 3-1-67. Note: The प्रत्यय: ‘यक्’ is a आर्धधातुक-प्रत्यय: but it does not begin with a letter of the वल्-प्रत्याहार:। Hence it cannot take an इट्-आगम: by 7-2-35.
= कारि + य + ते 1-3-3, 1-3-9
= कार्यते 6-4-51

451) 7-1-101 उपधायाश्च ।
वृत्तिः धातोरुपधाभूतस्य ॠत इत्स्यात्। A ॠकार:, when it is the penultimate (उपधा) letter of a धातु:, takes the इकारादेश:।

उदाहरणम् – कीर्तयति √कॄत् (कॄतँ संशब्दने १०. १५५), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

कॄत् + णिच् 3-1-25
= कॄत् + इ 1-3-3, 1-3-7, 1-3-9
= किर् त् + इ 7-1-101, 1-1-51

Example continued below.

452) 8-2-78 उपधायां च ।
वृत्तिः धातोरुपधाभूतयो रेफवकारयोर्हल्परयो: परत इको दीर्घ: स्यात्। A इक् letter is elongated if it is followed by a रेफ: or वकार:, provided the रेफ: or वकार: is the penultimate letter (उपधा) of a verbal root and is followed by a consonant.

Example continued from above –
किर् त् + इ
= कीर्ति 8-2-78
‘कीर्ति ‘ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

कीर्ति + लँट् 3-2-123
= कीर्तयति

453) 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ

वृत्तिः अर्ति ह्री व्ली री क्नूयी क्ष्मायी इत्येतेषामङ्गानामाकारान्तानां च पुगागमो भवति णौ परतः । The augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix ‘णि’ follows.

उदाहरणम् – ऋच्छन्तं प्रेरयति = अर्पयति। √ऋ-धातुः (ऋ गतिप्रापणयोः १. १०८६), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

ऋ + णिच् 3-1-26
= ऋ + इ 1-3-3, 1-3-7, 1-3-9
= ऋ पुक् + इ 7-3-36, 1-1-46
= ऋप् + इ 1-3-3, 1-3-9. Note: The उकार: in ‘पुक्’ is उच्चारणार्थ: (for pronunciation only.)
= अर्पि 7-3-86, 1-1-51
‘अर्पि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

अर्पि + लँट् 3-2-123
= अर्पि + ल् 1-3-2, 1-3-3, 1-3-9
= अर्पि + तिप् 3-4-78, 1-3-74, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अर्पि + शप् + तिप् 3-1-68
= अर्पि + अ + ति 1-3-3, 1-3-8, 1-3-9
= अर्पे + अ + ति 7-3-84
= अर्पयति 6-1-78

गीतासु उदाहरणम् 1-21 – तिष्ठन्तं प्रेरय = स्थापय। √स्था-धातुः (ष्ठा गतिनिवृत्तौ १. १०७७), लोँट्, मध्यम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

ष्ठा गतिनिवृत्तौ १. १०७७ = स्था (6-1-64, ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’)।

स्था + णिच् 3-1-26
= स्था + इ 1-3-3, 1-3-7, 1-3-9
= स्था पुक् + इ 7-3-36, 1-1-46
= स्थाप् + इ 1-3-3, 1-3-9. Note: The उकार: in ‘पुक्’ is उच्चारणार्थ: (for pronunciation only.)
= स्थापि
‘स्थापि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

स्थापि + लोँट् 3-2-123
= स्थापि + ल् 1-3-2, 1-3-3, 1-3-9
= स्थापि + सिप् 3-4-78, 1-3-74, 1-4-101, 1-4-102, 1-4-105. सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= स्थापि + सि 1-3-3, 1-3-9
= स्थापि + हि 3-4-87
= स्थापि + शप् + हि 3-1-68
= स्थापि + अ + हि 1-3-3, 1-3-8, 1-3-9
= स्थापे + अ + हि 7-3-84
= स्थापय + हि 6-1-78
= स्थापय 6-4-105

454) 6-4-92 मितां ह्रस्वः

वृत्तिः घटादीनां ज्ञपादीनां चोपधाया ह्रस्‍वः स्‍याण्‍णौ । A short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has the letter ‘म्’ as a इत्) and is followed by the causative affix ‘णि’। Note: Any verbal root belonging to one of the following two special sections of the धातु-पाठ: is considered as a मित् (having the letter ‘म्’ as a इत्)।
1. Beginning with √घट् (घटँ चेष्टायाम् १. ८६७) and ending with √फण् (फणँ गतौ १. ९५५)
2. Beginning with √ज्ञप् (ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु १०. ११८) and ending with √चि (चिञ् चयने १०. १२४).

उदाहरणम् – घटमानं प्रेरयति = घटयति। √घट् (घटँ चेष्टायाम् १. ८६७), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

घट् + णिच् 3-1-26
= घट् + इ 1-3-3, 1-3-7, 1-3-9
= घाट् + इ 7-2-116
= घटि 6-4-92
‘घटि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

घटि + लँट् 3-2-123
= घटि + ल् 1-3-2, 1-3-3, 1-3-9
= घटि + तिप् 3-4-78, 1-3-74, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= घटि + शप् + तिप् 3-1-68
= घटि + अ + ति 1-3-3, 1-3-8, 1-3-9
= घटे + अ + ति 7-3-84
= घटयति 6-1-78

गीतासु उदाहरणम् – व्यथमानं प्रेरयन्ति = व्यथयन्ति। √व्यथ् (व्यथँ भयसञ्चलनयोः), लँट्, प्रथम-पुरुषः, बहुवचनम्, कर्तरि हेतुमति।

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते || 2-15||

455) जनीजॄष्क्नसुरञ्जोऽमन्ताश्च। गण-सूत्रम् (in the धातुपाठ:, below the गण-सूत्रम् ‘घटादयो मित:’)।

वृत्तिः चशब्दान्मित इत्यपेक्ष्यते। जनीँ प्रादुर्भावे ४. ४४, जॄ वयोहानौ ४. २५, क्नसुँ ह्वरणदीप्त्योः ४. ७ – दिवादय:। रञ्जँ रागे १. ११५४ – भूवादिश्च। ‘अम्’ शब्दोऽन्ते येषां ते ‘अमन्ता:’, यथासम्भवं सर्वेषु विकरणेषु। ते च मित: । The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in ‘अम्’ are considered to be ‘मित्’ (having the letter ‘म्’ as a इत्)।

उदाहरणम् – जायमानं प्रेरयति = जनयति। √जन् (जनीँ प्रादुर्भावे ४. ४४), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

जन् + णिच् 3-1-26
= जन् + इ 1-3-3, 1-3-7, 1-3-9
= जान् + इ 7-2-116
= जनि 6-4-92 along with the गण-सूत्रम् above.
‘जनि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

जनि + लँट् 3-2-123
= जनि + ल् 1-3-2, 1-3-3, 1-3-9
= जनि + तिप् 3-4-78, 1-3-74, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= जनि + शप् + तिप् 3-1-68
= जनि + अ + ति 1-3-3, 1-3-8, 1-3-9
= जने + अ + ति 7-3-84
= जनयति 6-1-78

उदाहरणम् – गच्छन्तं प्रेरयति = गमयति। √गम् (गमॢँ गतौ १. ११३७), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

गम् + णिच् 3-1-26
= गम् + इ 1-3-3, 1-3-7, 1-3-9
= गाम् + इ 7-2-116
= गमि 6-4-92 along with the गण-सूत्रम् above.
‘गमि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

गमि + लँट् 3-2-123
= गमि + ल् 1-3-2, 1-3-3, 1-3-9
= गमि + तिप् 3-4-78, 1-3-74, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= गमि + शप् + तिप् 3-1-68
= गमि + अ + ति 1-3-3, 1-3-8, 1-3-9
= गमे + अ + ति 7-3-84
= गमयति 6-1-78

456) 6-1-45 आदेच उपदेशेऽशिति ।
वृत्तिः उपदेशे एजन्तस्य धातोरात्वं न तु शिति। The ending एच् (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) letter of a verbal root in the धातु-पाठ: is replaced by the letter ‘आ’, but not in the context where the letter ‘श्’ which is a इत् follows.

उदाहरणम् – गायन्तं प्रेरयति = गापयति। √गै (गै शब्दे १. १०६५), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

गा + णिच् 3-1-26, 6-1-45
= गा + इ 1-3-3, 1-3-7, 1-3-9
= गा पुक् + इ 7-3-36, 1-1-46
= गाप् + इ 1-3-3, 1-3-9. Note: The उकार: in ‘पुक्’ is उच्चारणार्थ: (for pronunciation only.)
= गापि
‘गापि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

गापि + लँट् 3-2-123
= गापयति

457) 6-1-48 क्रीङ्जीनां णौ

वृत्तिः √क्री (डुक्रीञ् द्रव्यविनिमये ९. १), √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१), √जि (जि जये १. ६४२), इतयेतेषां धातूनामेचः स्थाने णौ परत आकारादेशो भवति। When the ‘णि’-प्रत्यय: follows, there is a substitution of आकार: in the place of the एच् letter of the following verbal roots – (डुक्रीञ् द्रव्यविनिमये ९. १) ‘to buy’, (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) ‘to study’ and (जि जये १. ६४२) ‘to conquer.’

उदाहरणम् – अधीयानं प्रेरयति = अध्यापयति। √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

अधि इ + णिच् 3-1-26
= अधि इ + इ 1-3-3, 1-3-7, 1-3-9
= अधि ऐ + इ 7-2-115
= अधि आ + इ 6-1-48
= अधि आ पुक् + इ 7-3-36, 1-1-46
= अधि आप् + इ 1-3-3, 1-3-9. Note: The उकार: in ‘पुक्’ is उच्चारणार्थ: (for pronunciation only.)
= अधि आपि
‘आपि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

अधि आपि + लँट् 3-2-123
= अधि + आपयति
= अध्यापयति 6-1-77

458) 7-3-32 हनस्तोऽचिण्णलोः ।
वृत्तिः हन्तेस्तकारोऽन्तादेश: स्याच्चिण्णल्वर्जे ञिति णिति। The ending letter (नकार:) of the verbal root √हन् (हनँ हिंसागत्योः २. २) is replaced by a तकार:, when followed by a प्रत्यय: (other than ‘चिण्’ or ‘णल्’) which is either ञित् or णित्।

गीतासु उदाहरणम् – घ्नन्तं प्रेरयति = घातयति। √हन् (हनँ हिंसागत्योः २. २), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

कथं स पुरुषः पार्थ कं घातयति हन्ति कम्‌ || 2-21||

हन् + णिच् 3-1-26
= हन् + इ 1-3-3, 1-3-7, 1-3-9
= घन् + इ 7-3-54
= घत् + इ 7-3-32
= घात् + इ 7-2-116
= घाति
‘घाति’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

घाति + लँट् 3-2-123
= घातयति

459) 7-1-63 रभेरशब्लिटोः ।
वृत्तिः रभेर्नुम् सयादचि न तु शब्लिटो:। The verbal root √रभ् (रभँ राभस्ये १. ११२९) takes the ‘नुँम्’-आगम: when followed by a प्रत्यय: (other than ‘शप्’ or ‘लिँट्’) which begins with a vowel.

उदाहरणम् – (आ)रभमाणं प्रेरयति = (आ)रम्भयति। √रभ् (रभँ राभस्ये १. ११२९), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

(आ) रभ् + णिच् 3-1-26
= (आ) रभ् + इ 1-3-3, 1-3-7, 1-3-9
= (आ) र नुँम् भ् + इ 7-1-63. Note 7-1-63 applies regardless of 7-2-116, whereas 7-2-116 cannot apply once 7-1-63 has applied. Hence 7-1-63 is a नित्य-कार्यम् (an invariable rule) compared to 7-2-116. Hence 7-1-63 applies first.
= (आ) र न् भ् + इ 1-3-2, 1-3-3
= (आ) रंभ् + इ 8-3-24
= (आ) रम्भ् + इ 8-4-58
= (आ) रम्भि
‘रम्भि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(आ) रम्भि + लँट् 3-2-123
= (आ) रम्भयति

460) 7-1-64 लभेश्च ।
वृत्तिः लभेर्नुम् सयादचि न तु शब्लिटो:। The verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) takes the ‘नुँम्’-आगम: when followed by a प्रत्यय: (other than ‘शप्’ or ‘लिँट्’) which begins with a vowel.

उदाहरणम् – लभमानं प्रेरयति = लम्भयति। √लभ् (डुलभँष् प्राप्तौ १. ११३०), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।
Steps are similar to those shown above for (आ) रम्भयति।

461) 6-4-90 दोषो णौ ।
वृत्तिः (दुष इति सुवचम्।) दुष्यतेरुपधाया ऊत्स्याण्णौ। The penultimate letter (उपधा) of the verbal root √दुष् (दुषँ वैकृत्ये ४. ८२) takes the ऊकारादेश: when the ‘णि’-प्रत्यय: follows.

उदाहरणम् – दुष्यन्तं प्रेरयति = दूषयति। √दुष् (दुषँ वैकृत्ये ४. ८२), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

दुष् + णिच् 3-1-26
= दुष् + इ 1-3-3, 1-3-7, 1-3-9
= दोष् + इ 7-3-86
= दूष् + इ 6-4-90
= दूषि
‘दूषि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

दूषि + लँट् 3-2-123
= दूषयति

462) 7-3-43 रुहः पोऽन्यतरस्याम् ।
वृत्तिः रुहे: पकारोऽन्तादेशो वा स्याण्णौ। The ending letter (‘ह्’) of the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) optionally takes the letter ‘प्’ as a substitute when the affix ‘णि’ follows.

उदाहरणम् – रोहन्तं प्रेरयति = रोहयति/रोपयति। √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

रुह्/रुप् + णिच् 3-1-26
= रुह्/रुप् + इ 1-3-3, 1-3-7, 1-3-9
= रोह्/रोप् + इ 7-3-86
= रोहि/रोपि
‘रोहि/रोपि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

रोहि/रोपि + लँट् 3-2-123
= रोहयति/रोपयति

463) 7-3-37 शाच्छासाह्वाव्यावेपां युक् ।
वृत्तिः √शो (शो तनूकरणे ४. ४०), √छो (छो छेदने ४. ४१), √सो (षो अन्तकर्मणि ४. ४२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √व्ये (व्येञ् संवरणे १. ११६२), √वे (वेञ् तन्तुसन्ताने १. ११६१), √पा (पा पाने १. १०७४), इतयेतेषां युगागम: स्याण्णौ। The verbal roots √शो (शो तनूकरणे ४. ४०), √छो (छो छेदने ४. ४१), √सो (षो अन्तकर्मणि ४. ४२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √व्ये (व्येञ् संवरणे १. ११६२), √वे (वेञ् तन्तुसन्ताने १. ११६१) and √पा (पा पाने १. १०७४) take the ‘युक्’-आगम: when the ‘णि’-प्रत्यय: follows.

उदाहरणम् – पिबन्तं प्रेरयति = पाययति। √पा (पा पाने १. १०७४), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।

पा + णिच् 3-1-26
= पा + इ 1-3-3, 1-3-7, 1-3-9
= पा युक् + इ 7-3-37, 1-1-46
= पा य् + इ 1-3-3, 1-3-9. Note: The उकारः in ‘युक्’ is उच्चारणार्थः (pronunciation only).
= पायि
‘पायि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

पायि + लँट् 3-2-123
= पाययति

December 10th, 2011

464) 6-1-56 बिभेतेर्हेतुभये ।
वृत्तिः बिभेतेरेच आत्वं वा स्यात्प्रयोजकाद्भयं चेत्। There is optionally a substitution of the letter ‘आ’ in place of the एच् (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) letter of the verbal root √भी (ञिभी भये ३. २) if the हेतु: (ref. 1-4-55) is directly the cause of the fear.

465) 1-3-68 भीस्म्योर्हेतुभये ।
वृत्तिः ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ। A आत्मनेपद-प्रत्यय: is used after the causative of the verbal roots √भी (ञिभी भये ३. २) and √स्मि (ष्मिङ् ईषद्धसने १. १०९९) when the हेतु: (ref. 1-4-55) is directly the cause of the fear/astonishment.

466) 7-3-40 भियो हेतुभये षुक्।
वृत्तिः भी ई इतीकार: प्रश्लिष्यते। ईकारान्तस्य भिय: षुक् स्याण्णौ हेतुभये। The verbal root √भी (ञिभी भये ३. २) – when it ends in the letter ‘ई’ – takes the augment ‘षुँक्’ when the affix ‘णि’ follows and the हेतु: (ref. 1-4-55) is directly the cause of the fear.

उदाहरणम् – बिभ्यतं प्रेरयति = भापयते/भीषयते। √भी (ञिभी भये ३. २), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति हेतुभये।

आत्व-पक्षे

भी + णिच् 3-1-26
= भी + इ 1-3-3, 1-3-7, 1-3-9
= भै + इ 7-2-115
= भा + इ 6-1-56
= भा पुक् + इ 7-3-36, 1-1-46
= भाप् + इ 1-3-3, 1-3-9. Note: The उकार: in ‘पुक्’ is उच्चारणार्थ: (for pronunciation only.)
= भापि
‘भापि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

भापि + लँट् 3-2-123
= भापयते 1-3-68

आत्वाभाव-पक्षे

भी + णिच् 3-1-26
= भी + इ 1-3-3, 1-3-7, 1-3-9
= भी षुँक् + इ 7-3-40, 1-1-46
= भीष् + इ 1-3-2, 1-3-3
= भीषि
‘भीषि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

भीषि + लँट् 3-2-123
= भीषयते 1-3-68

So for example जटिलो भीषयते/भापयते – The ascetic with matted hair scares (someone).
On the other hand धूर्त: कुञ्चिकया भाययति। The rogue scares (someone) by means of a broom. Here the हेतु: is himself not the cause of the fear and therefore we don’t get the forms भीषयते/भापयते।

467) 1-3-87 निगरणचलनार्थेभ्यश्च
वृत्तिः निगरणार्थेभ्यश्चलनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति। When used in the causative, a verbal root which has the sense of ‘eating or swallowing’ or ‘shaking or moving’ takes a परस्मैपद-प्रत्ययः।
Note: There is a वार्त्तिकम् on this rule which states that अदेः प्रतिषेधो वक्तव्यः – The verbal root √अद् (अदँ भक्षणे २. १) is exempt from this rule.

उदाहरणम् – बालक ओदनमश्नाति। माता बालकमोदनमाशयति।
वृक्ष: कम्पते। वायुर्वृक्षं कम्पयति।

468) 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात्
वृत्तिः अण्यन्तो यो धातुरकर्मकश्चित्तवत्कर्तृकश्च तस्माद्ण्यन्तात् परस्मैपदं भवति। When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

उदाहरणम् – श्रीकृष्ण: शेते। गोपी श्रीकृष्णं शाययति।
On the other hand –
शुष्यन्ति व्रीहयः। शोषयते व्रीहीनातपः।
देवदत्त: कटं करोति। पिता देवदत्तं कटं कारयते।

469) आकुस्मादात्मनेपदिन:। गण-सूत्रम् (in the चुरादि-गण: of the धातुपाठ:)। The verbal roots beginning from √चित् (चितँ सञ्चेतने १०. १९२) and ending with √कुस्म् (कुस्मँ नाम्नो वा | कुत्सितस्मयने १०. २३६) shall take आत्मनेपद-प्रत्यया: (only.)

उदाहरणम् – तर्जयते। √तर्ज् (तर्जँ सन्तर्जने १०. २०१), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

470) आ धृषाद्वा। गण-सूत्रम् (in the चुरादि-गण: of the धातुपाठ:)। The verbal roots beginning from √युज् (युजँ संयमने १०. ३३८) and ending with √धृष् (धृषँ प्रसहने १०. ३८८) take the णिच्-प्रत्यय: only optionally.

उदाहरणम् – मार्गयति/मार्गति। √मार्ग् (मार्गँ अन्वेषणे १०. ३८४), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

471) 3-2-115 परोक्षे लिँट्

वृत्तिः भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्‍यात् । The affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

उदाहरणम् – बभूव (√भू-धातुः, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

भू + लिँट् 3-2-115
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108.

Example continued below –

472) 3-4-115 लिट् च

वृत्तिः लिडादेशस्‍तिङ्ङार्धधातुकसंज्ञः । A तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा।

भू + तिप् As per 3-4-115, ‘तिप्’ gets the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.

Example continued below –

473) 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः

वृत्तिः लिटस्‍तिबादीनां नवानां णलादयः स्‍युः। When they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – ‘तिप्’, ‘तस्’, ‘झि’, ‘सिप्’, ‘थस्’, ‘थ’, ‘मिप्’, ‘वस्’ and ‘मस्’ – are substituted by ‘णल्’, ‘अतुस्’, ‘उस्’, ‘थल्’, ‘अथुस्’, ‘अ’, ‘णल्’, ‘व’ and ‘म’ respectively.

Example continued from above –

Note: The लकार: at the end of ‘णल्’ gets the इत्-सञ्ज्ञा by 1-3-3 and is elided by 1-3-9. But the णकार: at the beginning of ‘णल्’ does not get the इत्-सञ्ज्ञा until ‘णल्’ actually replaces ‘तिप्’। Only after the replacement, ‘णल्’ gets the प्रत्यय-सञ्ज्ञा by 1-1-56 and then 1-3-7 applies to give the इत्-सञ्ज्ञा to the णकार:। But as long as ‘णल्’ is only an आदेश: (substitute) and not a प्रत्यय:, the णकार: is not an इत्, and hence the आदेश: is ‘ण’ (not ‘अ’)। Since ‘ण (= ण् + अ)’ is अनेकाल् (has more than one letter), 1-1-55 applies.

भू + तिप् = भू + ण 3-4-82, 1-1-55
= भू + अ 1-3-7, 1-3-9

Example continued below

474) 6-4-88 भुवो वुग्लुङ्लिटोः

वृत्तिः भुवो वुगागमः स्‍यात् लुङि्लटोरचि । ‘भू’ gets the augment ‘वुक्’ when a vowel-beginning affix of लुँङ् or लिँट् follows.

Example continued from above –

भू + अ At this stage the question arises as to whether 7-2-115 (which is a later rule in the अष्टाध्यायी) should be applied or 6-4-88 should be applied. 6-4-88 is an invariable rule (नित्य-कार्यम्) because it applies regardless of whether 7-2-115 applies or not. On the other hand, 7-2-115 cannot apply once 6-4-88 has applied. Hence 6-4-88 takes precedence as per the following maxim – पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीय:।
= भू वुक् + अ 6-4-88, 1-1-46
= भूव् + अ 1-3-3, 1-3-9. Note: The उकार: in ‘वुक्’ is उच्चारणार्थ: (for pronunciation only.)

Example continued below

475) 6-1-8 लिटि धातोरनभ्यासस्य

वृत्तिः लिटि परेऽनभ्‍यासधात्‍ववयवस्‍यैकाचः प्रथमस्‍य द्वे स्‍त आदिभूतादचः परस्‍य तु द्वितीयस्‍य । When लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: There are three possibilities as follows:
(i) The धातु: has only one vowel – this is a straightforward case – the entire धातु: is duplicated. For example, in the case of the धातु: ‘भू’ or ‘गम्’ the term to be duplicated is the entire धातु: ‘भू’ or ‘गम्’
(ii) The धातु: is अनेकाच् (has more than one vowel) but does not begin with a vowel. In this case, start from the beginning of the धातु: and go until the second vowel is encountered. That is the part that will be reduplicated. For example, in the case of the धातु: ‘जागृ’, the term to be duplicated is ‘जाग्’
(iii) The धातु: is अनेकाच् (has more than one vowel) and does begin with a vowel. In this case, exclude the beginning vowel and then apply (i) or (ii) above, as appropriate, to the remaining part. For example, in the case of the धातु: ‘आटि’ (which is a causative root derived from √अट् (अटँ गतौ १. ३३२)), the term to be duplicated is ‘टि’।

Example continued from above

भूव् + अ = भूव् भूव् + अ 6-1-8
= भू भूव् + अ 7-4-60
= भु भूव् + अ 7-4-59

Example continued below

476) 7-4-73 भवतेरः

वृत्तिः भवतेरभ्‍यासोकारस्‍य अः स्‍याल्‍लिटि । अकारः is substituted for the उकारः of the अभ्यास: (reduplicate) of the verbal root √भू (भू सत्तायाम् १. १) when लिँट् follows.

Example continued from above

भु भूव् + अ = भ भूव् + अ 7-4-73
= बभूव् + अ 8-4-54
= बभूव।

December 24th, 2011

477) 1-2-5 असंयोगाल्लिट् कित्

वृत्तिः असंयोगात्परोऽपिल्लिट् कित् स्यात्। A लिँट् affix which is not a पित् – does not have the letter ‘प्’ as a इत् – is considered to be a कित् (as having the letter ‘क्’ as a इत्), as long as there is no संयोग: (conjunct consonant) prior to the affix.

उदाहरणम् – चक्रु: (डुकृञ् करणे ८. १०, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

कृ + लिँट् 3-2-115
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= कृ + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of ‘उस्’ from getting the इत्-सञ्ज्ञा। ‘उस्’ is a कित्-प्रत्यय: as per 1-2-5. Hence 1-1-5 prevents 7-3-84 from applying.

Note: If 6-1-77 इको यणचि (which is a later rule in the अष्टाध्यायी compared to 6-1-8) would apply here (before 6-1-8 लिटि धातोरनभ्यासस्य) there would be no अच् left in the धातु: and 6-1-8 would become inapplicable.

Example continued below –

478) 1-1-59 द्विर्वचनेऽचि

वृत्तिः द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये। While reduplication is yet to be done, a substitution shall not be made in the place of a vowel on the basis of a vowel that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place.

Example continued from above –

कृ + उस् = कृ कृ + उस् 6-1-8

Example continued below –

479) 7-4-66 उरत्‌

वृत्तिः अभ्यासऋवर्णस्यात् स्यात् प्रत्यये परे। A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows.

Example continued from above –

कृ कृ + उस् = कर् कृ + उस् 7-4-66, 1-1-51
= चर् कृ + उस् 7-4-62
= च कृ + उस् 7-4-60
= चक्रुस् 6-1-77
= चक्रु: 8-2-66, 8-3-15

480) 7-4-70 अत आदेः

वृत्तिः अभ्यासस्यादेरतो दीर्घ: स्याल् लिटि परतः। (अतो गुणे पररूपत्वस्यापवादः।) A beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.
Note: This सूत्रम् is a अपवाद: (exception) for 6-1-97 अतो गुणे।

उदाहरणम् – आतु: (अतँ सातत्यगमने १. ३८, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

अत् + लिँट् 3-2-115
= अत् + ल् 1-3-2, 1-3-3, 1-3-9
= अत् + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= अत् + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of ‘उस्’ from getting the इत्-सञ्ज्ञा।
= अत् अत् + उस् 6-1-8
= आत् अत् + उस् 7-4-70
= आ अत् + उस् 7-4-60
= आतुस् 6-1-101
= आतु: 8-2-66, 8-3-15

481) 7-4-71 तस्मान्नुड् द्विहलः

वृत्तिः द्विहलो धातोर्दीर्घीभूतादकारात्परस्य नुट् स्यात्। A नुट् augment comes to a term that is preceded by an elongated (by 7-4-70) अकार: of a verbal root which has two consonants.
(Note: The use of तस्मात् in this सूत्रम् is similar to that in 6-1-103 तस्माच्छसो नः पुंसि।)

उदाहरणम् – आनर्चु: (अर्चँ पूजायाम् १. २३२, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

अर्च् + लिँट् 3-2-115
= अर्च् + ल् 1-3-2, 1-3-3, 1-3-9
= अर्च् + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= अर्च् + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of ‘उस्’ from getting the इत्-सञ्ज्ञा।
= अर्च् अर्च् + उस् 6-1-8
= आर्च् अर्च् + उस् 7-4-70
= आ अर्च् + उस् 7-4-60
= आ नुट् अर्च् + उस् 7-4-71
= आ न् अर्च् + उस् 1-3-3, 1-3-9. The उकार: in नुट् is for pronunciation only (उच्चारणार्थ:)।
= आनर्चु: 8-2-66, 8-3-15

482) 7-1-34 आत औ णलः

वृत्तिः आदन्ताद्धातोर्णल औकारादेशः स्यात्। The ‘णल्’-प्रत्यय: is substituted by a औकार:, when it follows a धातु: that ends in a आकार:।

गीतासु उदाहरणम् – दध्मौ (ध्मा शब्दाग्निसंयोगयोः १. १०७६, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्‌ || 1-12||

ध्मा + लिँट् 3-2-115
= ध्मा + ल् 1-3-2, 1-3-3, 1-3-9
= ध्मा + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= ध्मा + णल् 3-4-82, 1-1-55
= ध्मा + औ 7-1-34
= ध्मा ध्मा + औ 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-1-88.
= धा ध्मा + औ 7-4-60
= ध ध्मा + औ 7-4-59
= धध्मौ 6-1-88
= दध्मौ 8-4-54

483) 6-4-64 आतो लोप इटि च

वृत्तिः अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः। The ending letter ‘आ’ of an अङ्गम् is elided when followed by a vowel-beginning affix that has the designation आर्धधातुकम् and has either:
(i) the augment ‘इट्’ or
(ii) the letter ‘क्’ or ‘ङ्’ as a इत्।

गीतासु उदाहरणम् – दध्मु: (ध्मा शब्दाग्निसंयोगयोः १. १०७६, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।
सौभद्रश्च महाबाहुः शङ्खान् दध्मु: पृथक्पृथक्‌ || 1-18||

ध्मा + लिँट् 3-2-115
= ध्मा + ल् 1-3-2, 1-3-3, 1-3-9
= ध्मा + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108. ‘झि’ gets the आर्धधातुक-सञ्ज्ञा by 3-4-115.
= ध्मा + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of ‘उस्’ from getting the इत्-सञ्ज्ञा।
= ध्मा ध्मा + उस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-4-64.
= धा ध्मा + उस् 7-4-60
= ध ध्मा + उस् 7-4-59
= ध ध्म् + उस् 6-4-64. Note: As per 1-2-5, ‘उस्’ is a कित्-प्रत्यय:। This allows 6-4-64 to apply.
= धध्मु: 8-2-66, 8-3-15
= दध्मु: 8-4-54

484) 6-1-17 लिट्यभ्यासस्योभयेषाम्

वृत्तिः वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि। When a लिँट् affix follows, सम्प्रसारणम् (ref. 1-1-45) is done in the अभ्यास: (reduplicate) of the verbal roots (वचँ परिभाषणे २. ५८ etc.) referred to in 6-1-15 as well as in that of the verbal roots (ग्रहँ उपादाने ९. ७१ etc.) referred to in 6-1-16.

गीतासु उदाहरणम् – उवाच (वचँ परिभाषणे २. ५८, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

वच् + लिँट् 3-2-115
= वच् + ल् 1-3-2, 1-3-3, 1-3-9
= वच् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वच् + णल् 3-4-82, 1-1-55
= वच् + अ 1-3-7, 1-3-3, 1-3-9
= वच् वच् + अ 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-2-116.
= व वच् + अ 7-4-60
= उ अ वच् + अ 6-1-17
= उ वच् + अ 6-1-108
= उवाच 7-2-116

485) सम्प्रसारणं तदाश्रितं च कार्यं बलवत् – परिभाषा

A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)

उदाहरणम् – विव्याध (व्यधँ ताडने ४. ७८, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

व्यध् + लिँट् 3-2-115
= व्यध् + ल् 1-3-2, 1-3-3, 1-3-9
= व्यध् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= व्यध् + णल् 3-4-82, 1-1-55
= व्यध् + अ 1-3-7, 1-3-3, 1-3-9
= व्यध् व्यध् + अ 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-2-116.
= व् इ अध् व्यध् + अ 6-1-17, 6-1-37. As per the परिभाषा above, 6-1-17 (which is an earlier rule in the अष्टाध्यायी compared to 7-4-60) applies before 7-4-60. Note: If 7-4-60 had applied first, the यकार: (in the अभ्यास:) would have taken लोप: and we would have ended up with an undesirable form.
= विध् व्यध् + अ 6-1-108
= वि व्यध् + अ 7-4-60
= विव्याध 7-2-116

January 14th, 2012

486) 3-4-81 लिटस्तझयोरेशिरेच्

वृत्तिः लिडादेशयोस्तझयोर् ‘एश्’ ‘इरेच्’ एतौ स्तः। When they come in place of लिँट्, the affixes ‘त’ and ‘झ’ take the substitutions ‘एश्’ and ‘इरेच्’ respectively.

उदाहरणम् – ववृते (वृतुँ वर्तने १. ८६२, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

वृत् + लिँट् 3-2-115
= वृत् + ल् 1-3-2, 1-3-3, 1-3-9
= वृत् + त 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-108
= वृत् + एश् 3-4-81, 1-3-10, 1-1-55
= वृत् + ए 1-3-3, 1-3-9
= वृत् वृत् + ए 6-1-8
= वर् त् वृत् + ए 7-4-66, 1-1-51
= व वृत् + ए 7-4-60

Example continued below –

487) ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन – वार्त्तिकम्

When 1-2-5 असंयोगाल्लिट् कित् and 7-3-86 पुगन्तलघूपधस्य च are simultaneously applicable in the situation where a लिँट् affix follows a धातु: that has ऋकार: as the penultimate letter, 1-2-5 (even though an earlier rule in the अष्टाध्यायी) shall prevail over 7-3-86.
Note: This वार्त्तिकम् is required only in the case where a ऋकार: is the उपधा (penultimate letter) of a धातु:। In the cases where a इकार: or उकार: is the उपधा of a धातु:, no वार्त्तिकम् is required because in these cases 1-2-5 is a नित्य-कार्यम् (it applies regardless of 7-3-86) and hence prevails as per the परिभाषा – पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीय:।

Example continued from above –

व वृत् + ए As per the वार्त्तिकम् above, 1-2-5 applies first (before 7-3-86) and makes ‘ए’ a कित्-प्रत्यय:। Then 1-1-5 stops 7-3-86. Note: If 7-3-86 (along with 1-1-51) would apply first, then we would have a संयोग: preceding the ए-प्रत्यय: and hence 1-2-5 could not be applied.
= ववृते।

Similarly ववृतिरे (वृतुँ वर्तने १. ८६२, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

Note: When लिँट् is used in कर्मणि प्रयोग:, we cannot apply 3-1-67 सार्वधातुके यक् because of 3-4-115 लिट् च। Recall that as per 1-3-13 भावकर्मणोः, only आत्मनेपदम् can be used in the passive.

So for example ददृशे (दृशिँर् प्रेक्षणे १. ११४३, लिँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

488) 7-2-10 एकाच उपदेशेऽनुदात्तात्‌

वृत्ति: उपदेशे यो धातुरेकाजनुदात्तश्‍च तत आर्धधातुकस्‍येण्‍न। A “इट्”-आगम: is prohibited for a आर्धधातुक-प्रत्यय: when it follows a धातु: which in the धातु-पाठ: has only one vowel with a अनुदात्त: accent.

The following couplet gives a list of those verbal roots which end in a vowel and are NOT अनुदात्ता:।

ऊदॄदन्‍तैर्-यौति-रु-क्ष्णु-शीङ्-स्नु-नु-क्षु-श्वि-डीङ्-श्रिभि: ।

वृङ्वृञ्भ्‍यां च विनैकाचोऽजन्‍तेषु निहताः स्‍मृताः ।।

In the धातु-पाठ:, all the verbal roots which have a single vowel and which end in a vowel are अनुदात्ता:, EXCEPT the following:

(1) Those which end in a ऊकार:। For example, √भू (भू सत्तायाम् १. १), √लू (लूञ् छेदने ९. १६), √पू (पूञ् पवने ९. १४) etc.

(2) Those which end in a ॠकार:। For example, √कॄ (कॄ विक्षेपे ६. १४५), √पॄ (पालनपूरणयोः ९. २२), √गॄ (गॄ निगरणे ६. १४६) etc.

(3) √यु (यु मिश्रणेऽमिश्रणे च २. २७)

(4) √रु (रु शब्दे २. २८, रुङ् गतिरेषणयोः १. १११४)

(5) √क्ष्णु (क्ष्णु तेजने २. ३२)

(6) √शी (शीङ् स्वप्ने २. २६)

(7) √स्नु (ष्णु प्रस्रवणे २. ३३)

(8) √नु (णु स्तुतौ २. ३०)

(9) √क्षु (टुक्षु शब्दे २. ३१)

(10) √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)

(11) √डी (डीङ् विहायसा गतौ १. ११२३, डीङ् विहायसा गतौ ४. ३०)

(12) √श्रि (श्रिञ् सेवायाम् १. १०४४)

(13) √वृ (वृङ् सम्भक्तौ ९. ४५)

(14) √वृ (वृञ् वरणे ५. ८, वृञ् आवरणे १०. ३४५ (आधृषीय:))

In the धातु-पाठ:, among the verbal roots which have a single vowel and which end in a consonant, ONLY the following 103 are अनुदात्ता:। The list is organized in alphabetical order of the ending consonant of the verbal root.

(1) कान्‍तेषु शक्‍लेकः । (Note: शकॢ + एक = शक्लेक:।) √शक् (शकॢँ शक्तौ ५. १७).

(2) चान्तेषु पच्-मुच्-रिच्-वच्-विच्-सिच: षट् । √पच् (डुपचँष् पाके १. ११५१), √मुच् (मुचॢँ मोक्षणे ६. १६६), √रिच् (रिचिँर् विरेचने ७. ४), √वच् (वचँ परिभाषणे २. ५८ as well as the substitute “वच्” which comes in place of “ब्रू” by 2-4-53 ब्रुवो वचिः), √विच् (विचिँर् पृथग्भावे ७. ५) and √सिच् (षिचँ क्षरणे ६. १७०).

(3) छान्तेषु प्रच्छ्येक: । √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६. १४९).

(4) जान्तेषु त्यज्-निजिर्-भज्-भञ्ज्-भुज्-भ्रस्ज्-मस्ज्-यज्-युज्-रुज्-रञ्ज्-विजिर्-स्वञ्ज्-सञ्ज्-सृज: पञ्चदश । √त्यज् (त्यजँ हानौ १. ११४१), √निज् (णिजिँर् शौचपोषणयोः ३. १२), √भज् (भजँ सेवायाम् १. ११५३), √भञ्ज् (भञ्जोँ आमर्दने ७. १६), √भुज् (भुजोँ कौटिल्ये ६. १५३, भुजँ पालनाभ्यवहारयोः ७. १७), √भ्रस्ज् (भ्रस्जँ पाके ६. ४), √मस्ज् (टुमस्जोँ शुद्धौ ६. १५१), √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √युज् (युजँ समाधौ ४. ७४, युजिँर् योगे ७. ७, युजँ संयमने १०. ३३८ (आधृषीय:)), √रुज् (रुजोँ भङ्गे ६. १५२), √रञ्ज् (रञ्जँ रागे १. ११५४, रञ्जँ रागे ४. ६३), √विज् (विजिँर् पृथग्भावे ३. १३), √स्वञ्ज् (ष्वञ्जँ परिष्वङ्गे १. ११३१), √सञ्ज् (षञ्जँ सङ्गे १. ११४२) and √सृज् (सृजँ विसर्गे ४. ७५, सृजँ विसर्गे ६. १५०).

(5) दान्तेषु अद्-क्षुद्-खिद्-छिद्-तुद्-नुद्-पद्य-भिद्-विद्य-विनद्-विन्द्-शद्-सद्-स्विद्य-स्कन्द्-हद: षोडश । √अद् (अदँ भक्षणे २. १), √क्षुद् (क्षुदिँर् सम्पेषणे ७. ६), √खिद् (खिदँ दैन्ये ४. ६६, खिदँ परिघाते ६. १७२, खिदँ दैन्ये ७. १२), √छिद् (छिदिँर् द्वैधीकरणे ७. ३), √तुद् (तुदँ व्यथने ६. १), √नुद् (णुदँ प्रेरणे ६. २, णुदँ प्रेरणे ६. १६२), √पद् (पदँ गतौ ४. ६५), √भिद् (भिदिँर् विदारणे ७. २), √विद् (विदँ सत्तायाम् ४. ६७), √विद् (विदँ विचारणे ७. १३), √विद् (विदॢँ लाभे ६. १६८)*, √शद् (शदॢँ शातने १. ९९१, शदॢँ शातने ६. १६४), √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √स्विद् (ष्विदाँ गात्रप्रक्षरणे | ञिष्विदाँ इत्येके ४. ८५), √स्कन्द् (स्कन्दिँर् गतिशोषणयोः १. ११३४) and √हद् (हदँ पुरीषोत्सर्गे १. ११३२).

Note: The काशिका does NOT include the धातु: √विद् (विदॢँ लाभे ६. १६८) in this list.

(6) धान्तेषु क्रुध्-क्षुध्-बुध्य-बन्ध्-युध्-रुध्-राध्-व्यध्-शुध्-साध्-सिध्या एकादश । √क्रुध् (क्रुधँ क्रोधे (कोपे) ४. ८६), √क्षुध् (क्षुधँ बुभुक्षायाम् ४. ८७), √बुध् (बुधँ अवगमने ४. ६८), √बन्ध् (बन्धँ बन्धने ९. ४४), √युध् (युधँ सम्प्रहारे ४. ६९), √रुध् (रुधिँर् आवरणे ७. १, अनो रुधँ कामे ४. ७०), √राध् (राधँ संसिद्धौ ५. १८, राधँ वृद्धौ ४. ७७), √व्यध् (व्यधँ ताडने ४. ७८), √शुध् (शुधँ शौचे ४. ८८), √साध् (साधँ संसिद्धौ ५. १९) and √सिध् (षिधुँ संराद्धौ ४. ८९).

(7) नान्तेषु मन्यहनौ द्वौ । √मन् (मनँ ज्ञाने ४. ७३) and √हन् (हनँ हिंसागत्योः २. २).

(8) पान्तेषु आप्-क्षिप्-छुप्-तप्-तिप्-तृप्य-दृप्य-लिप्-लुप्-वप्-शप्-स्वप्-सृपस्त्रयोदश । √आप् (आपॢँ व्याप्तौ ५. १६, आपॢँ लम्भने १०. ३७६ (आधृषीय:)), √क्षिप् (क्षिपँ प्रेरणे ४. १५, क्षिपँ प्रेरणे ६. ५), √छुप् (छुपँ स्पर्शे ६. १५४), √तप् (तपँ सन्तापे १. ११४०, तपँ ऐश्वेर्ये ४. ५४, तपँ दाहे १०. ३५० (आधृषीय:)), √तिप् (तिपृँ क्षरणे १. ४२०), √तृप् (तृपँ प्रीणने ४. ९२), √दृप् (दृपँ हर्षमोहनयोः ४. ९३), √लिप् (लिपँ उपदेहे ६. १६९), √लुप् (लुपॢँ छेदने ६. १६७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √शप् (शपँ आक्रोशे १. ११५५, शपँ आक्रोशे ४. ६४), √स्वप् (ञिष्वपँ शये २. ६३) and √सृप् (सृपॢँ गतौ १. ११३८).

(9) भान्तेषु यभ्-रभ्-लभस्त्रय: । √यभ् (यभँ मैथुने (विपरीतमैथुने)१. ११३५), √रभ् (रभँ राभस्ये १. ११२९) and √लभ् (डुलभँष् प्राप्तौ १. ११३०).

(10) मान्तेषु गम्-नम्-यम्-रमश्चत्वार: । √गम् (गमॢँ गतौ १. ११३७), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √यम् (यमँ उपरमे १. ११३९) and √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९).

(11) शान्तेषु क्रुश्-दंश्-दिश्-दृश्-मृश्-रिश्-रुश्-लिश्-विश्-स्पृशो दश । √क्रुश् (क्रुशँ आह्वाने रोदने च १. ९९२), √दंश् (दंशँ दशने १. ११४४), √दिश् (दिशँ अतिसर्जने ६. ३), √दृश् (दृशिँर् प्रेक्षणे १. ११४३), √मृश् (मृशँ आमर्शने ६. १६१), √रिश् (रिशँ हिंसायाम् ६. १५६), √रुश् (रुशँ हिंसायाम् ६. १५५), √लिश् (लिशँ अल्पीभावे ४. ७६, लिशँ गतौ ६. १५७), √विश् (विशँ प्रवेशने ६. १६०) and √स्पृश् (स्पृशँ संस्पर्शने ६. १५८).

(12) षान्तेषु कृष्-त्विष्-तुष्-द्विष्-दुष्-पुष्य-पिष्-विष्-शिष्-शुष्-श्लिष्या एकादश । √कृष् (कृषँ विलेखने १. ११४५, कृषँ विलेखने ६. ६), √त्विष् (त्विषँ दीप्तौ १. ११५६), √तुष् (तुषँ प्रीतौ ४. ८१), √द्विष् (द्विषँ अप्रीतौ २. ३), √दुष् (दुषँ वैकृत्ये ४. ८२), √पुष् (पुषँ पुष्टौ ४. ७९), √पिष् (पिषॢँ सञ्चूर्णने ७. १५), √विष् (विषॢँ व्याप्तौ ३. १४, विषुँ सेचने १. ७९४, विषँ विप्रयोगे ९. ६२), √शिष् (शिषँ हिंसायाम् १. ७८३, शिषॢँ विशेषणे ७. १४, शिषँ असर्वोपयोगे १०. ३४९ (आधृषीय:)), √शुष् (शुषँ शोषणे ४. ८०) and √श्लिष् (श्लिषँ आलिङ्गने ४. ८३).

(13) सान्तेषु घस्-वसती द्वौ । √घस् (घसॢँ अदने १. ८१२) and √वस् (वसँ निवासे १. ११६०).

(14) हान्तेषु दह्-दिह्-दुह्-नह्-मिह्-रुह्-लिह्-वहोऽष्टौ । √दह् (दहँ भस्मीकरणे १. ११४६), √दिह् (दिहँ उपचये २. ५), √दुह् (दुहँ प्रपूरणे २. ४), √नह् (णहँ बन्धने ४. ६२), √मिह् (मिहँ सेचने १. ११४७), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५), √लिह् (लिहँ आस्वादने २. ६) and √वह् (वहँ प्रापणे १. ११५९).

अनुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम् (१०३)।

489) 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि

वृत्तिः क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात्। A लिँट् affix shall be prohibited from taking the augment ‘इट्’ (by 7-2-35) only when preceded by one of the following verbal roots: √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२).

उदाहरणम् – बुबुधिषे (बुधँ अवगमने ४. ६८, लिँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्)।

बुध् + लिँट् 3-2-115
= बुध् + ल् 1-3-2, 1-3-3, 1-3-9
= बुध् + थास् 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-105. As per 1-2-5, ‘थास्’ becomes a कित्-प्रत्यय:।
= बुध् + से 3-4-80
= बुध् + इसे 7-2-35, 7-2-13. Note: In the absence of 7-2-13, the ‘इड्’-आगम: would have been blocked by 7-2-10.
= बुध् बुध् + इसे 6-1-8
= बु बुध् + इसे 7-4-60. 1-1-5 stops 7-3-86.
= बुबुधिषे। 8-3-59

गीतासु उदाहरणम् – अनुशुश्रुम (श्रु श्रवणे १. १०९२, लिँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, बहुवचनम्)।
नरके नियतं वासो भवतीत्यनुशुश्रुम || 1-44||

श्रु + लिँट् 3-2-115
= श्रु + ल् 1-3-2, 1-3-3, 1-3-9
= श्रु + मस् 3-4-78, 1-4-101, 1-4-102, 1-4-107. As per 1-2-5, ‘मस्’ becomes a कित्-प्रत्यय:।
= श्रु + म 3-4-82. Note: 7-2-13 stops 7-2-35 and 1-1-5 stops 7-3-84.
= श्रु श्रु + म 6-1-8
= शुश्रुम 7-4-60.
‘अनु’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + शुश्रुम = अनुशुश्रुम ।

490) 7-4-61 शर्पूर्वाः खयः

वृत्ति: अभ्यासस्य शर्पूर्वाः खयः शिष्यन्तेऽन्ये हलो लुप्यन्ते। If a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:। Note: This सूत्रम् is a अपवाद: (exception) to the prior सूत्रम् 7-4-60.

उदाहरणम् – तस्थौ (ष्ठा गतिनिवृत्तौ १. १०७७, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

ष्ठा + लिँट् 3-2-115
= स्था + लिँट् 6-1-64, as per the न्यायः ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’
= स्था + ल् 1-3-2, 1-3-3, 1-3-9
= स्था + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= स्था + णल् 3-4-82, 1-1-55
= स्था + औ 7-1-34
= स्था स्था + औ 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-1-88.
= था स्था + औ 7-4-61
= थ स्था + औ 7-4-59
= थ स्थौ 6-1-88
= तस्थौ 8-4-54

491) 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि

वृत्तिः लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। The अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

उदाहरणम् – पेतु: (पतॢँ गतौ १. ९७९, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

पत् + लिँट् 3-2-115
= पत् + ल् 1-3-2, 1-3-3, 1-3-9
= पत् + झि 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-105
= पत् + उस् 3-4-82. 1-3-4 prevents the ending सकार: of ‘उस्’ from getting the इत्-सञ्ज्ञा।
= पत् पत् + उस् 6-1-8
= प पत् + उस् 7-4-60
= पेत् + उस् 6-4-120. Note: As per 1-2-5 ‘उस्’ is कित् here. This allows 6-4-120 to apply.
= पेतु: 8-2-66, 8-3-15

January 28th, 2012

492) 6-4-126 न शसददवादिगुणानाम्

वृत्तिः शसेर्ददेर्वकारादीनां गुणशब्देन विहितो योऽकारस्तस्य एत्त्वाभ्यासलोपौ न। A अकार: which is prescribed using the term ‘गुण’ and the अकार: of the verbal roots √शस् (शसुँ हिंसायाम् १. ८२८), √दद् (ददँ दाने १. १७) as well as that of a verbal root beginning with a वकार: shall not be subject to the operations (एत्वम्, अभ्यासलोप:) prescribed by 6-4-120.

उदाहरणम् – ववमु: (टुवमँ उद्गिरणे १. ९८४, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

493) 7-4-11 ऋच्छत्यॄताम्
Note: ऋच्छत्यॄताम् = ‘ऋच्छति + ऋ + ॠताम्’ इतिच्छेद:।

वृत्तिः तौदादिक-ऋच्छेर् ऋधातोर् ॠतां च गुणो लिटि। When a लिँट् affix follows, there is a गुण: substitution in place (of the इक् letter – ref 1-1-3) of the verbal roots √ऋच्छ् (ऋच्छँ गतीन्द्रियप्रलयमूर्तिभावेषु ६. १६), √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७) and any verbal root that ends in a ॠकार:।

उदाहरणम् – आरु: (ऋ गतिप्रापणयोः १. १०८६, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

ऋ + लिँट् 3-2-115
= ऋ + ल् 1-3-2, 1-3-3, 1-3-9
= ऋ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= ऋ + उस् 3-4-82
= ऋ ऋ + उस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-4-11.
= अर् ऋ + उस् 7-4-66, 1-1-51
= अ ऋ + उस् 7-4-60
= आ ऋ + उस् 7-4-70
= आ अर् + उस् 7-4-11, 1-1-51. Note: ‘उस्’ is a कित् by 1-2-5. Hence in the absence of 7-4-11, गुण: would not have been possible (by 7-3-84) because 1-1-5 would have blocked it.
= आरु: 6-1-101, 8-2-66, 8-3-15

494) 6-4-122 तॄफलभजत्रपश्च

वृत्तिः एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च। The अकार: of the four verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४), √फल् (ञिफलाँ विशरणे १. ५९४, फलँ निष्पत्तौ १. ६०८), √भज् (भजँ सेवायाम् १. ११५३) and √त्रप् (त्रपूँष् लज्जायाम्) takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when the प्रत्यय: following is either a –
(i) लिँट् affix which is कित्, or
(ii) ‘थल्’ (मध्यम-पुरुष-एकवचनम्) affix which has a ‘इट्’-आगम:।

उदाहरणम् – तेरु: (तॄ प्लवनतरणयोः १. ११२४, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

तॄ + लिँट् 3-2-115
= तॄ + ल् 1-3-2, 1-3-3, 1-3-9
= तॄ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= तॄ + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of ‘उस्’ from getting the इत्-सञ्ज्ञा।
= तॄ तॄ + उस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-4-11.
= तर् तॄ + उस् 7-4-66, 1-1-51
= त तॄ + उस् 7-4-60
= त तर् + उस् 7-4-11, 1-1-51. Note: 6-4-120 cannot apply here because of the prohibition done by 6-4-126.
= तेर् + उस् 6-4-122. Note: As per 1-2-5 ‘उस्’ is कित् here. This allows 6-4-122 to apply.
= तेरु: 8-2-66, 8-3-15

495) 6-4-124 वा जॄभ्रमुत्रसाम्

वृत्तिः एषां किति लिटि सेटि थलि चात एत्वमभ्यासलोपश्च वा स्याताम्। Optionally, the अकार: of the three verbal roots √जॄ (जॄ वयोहानौ ९. २७, जॄष् वयोहानौ ४. २५), √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२) and √त्रस् (त्रसीँ उद्वेगे ४. ११) takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when the प्रत्यय: following is either a –
(i) लिँट् affix which is कित्, or
(ii) ‘थल्’ (मध्यम-पुरुष-एकवचनम्) affix which has a ‘इट्’-आगम:।

उदाहरणम् – त्रेसुः/तत्रसुः (त्रसीँ उद्वेगे ४. ११, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

496) 6-4-78 अभ्यासस्यासवर्णे

वृत्तिः अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि। ‘इयँङ्’ and ‘उवँङ्’ are substituted respectively in place of a इवर्ण: (इकार:/ईकार:) and उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास:, when followed by a vowel which is not सवर्ण:।
Note: The resulting meaning is that if the इवर्ण: (इकार:/ईकार:) belonging to a अभ्यास: is followed by any vowel other than a इवर्ण: (इकार:/ईकार:) it gets substituted by ‘इयँङ्’। Similarly, if the उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास: is followed by any vowel other than a उवर्ण: (उकार:/ऊकार:) it gets substituted by ‘उवँङ्’।

उदाहरणम् – इयाय (इण् गतौ २. ४०, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

इ + लिँट् 3-2-115
= इ + ल् 1-3-2, 1-3-3, 1-3-9
= इ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= इ + णल् 3-4-82, 1-1-55
= इ + अ 1-3-7, 1-3-3, 1-3-9
= इ इ + अ 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-2-115.
= इ ऐ + अ 7-2-115
= इयँङ् ऐ + अ 6-4-78. Note: 6-4-77 would not have worked here, because it only applies in the case of a इवर्ण:/उवर्ण: that is at the end of a अङ्गम् followed by a अच् (vowel) of a प्रत्यय:। Here the इकार: is not at the end of the अङ्गम् and the ऐकार: is not part of the प्रत्यय:।
= इय् ऐ + अ 1-3-2, 1-3-3, 1-3-9
= इयाय 6-1-78

497) 7-4-69 दीर्घ इणः किति

वृत्तिः इणोऽभ्यासस्य दीर्घ: स्यात् किति लिटि। When followed by a लिँट्-प्रत्यय: which is कित् (has ककार: as a इत्), there is an elongation of the vowel in the अभ्यास: of the verbal root √इ (इण् गतौ २. ४०)।
उदाहरणम् – ईयतु: (इण् गतौ २. ४०, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्)।

इ + लिँट् 3-2-115
= इ + ल् 1-3-2, 1-3-3, 1-3-9
= इ + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= इ + अतुस् 3-4-82, 1-1-55. Note: 1-3-4 prevents the ending सकार: of ‘अतुस्’ from getting the इत्-सञ्ज्ञा।
= इ इ + अतुस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-4-81.
= इ य् + अतुस् 6-4-81. Note: As per 1-2-5, ‘अतुस्’ is a कित्। This allows 1-1-5 to block 7-3-84.
= ई य् + अतुस् 7-4-69
= ईयतु: 8-2-66, 8-3-15

498) 7-4-10 ऋतश्च संयोगादेर्गुणः

वृत्तिः ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि। A अङ्गम् which beings with a संयोग: (conjunct consonant) and ends in a ऋकार: takes गुण: when followed by a लिँट् affix. (As per 1-1-52, the ending ऋकार: of the अङ्गम् takes गुण:।)

उदाहरणम् – सस्मरु: (स्मृ चिन्तायाम् १. १०८२, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

स्मृ + लिँट् 3-2-115
= स्मृ + ल् 1-3-2, 1-3-3, 1-3-9
= स्मृ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= स्मृ + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of ‘उस्’ from getting the इत्-सञ्ज्ञा।
= स्मृ स्मृ + उस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-4-10.
= स्मर् स्मृ + उस् 7-4-66, 1-1-51
= स स्मृ + उस् 7-4-60
= स स्मर् + उस् 7-4-10, 1-1-51. Note: ‘उस्’ is a कित् by 1-2-5. Hence in the absence of 7-4-10, गुण: would not have been possible (by 7-3-84) because 1-1-5 would have blocked it.
= सस्मरु: 8-2-66, 8-3-15

499) 7-1-91 णलुत्तमो वा

वृत्तिः उत्तमो णल् वा णित्स्यात्। When used for उत्तम-पुरुष: (एकवचनम्), the ‘णल्’-प्रत्यय is only optionally णित्।

उदाहरणम् – जगाद/जगद (गदँ व्यक्तायां वाचि १. ५४, लिँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्)।

500) 3-1-35 कास्प्रत्ययादाममन्त्रे लिटि

वार्त्तिकम् – कास्यनेकाच आम् वक्तव्यो लिटि। When लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

Note: आमो मकारस्य नेत्त्वम्। आस्कासोराम्विधानाज्ज्ञापकात्। The ending मकार: of ‘आम्’ does not get the इत्-सञ्ज्ञा (by 1-3-3). We know this by the fact that आम् has been prescribed after the verbal roots √कास् (by 3-1-35) and √आस् (by 3-1-37). (If the मकार: were to be a इत्, then as per 1-1-47, आम् would join after the last vowel (आकार:) of √कास्/√आस् and adding आम् to √कास्/√आस् would be futile because we would get back the same form √कास्/√आस्।)

गीतासु उदाहरणम् – दर्शयामास derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३). विवक्षा is लिँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

दर्शयामास पार्थाय परमं रूपमैश्वरम्‌ || 11-9||

दृश् + णिच् 3-1-26
= दृश् + इ 1-3-3, 1-3-7, 1-3-9
= दर्श् + इ 7-3-86, 1-1-51
= दर्शि । ‘दर्शि’ gets the धातु-सञ्ज्ञा by 3-1-32

दर्शि + लिँट् 3-2-115
= दर्शि + आम् + लिँट् 3-1-35

Example continued under 6-4-55.

501) 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु

वृत्तिः आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात् । The affix ‘णि’ is substituted by ‘अय्’ when followed by any one of the following affixes – ‘आम्’, ‘अन्त’, ‘आलु’, ‘आय्य’, ‘इत्नु’ or ‘इष्णु’।

Example continued from 3-1-35

दर्शि + आम् + लिँट्
= दर्शय् + आम् + लिँट् 6-4-55. Note: In the absence of 6-4-55, 6-4-51 would have applied giving an undesired form.

Example continued under 2-4-81

502) 2-4-81 आमः

वृत्तिः आमः परस्य लुक्। An affix which follows the affix ‘आम्’ takes the लुक् elision.

Example continued from 6-4-55

दर्शय् + आम् + लिँट् Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93
= दर्शयाम् 2-4-81. Now ‘दर्शयाम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62
= दर्शयाम् + सुँ 4-1-2
= दर्शयाम् 2-4-81

Example continued under 3-1-40

502) 3-1-40 कृञ् चानुप्रयुज्यते लिटि

वृत्तिः आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते। Following a term ending in the affix ‘आम्’, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, ‘कृञ्’ is a प्रत्याहार: formed starting from ‘कृ’ in 5-4-50 and ending with ‘ञ्’ in 5-4-58.

Example continued from 2-4-81

दर्शयाम्
= दर्शयाम् + अस् + लिँट् 3-1-40
= दर्शयाम् + अस् + ल् 1-3-2, 1-3-3, 1-3-9
= दर्शयाम् + अस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= दर्शयाम् + अस् + णल् 3-4-82, 1-1-55
= दर्शयाम् + अस् + अ 1-3-7, 1-3-3, 1-3-9
= दर्शयाम् + अस् अस् + अ 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-2-116.
= दर्शयाम् + आस् अस् + अ 7-4-70
= दर्शयाम् + आ अस् + अ 7-4-60
= दर्शयाम् + आ आस् + अ 7-2-116
= दर्शयामास। 6-1-101

February 11th, 2012

503) 3-1-36 इजादेश्च गुरुमतोऽनृच्छः

वृत्ति: इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि। When लिँट् follows, the affix आम् is prescribed after a धातु: – other than √ऋच्छ् (ऋछँ गतीन्द्रियप्रलयमूर्तिभावेषु ६. १६) – that begins with a इच् letter that has the गुरु-सञ्ज्ञा।

उदाहरणम् – एधांचक्रे/एधाञ्चक्रे derived from √एध् (एधँ वृद्धौ १. २). विवक्षा is लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

एध् + लिँट् 3-2-115
= एध् + आम् + लिँट् 3-1-36. Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93
= एधाम् 2-4-81. Now ‘एधाम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62
= एधाम् + सुँ 4-1-2
= एधाम् 2-4-81
= एधाम् + कृ + लिँट् 3-1-40

Example continued under 1-3-63

504) 1-3-63 आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य

वृत्ति: आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञोऽप्यात्मनेपदम्। The verbal root √कृ (डुकृञ् करणे ८. १०) when subjoined as an auxiliary (अनुप्रयुज्यमान:) takes a आत्मनेपद-प्रत्यय: in the same manner as the धातु: to which आम् is added.

Note: This implies that if the धातु: to which आम् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the auxiliary √कृ is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

Example continued from 3-1-36

एधाम् + कृ + लिँट्
= एधाम् + कृ + ल् 1-3-2, 1-3-3, 1-3-9
= एधाम् + कृ + त 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-108 Note: Since √एध् (एधँ वृद्धौ १. २) is आत्मनेपदी, the auxiliary √कृ takes a आत्मनेपद-प्रत्यय: as per 1-3-63.
= एधाम् चक्रे
= एधां चक्रे 8-3-23
= एधांचक्रे/एधाञ्चक्रे। 8-4-59

505) 2-4-40 लिट्यन्यतरस्याम्‌

वृत्ति: अदो ‘घसॢ’ वा स्याल्लिटि। The verbal root √अद् (अदँ भक्षणे २. १) is optionally replaced by ‘घसॢँ’ when लिट् follows.

उदाहरणम् – जक्षु: derived from √अद् (अद भक्षणे २. १). विवक्षा is लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

अद् + लिँट् 3-2-115
= घसॢँ + लिँट् 2-4-40
= घस् + ल् 1-3-2, 1-3-3, 1-3-9
= घस् + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= घस् + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of ‘उस्’ from getting the इत्-सञ्ज्ञा।
= घस् घस् + उस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-4-98.
= घ घस् + उस् 7-4-60
= झ घस् + उस् 7-4-62
= झ घ् स् + उस् 6-4-98. Note: As per 1-2-5, ‘उस्’ is a कित्-प्रत्यय: here. This allows 6-4-98 to apply.

Example continued under 8-3-60

506) 8-3-60 शासिवसिघसीनां च

वृत्ति: इण्कुभ्यां परस्यैषां सस्य षः स्यात्। A सकार: belonging to the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) or √वस् (वसँ निवासे १. ११६०) or √घस् (घसॢँ अदने १. ८१२ as well as the substitute ‘घसॢँ’ which comes in place of अदँ भक्षणे २. १) is substituted by a षकार: when preceded by either a letter of the ‘इण्’-प्रत्याहार: or a letter of the क-वर्ग:।

Example continued from 2-4-40

झ घ् स् + उस्
= झ घ् सु: 8-2-66, 8-3-15
= झ घ् षु: 8-3-60
= ज घ् षु: 8-4-54
= ज क् षु: 8-4-55
= जक्षु:।

The substitution of ‘घसॢँ’ by 2-4-40 is optional. In the case where the substitution does not take place, the form would be आदु:।

507) 2-4-52 अस्तेर्भूः

वृत्ति: आर्धधातुके । When the intention is to add a आर्धधातुक-प्रत्यय:, √अस् (असँ भुवि २. ६०) is replaced by ‘भू’।

उदाहरणम् – बभूव derived from √अस् (असँ भुवि २. ६०). विवक्षा is लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्। We know that as per 3-4-115 the लिँट् affixes get the आर्धधातुक-सञ्ज्ञा। Hence √अस् (असँ भुवि २. ६०) is replaced by ‘भू’ and the resulting form is बभूव।

508) 2-4-53 ब्रुवो वचिः

वृत्ति: आर्धधातुके । When the intention is to add a आर्धधातुक-प्रत्यय:, √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is replaced by ‘वच्’।

उदाहरणम् – उवाच derived from √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९). विवक्षा is लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्। We know that as per 3-4-115 the लिँट् affixes get the आर्धधातुक-सञ्ज्ञा। Hence √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is replaced by ‘वच्’ and the resulting form is उवाच।

509) 3-3-15 अनद्यतने लुट्

वृत्ति: भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् । The affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

उदाहरणम् – भविता derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

भू + लुँट् 3-3-15
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= भू + ति 1-3-3, 1-3-9

Example continued under 3-1-33.

510) 3-1-33 स्यतासी लृलुटोः

वृत्ति: धातोः ‘स्य’ ‘तासि’ एतौ प्रत्ययौ स्तो लृलुटोः परतः । The affixes ‘स्य’ and ‘तासिँ’ are prescribed after a धातुः when followed by ‘लृँ’ (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 etc.

Example continued from 3-3-15

भू + ति
= भू + तासिँ + ति 3-1-33
= भू + तास् + ति 1-3-2, 1-3-9
= भू + इट् तास् + ति 7-2-35, 1-1-46
= भू + इतास् + ति 1-3-3, 1-3-9
= भो + इतास् + ति 7-3-84
= भवितास् + ति 6-1-78

Example continued under 2-4-85.

511) 2-4-85 लुटः प्रथमस्य डारौरसः

वृत्ति: ‘डा’ ‘रौ’ ‘रस्’ एते क्रमात्स्युः । When they come in place of लुँट्, the third person affixes (‘तिप्/त’, ‘तस्/आताम्’, ‘झि/झ’) are replaced respectively by ‘डा’, ‘रौ’ and ‘रस्’।

Example continued from 3-1-33

भवितास् + ति
= भवितास् + डा 2-4-85
= भवितास् + आ 1-3-7, 1-3-9
= भवित् + आ 6-4-143. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in ‘डा’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= भविता ।

512) 7-4-51 रि च

वृत्ति: तासेरस्तेश्च सस्य लोपस्स्यात् रादौ प्रत्यये परे । When followed by an affix beginning with a रेफ:, there is a लोप: elision of the सकार: of the ‘तास्’-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

उदाहरणम् – भवितारौ derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

भू + लुँट् 3-3-15
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= भू + तासिँ + तस् 3-1-33
= भू + तास् + तस् 1-3-2, 1-3-9
= भू + इट् तास् + तस् 7-2-35, 1-1-46
= भू + इतास् + तस् 1-3-3, 1-3-9
= भो + इतास् + तस् 7-3-84
= भवितास् + तस् 6-1-78
= भवितास् + रौ 2-4-85
= भवितारौ 7-4-51

Similarly, the form in बहुवचनम् is भवितार:।

513) 8-2-25 धि च

वृत्ति: धादौ प्रत्यये परे सस्य लोपः । When followed by an affix beginning with a धकार:, there is a लोप: elision of the सकार:।

उदाहरणम् – लब्धाध्वे derived from √लभ् (डुलभँष् प्राप्तौ १. ११३०). विवक्षा is लुँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्।

लभ् + लुँट् 1-3-2, 1-3-3, 1-3-5, 1-3-9, 3-3-15
= लभ् + ल् 1-3-2, 1-3-3, 1-3-9
= लभ् + ध्वम् 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-105
= लभ् + ध्वे 3-4-79
= लभ् + तासिँ + ध्वे 3-1-33. Note: 7-2-10 prevents 7-2-35 from applying.
= लभ् + तास् + ध्वे 1-3-2, 1-3-9
= लभ् + ता + ध्वे 8-2-25
= लभ् + धा + ध्वे 8-2-40
= लब्धाध्वे 8-4-53

514) 7-4-52 ह एति

वृत्ति: तासस्त्योः सस्य ह: स्यादेति परे । When followed by a एकार:, the सकार: of the ‘तास्’-प्रत्यय: and of √अस् (असँ भुवि २. ६०) is substituted by a हकार:।

उदाहरणम् – लब्धाहे derived from √लभ् (डुलभँष् प्राप्तौ १. ११३०). विवक्षा is लुँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।

लभ् + लुँट् 1-3-2, 1-3-3, 1-3-5, 1-3-9, 3-3-15
= लभ् + ल् 1-3-2, 1-3-3, 1-3-9
= लभ् + इट् 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-107
= लभ् + ए 1-3-3, 1-3-9, 3-4-79
= लभ् + तासिँ + ए 3-1-33. Note: 7-2-10 prevents 7-2-35 from applying.
= लभ् + तास् + ए 1-3-2, 1-3-9
= लभ् + ताह् + ए 7-4-52
= लभ् + धाह् + ए 8-2-40
= लब्धाहे 8-4-53

February 25th, 2012

515) 3-3-13 लृट् शेषे च

वृत्ति: भविष्यदर्थाद्धातोर्लृट् क्रियार्थायां क्रियायां सत्यामसत्यां वा । With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
Note: An example of a क्रियार्था क्रिया being present is as follows – ‘भोक्ष्यामि’ इति गच्छति – he goes with the intention that ‘I shall eat.’ Here the गमन-क्रिया (act of going) is a क्रियार्था क्रिया because it is intended for the (later) भोजन-क्रिया (act of eating.)
A क्रियार्था क्रिया is not necessary for using लृँट्। So in the absence of the क्रियार्था क्रिया, the sentence would simply be भोक्ष्यामि – I shall eat.

गीतासु उदाहरणम् – भविष्यति derived from √भू (भू सत्तायाम् १. १). विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्‌ || 16-13||

भू + लृँट् 3-3-13
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= भू + ति 1-3-3, 1-3-9
= भू + स्य + ति 3-1-33
= भू + इट् स्य + ति 7-2-35, 1-1-46
= भू + इस्य + ति 1-3-3, 1-3-9
= भो + इस्य + ति 7-3-84
= भविस्यति 6-1-78
= भविष्यति 8-3-59

516) 3-1-31 आयादय आर्धधातुके वा

वृत्ति: आर्धधातुकविवक्षायामायादयो वा स्युः । When the intention is to add a आर्धधातुक-प्रत्यय:, the affixes ‘आय’ etc. (prescribed by the prior three rules – 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः, 3-1-29 ऋतेरीयङ् and 3-1-30 कमेर्णिङ्) are added to the धातु: only optionally.

उदाहरणम् – गोपायिष्यति/गोपिष्यति/गोप्स्यति derived from √गुप् (गुपूँ रक्षणे १. ४६१). विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

3-1-31 applies here because the intention is to add the affix ‘स्य’ which has the आर्धधातुक-सञ्ज्ञा by 3-4-114.

Let us first consider the case where the affix ‘आय’ is added.

गुप् + आय 3-1-28, 3-1-31
= गोपाय 3-4-114, 7-3-86
‘गोपाय’ gets the धातु-सञ्ज्ञा by 3-1-32.

गोपाय + लृँट् 3-3-13
= गोपाय + ल् 1-3-2, 1-3-3, 1-3-9
= गोपाय + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= गोपाय + ति 1-3-3, 1-3-9
= गोपाय + स्य + ति 3-1-33
= गोपाय + इट् स्य + ति 7-2-35, 1-1-46
= गोपाय + इस्य + ति 1-3-3, 1-3-9
= गोपाय् + इस्य + ति 6-4-48
= गोपायिष्यति 8-3-59

Similarly in the विवक्षा of लुँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, we can derive the form गोपायिता।

Now let us consider the case where the affix ‘आय’ is optionally not added.

गुप् + लृँट् 3-3-13
= गुप् + ल् 1-3-2, 1-3-3, 1-3-9
= गुप् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= गुप् + ति 1-3-3, 1-3-9
= गुप् + स्य + ति 3-1-33

Example continued under 7-2-44.

517) 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा

वृत्ति: स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात् । An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following a verbal root that is ऊदित् (has ऊकार: as a इत्) or the verbal root √स्वृ (स्वृ शब्दोपतापयोः १. १०८१) or √सू (षूङ् प्राणिगर्भविमोचने २. २५) or √सू (षूङ् प्राणिप्रसवे ४. २७) or √धू (धूञ् कम्पने ५. १०, ९. २०).

Example continued from 3-1-31.

गुप् + स्य + ति
= गुप् + स्य + ति or गुप् + इस्य + ति 7-2-44, 1-1-46, 1-3-3, 1-3-9
= गोप् + स्य + ति or गोप् + इस्य + ति 7-3-86
= गोप्स्यति or गोपिष्यति 8-3-59

So there a total of three alternate forms गोपायिष्यति or गोप्स्यति or गोपिष्यति।

Similarly in the विवक्षा of लुँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, there a total of three alternate forms गोपायिता or गोप्ता or गोपिता।

518) 7-2-70 ऋद्धनोः स्ये

वृत्ति: ऋतो हन्तेश्च स्यस्येट् । The affix ‘स्य’ (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २).

गीतासु उदाहरणम् – करिष्यति derived from √कृ (डुकृञ् करणे ८. १०). विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति || 3-33||

कृ + लृँट् 3-3-13
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= कृ + ति 1-3-3, 1-3-9
= कृ + स्य + ति 3-1-33
= कृ + इट् स्य + ति 7-2-70, 1-1-46. Note: In the absence of 7-2-70, 7-2-10 would have blocked 7-2-35.
= कृ + इस्य + ति 1-3-3, 1-3-9
= कर् + इस्य + ति 7-3-84, 1-1-51
= करिष्यति 8-3-59

Similarly – हनिष्यति derived from √हन् (हनँ हिंसागत्योः २. २). विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

519) 7-2-58 गमेरिट् परस्मैपदेषु

वृत्ति: गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु । When not followed by a आत्मनेपदम् affix, a आर्धधातुकम् affix which begins with the letter ‘स्’ gets the augment इट् when following the verbal root √गम् (गमॢँ गतौ १. ११३७).

उदाहरणम् – गमिष्यति derived from √गम् (गमॢँ गतौ १. ११३७). विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

520) 7-1-60 मस्जिनशोर्झलि

वृत्ति: नुम् स्यात् । When followed by a प्रत्यय: which begins with a झल् letter, the verbal root √मस्ज् (टुमस्जोँ शुद्धौ ६. १५१) as well as √नश् (णशँ अदर्शने ४. ९१) gets the augment नुँम्।

गीतासु उदाहरणम् – नङ्क्ष्यसि derived from √नश् (णशँ अदर्शने ४. ९१). विवक्षा is लृँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि || 18-58||

नश् + लृँट् 6-1-65, 3-3-13
= नश् + ल् 1-3-2, 1-3-3, 1-3-9
= नश् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105
= नश् + सि 1-3-3, 1-3-9
= नश् + स्य + सि 3-1-33

Example continued under 7-2-45.

521) 7-2-45 रधादिभ्यश्च

वृत्ति: रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । A आर्धधातुकम् affix beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following the verbal root √रध् (रधँ हिंसासंराद्ध्योः ४. ९०) or √नश् (णशँ अदर्शने ४. ९१) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३) or √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४) or √मुह् (मुहँ वैचित्त्ये ४. ९५) or √स्नुह् (ष्णुहँ उद्गिरणे ४. ९६) or √स्निह् (ष्णिहँ प्रीतौ ४. ९७).

Example continued from 7-1-60.

नश् + स्य + सि As per 7-2-45, the affix ‘स्य’ optionally gets the augment इट्। Let us first consider the case where the augment इट् is not applied.
= न नुँम् श् + स्य + सि 7-1-60, 1-1-47
= न न् श् + स्य + सि 1-3-2, 1-3-3, 1-3-9
= न न् ष् + स्य + सि 8-2-36
= न न् क् + स्य + सि 8-2-41
= नं क् + स्य + सि 8-3-24
= नं क् + ष्य + सि 8-3-59
= नङ्क्ष्यसि 8-4-58

In the case where the augment इट् is applied the steps are as follows:
नश् + स्य + सि
= नश् + इट् स्य + सि 7-2-45
= नश् + इस्य + सि 1-3-3, 1-3-9
= नशिष्यसि 8-3-59

Hence there are two alternate forms नङ्क्ष्यसि and नशिष्यसि।

522) 1-3-92 वृद्भ्यः स्यसनोः

वृत्ति: वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च । In the context of the affix ‘स्य’ or ‘सन्’, परस्मैपदम् is optionally prescribed after the five verbal roots √वृत् (वृतुँ वर्तने १. ८६२), √वृध् (वृधुँ वृद्धौ १. ८६३), √शृध् (शृधुँ शब्दकुत्सायाम् १. ८६४), √स्यन्द् (स्यन्दूँ प्रस्रवणे १. ८६५) and √कृप् (कृपूँ सामर्थ्ये १. ८६६).

उदाहरणम् – वर्त्स्यति/वर्तिष्यते derived from √वृत् (वृतुँ वर्तने १. ८६२). विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

वृत् + लृँट् 3-3-13
= वृत् + ल् 1-3-2, 1-3-3, 1-3-9. Now as per 1-3-92, परस्मैपदम् is prescribed optionally. Let us first consider the case where परस्मैपदम् is used.
= वृत् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वृत् + ति 1-3-3, 1-3-9
= वृत् + स्य + ति 3-1-33

Example continued under 7-2-59.

523) 7-2-59न वृद्भ्यश्चतुर्भ्यः

वृत्ति: वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे । When the context is neither of a ‘तङ्’ affix nor of the affix ‘आन’, a आर्धधातुक-प्रत्यय: which begins with a सकार: does not get the augment इट् when following the verbal root √वृत् (वृतुँ वर्तने १. ८६२) or √वृध् (वृधुँ वृद्धौ १. ८६३) or √शृध् (शृधुँ शब्दकुत्सायाम् १. ८६४) or √स्यन्द् (स्यन्दूँ प्रस्रवणे १. ८६५).

Example continued from 1-3-92

वृत् + स्य + ति 7-2-59 stops 7-2-35
= वर्त्स्यति 7-3-86, 1-1-51

In the case where आत्मनेपदम् is used the steps are as follows:

वृत् + लृँट् 3-3-13
= वृत् + ल् 1-3-2, 1-3-3, 1-3-9
= वृत् + त 3-4-78, 1-3-92, 1-4-100, 1-4-101, 1-4-102, 1-4-108
= वृत् + ते 3-4-79
= वृत् + स्य + ते 3-1-33.
= वृत् + इट् स्य + ते 7-2-35, 1-1-46. Note: 7-2-59 does not apply here because the प्रत्यय: ‘त’ belongs to the प्रत्याहार: ‘तङ्’।
= वृत् + इस्य + ते 1-3-3, 1-3-9
= वर्त् + इस्य + ते 7-3-86, 1-1-51
= वर्तिष्यते 8-3-59

Hence there are two alternate forms वर्त्स्यति and वर्तिष्यते।

524) 7-4-49 सः स्यार्द्धधातुके

वृत्ति: सस्य तः स्यात्सादावार्धधातुके । The letter ‘स्’ gets replaced by the letter ‘त्’ when followed by a आर्धधातुकम् affix which begins with the letter ‘स्’।

उदाहरणम् – वत्स्यति derived from √वस् (वसँ निवासे १. ११६०). विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

वस् + लृँट् 3-3-13
= वस् + ल् 1-3-2, 1-3-3, 1-3-9
= वस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वस् + ति 1-3-3, 1-3-9
= वस् + स्य + ति 3-1-33. Note: 7-2-10 stops 7-2-35
= वत्स्यति 7-4-49

525) 7-2-37 ग्रहोऽलिटि दीर्घः

वृत्ति: एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.

उदाहरणम् – ग्रहीष्यति/ग्रहीष्यते derived from √ग्रह् (ग्रहँ उपादाने ९. ७१). विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

March 10th, 2012

526) 6-1-58 सृजिदृशोर्झल्यमकिति

वृत्ति: अनयोरमागमः स्याज्झलादावकिति । When followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्।

गीतासु उदाहरणम् – द्रक्ष्यसि derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३). विवक्षा is लृँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि || 4-35||

दृश् + लृँट् 3-3-13
= दृश् + ल् 1-3-2, 1-3-3, 1-3-9
= दृश् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105
= दृश् + सि 1-3-3, 1-3-9
= दृश् + स्य + सि 3-1-33. Note: 7-2-10 stops 7-2-35
= दृ अम् श् + स्य + सि 6-1-58, 1-1-47
= दृ अ श् + स्य + सि 1-3-3, 1-3-9
= द्र श् + स्य + सि 6-1-77
= द्र ष् + स्य + सि 8-2-36
= द्र क् + स्य + सि 8-2-41
= द्र क् + ष्य + सि 8-3-59
= द्रक्ष्यसि

527) 6-4-62 स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ।

वृत्ति: उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च। (चिण्वद्भावपक्षेऽयमिट्।) In the passive voice, when followed by the affix ‘स्य’, ‘सिँच्’, ‘सीयुट्’ or ‘तासिँ’, a base (अङ्गम्) optionally undergoes the same operations as when ‘चिण्’ follows, if the base consists of one of the following verbal roots:
i. Any verbal root when ends in a vowel which is in उपदेश: (original instruction – which here means सूत्रपाठ:/धातुपाठ:)
ii. √हन् (हनँ हिंसागत्योः #२. २)
iii. √ग्रह् (ग्रहँ उपादाने ९. ७१)
iv. √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
In this optional case, the affix ‘स्य’, ‘सिँच्’, ‘सीयुट्’ or ‘तासिँ’ necessarily takes the ‘इट्’-आगम:।

उदाहरणम् – भाविष्यते/भविष्यते derived from √भू (भू सत्तायाम् १. १). विवक्षा is लृँट्, कर्मणि/भावे प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

भू + लृँट् 3-3-13
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + त 3-4-78, 1-3-13, 1-4-100, 1-4-101, 1-4-102, 1-4-108
= भू + ते 3-4-79
= भू + स्य + ते 3-1-33
= भौ + इट् स्य + ते 6-4-62, 1-1-46, 7-2-115
= भौ + इस्य + ते 1-3-3, 1-3-9
= भाविस्यते 6-1-78
= भाविष्यते 8-3-59

When 6-4-62 is not applied the form is भविष्यते। Thus there are two forms भाविष्यते/भविष्यते।

528) 6-4-93 चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ।

वृत्ति: चिण्परे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात्। There is an optional elongation of the penultimate vowel of a verbal root which is मित् (has मकार: as a इत्) and is followed by the affix ‘णि’ which in turn is followed by either the affix ‘चिण्’ or ‘णमुँल्’।

उदाहरणम् – शामिष्यते/शमिष्यते/शमयिष्यते derived from √शम् (शमुँ उपशमे ४. ९८). विवक्षा is लृँट्, कर्मणि/भावे प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

शम् + णिच् 3-1-26
= शाम् + णिच् 7-2-116
= शम् + णिच् 6-4-92. Note: √शम् is a मित् as per the गण-सूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च।
= शम् + इ 1-3-3, 1-3-7, 1-3-9
= शमि। ‘शमि’ gets धातु-सञ्ज्ञा by 3-1-32

शमि + लृँट् 3-3-13
= शमि + ल् 1-3-2, 1-3-3, 1-3-9
= शमि + त 3-4-78, 1-3-13, 1-4-100, 1-4-101, 1-4-102, 1-4-108
= शमि + ते 3-4-79
= शमि + स्य + ते 3-1-33
= शामि/शमि + इट् स्य + ते 6-4-62, 1-1-46, 6-4-93
= शामि/शमि + इस्य + ते 1-3-3, 1-3-9
= शाम्/शम् + इस्य + ते 6-4-22, 6-4-51
= शामिष्यते/शमिष्यते 8-3-59

When 6-4-62 is not applied the form is शमयिष्यते as follows:
शमि + लृँट् 3-3-13
= शमि + ल् 1-3-2, 1-3-3, 1-3-9
= शमि + त 3-4-78, 1-3-13, 1-4-100, 1-4-101, 1-4-102, 1-4-108
= शमि + ते 3-4-79
= शमि + स्य + ते 3-1-33
= शमि + इट् स्य + ते 7-2-35
= शमि + इस्य + ते 1-3-3, 1-3-9
= शमे + इस्य + ते 7-3-84
= शमयिस्यते 6-1-78
= शमयिष्यते 8-3-59

Thus there are a total of three forms – शामिष्यते/शमिष्यते/शमयिष्यते।

529) 7-3-33 आतो युक् चिण्कृतोः ।

वृत्ति: आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च। A अङ्गम् ending in the letter ‘आ’ takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has the letter ‘ञ्’ as a इत्) or णित् (has the letter ‘ण्’ as a इत्)।

उदाहरणम् – दायिष्यते/दास्यते derived from √दा (डुदाञ् दाने ३. १०). विवक्षा is लृँट्, कर्मणि/भावे प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

दा + लृँट् 3-3-13
= दा + ल् 1-3-2, 1-3-3, 1-3-9
= दा + त 3-4-78, 1-3-13, 1-4-100, 1-4-101, 1-4-102, 1-4-108
= दा + ते 3-4-79
= दा + स्य + ते 3-1-33
= दा युक् + इट् स्य + ते 6-4-62, 7-3-33, 1-1-46
= दायिस्यते 1-3-3, 1-3-9. The उकार: in युक् is उच्चारणार्थ:।
= दायिष्यते 8-3-59

When 6-4-62 is not applied the form is दास्यते। Thus there are two forms दायिष्यते/दास्यते।

530) 3-4-116 लिङाशिषि ।

वृत्ति: आशिषि लिङस्तिङार्धधातुकसञ्ज्ञः स्यात्। A तिङ् affix which comes in the place of लिङ् used in the sense of benediction gets the आर्धधातुक-सञ्ज्ञा।

उदाहरणम् – उच्यात् derived from √वच् (वचँ परिभाषणे २. ५८). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

वच् + लिँङ् (आशिषि) 3-3-173
= वच् + ल् 1-3-2, 1-3-3, 1-3-9
= वच् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वच् + ति 1-3-3, 1-3-9
= वच् + त् 3-4-100. As per 3-4-116, the affix ‘त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.
= वच् + यासुट् त् 3-4-103, 1-1-46
= वच् + यास्त् 1-3-3, 1-3-9. The उकार: in यासुट् is उच्चारणार्थ:। As per 3-4-116, the affix ‘यास्त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.

Example continued under 3-4-104.

531) 3-4-104 किदाशिषि ।

वृत्ति: आशिषि लिङो यासुट् कित्। The augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction.

Example continued from 3-4-116.

= वच् + यास्त् As per 3-4-104, यासुट् is a कित् here. This allows 6-1-15 to apply in the next step.
= उ अ च् + यास्त् 6-1-15
= उच्यास्त् 6-1-108
= उच्यात् 8-2-29

उदाहरणम् – क्रियात् derived from √कृ (डुकृञ् करणे ८. १०). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, परस्मैपद-प्रत्यय:।

कृ + लिँङ् (आशिषि) 3-3-173
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + तिप् 3-4-78, 1-3-72, 1-4-101, 1-4-102, 1-4-108
= कृ + ति 1-3-3, 1-3-9
= कृ + त् 3-4-100. As per 3-4-116, the affix ‘त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-79 does not apply.
= कृ + यासुट् त् 3-4-103, 1-1-46
= कृ + यास्त् 1-3-3, 1-3-9. The उकार: in यासुट् is उच्चारणार्थ:। As per 3-4-104, यासुट् is a कित् here. This allows 1-1-5 to stop 7-3-84.
= क् रिङ् + यास्त् 7-4-28, 1-1-53
= क्रियास्त् 1-3-3, 1-3-9. As per 3-4-116, the affix ‘यास्त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= क्रियात् 8-2-29

532) 3-4-107 सुट् तिथोः ।

वृत्ति: लिङस्तथोः सुट्। A तकार: or थकार: belonging to a लिँङ् affix takes the augment सुट्।

उदाहरणम् – कृषीष्ट derived from √कृ (डुकृञ् करणे ८. १०). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, आत्मनेपद-प्रत्यय:।

कृ + लिँङ् (आशिषि) 3-3-173
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + त 3-4-78, 1-3-72, 1-4-100, 1-4-101, 1-4-102, 1-4-108. As per 3-4-116, the affix ‘त’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-79 does not apply.
= कृ + सीयुट् त 3-4-102, 1-1-46
= कृ + सीय् त 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix ‘सीय् त’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= कृ + सीय् सुट् त 3-4-107, 1-1-46
= कृ + सीय् स् त 1-3-3, 1-3-9. The उकार: in सुट् is उच्चारणार्थ:। Note: 7-2-10 stops 7-2-35.
= कृ + सीस्त 6-1-66

Example continued under 1-2-12.

533) 1-2-12 उश्च ।

वृत्ति: ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। When used in आत्मनेपदम्, the affix लिँङ् or सिँच् is considered to be a कित् (as having ककार: as a इत्) if the following conditions are satisfied:
i. The affix (लिँङ् or सिँच्) begins with a झल् letter and
ii. There is a ऋवर्ण: (ऋकार:/ॠकार:) prior to the affix (लिँङ् or सिँच्)।

Example continued from 3-4-107.

कृ + सीस्त As per 1-2-12 the affix ‘सीस्त’ is a कित् here. Hence 1-1-5 stops 7-3-84
= कृ + षीष् त् 8-3-59 (applied twice)
= कृषीष्ट 8-4-41

March 24th 2012

534) 6-4-67 एर्लिङि ।

वृत्ति: घुसञ्ज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि। The (आकारः of) the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मा माने २. ५७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets एकारः as replacement, when followed by a आर्धधातुक-लिँङ् affix which is a कित्।
Note: This सूत्रम् is a अपवाद: (exception) to 6-4-66 घुमास्थागापाजहातिसां हलि।

उदाहरणम् – पेयात् derived from √पा (पा पाने १. १०७४). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

पा + लिँङ् (आशिषि) 3-3-173
= पा + ल् 1-3-2, 1-3-3, 1-3-9
= पा + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= पा + ति 1-3-3, 1-3-9
= पा + त् 3-4-100. As per 3-4-116, the affix ‘त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.
= पा + यासुट् त् 3-4-103, 1-1-46.
= पा + यास्त् 1-3-3, 1-3-9. The उकार: in यासुट् is उच्चारणार्थ:। As per 3-4-116, the affix ‘यास्त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= पे + यास्त् 6-4-67, 1-1-52. As per 3-4-104, यासुट् is a कित् here. This allows 6-4-67 to apply.
= पेयात् 8-2-29

535) 6-4-68 वाऽन्यस्य संयोगादेः ।

वृत्ति: घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि। The आकारः of a verbal root which begins with a संयोग: (conjunct consonant) and which is other than than the ones listed in 6-4-66 घुमास्थागापाजहातिसां हलि, optionally gets एकारः as replacement, when followed by a आर्धधातुक-लिँङ् affix which is a कित्।

उदाहरणम् – ध्येयात्/ध्यायात् derived from √ध्यै (ध्यै चिन्तायाम् १. १०५६). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

ध्या + लिँङ् (आशिषि) 6-1-45, 3-3-173
= ध्या + ल् 1-3-2, 1-3-3, 1-3-9
= ध्या + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= ध्या + ति 1-3-3, 1-3-9
= ध्या + त् 3-4-100. As per 3-4-116, the affix ‘त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.
= ध्या + यासुट् त् 3-4-103, 1-1-46
= ध्या + यास्त् 1-3-3, 1-3-9. The उकार: in यासुट् is उच्चारणार्थ:। As per 3-4-116, the affix ‘यास्त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= ध्ये/ध्या + यास्त् 6-4-68, 1-1-52. As per 3-4-104, यासुट् is a कित् here. This allows 6-4-68 to apply.
= ध्येयात्/ध्यायात् 8-2-29

536) 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ ।

वृत्ति: इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्। Following a अङ्गम् (base) ending in a इण् letter, a धकार: belonging to the term ‘षीध्वम्’ or belonging to a लुँङ् or लिँट् affix takes ढकार: as a substitute.

उदाहरणम् – कृषीढ्वम् derived from √कृ (डुकृञ् करणे ८. १०). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्, आत्मनेपद-प्रत्यय:।

कृ + लिँङ् (आशिषि) 3-3-173
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + ध्वम् 3-4-78, 1-3-72, 1-4-100, 1-4-101, 1-4-102, 1-4-105. As per 3-4-116, the affix ‘ध्वम्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-79 does not apply.
= कृ + सीयुट् ध्वम् 3-4-102, 1-1-46
= कृ + सीय् ध्वम् 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix ‘सीय् ध्वम्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= कृ + सीध्वम् 6-1-66. 7-2-10 stops 7-2-35. As per 1-2-12 the affix ‘सीध्वम्’ is a कित् here. Hence 1-1-5 stops 7-3-84
= कृ + षीध्वम् 8-3-59
= कृषीढ्वम् 8-3-78

537) 8-3-79 विभाषेटः ।

वृत्ति: इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः। Following a ‘इट्’-आगम: which is itself following a अङ्गम् (base) ending in a इण् letter, a धकार: belonging to the term ‘षीध्वम्’ or belonging to a लुँङ् or लिँट् affix takes ढकार: as a substitute optionally.

उदाहरणम् – कामयिषीढ्वम्/कामयिषीध्वम्/कमिषीध्वम् derived from √कम् (कमुँ कान्तौ १. ५११). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्।

3-1-31 applies here because the intention is to add a आर्धधातुक-प्रत्यय:। (Recall 3-4-116.) Let us first consider the case where the affix ‘णिङ्’ is added.

कमुँ + णिङ् 3-1-30, 3-1-31
= कम् + इ 1-3-2, 1-3-3, 1-3-7, 1-3-9
= कामि 7-2-116. ‘कामि’ gets धातु-सञ्ज्ञा by 3-1-32.

कामि + लिँङ् (आशिषि) 3-3-173
= कामि + ल् 1-3-2, 1-3-3, 1-3-9
= कामि + ध्वम् 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-105. As per 3-4-116, the affix ‘ध्वम् ‘ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.
= कामि + सीयुट् ध्वम् 3-4-102, 1-1-46
= कामि + सीय् ध्वम् 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix ‘सीय् ध्वम्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= कामि + सीध्वम् 6-1-66
= कामि + इसीध्वम् 7-2-35, 1-1-46, 1-3-3
= कामे + इसीध्वम् 7-3-84
= कामय् + इसीध्वम् 6-1-78
= कामय् + इषीध्वम् 8-3-59
= कामयिषीढ्वम्/कामयिषीध्वम् 8-3-79

In the case where the affix ‘णिङ्’ is not added (by 3-1-31), the form is कमिषीध्वम् (8-3-79 does not apply because the मकार: preceding ‘इषीध्वम्’ does not belong to the ‘इण्’-प्रत्याहार:।)

538) 1-2-11 लिङ्सिचावात्मनेपदेषु ।

वृत्ति: इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। In आत्मनेपदम्, a लिँङ् affix or the affix सिँच् shall be considered a कित् (as having ककार: as a इत्) if the affix begins with a झल् letter and follows a consonant adjoining a इक् letter.

उदाहरणम् – धुक्षीष्ट derived from √दुह् (दुहँ प्रपूरणे २. ४). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, आत्मनेपद-प्रत्यय:।

दुह् + लिँङ् (आशिषि) 3-3-173
= दुह् + ल् 1-3-2, 1-3-3, 1-3-9
= दुह् + त 3-4-78, 1-3-72, 1-4-100, 1-4-101, 1-4-102, 1-4-108. As per 3-4-116, the affix ‘त’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.
= दुह् + सीयुट् त 3-4-102, 1-1-46
= दुह् + सीय् त 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix ‘सीय् त’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= दुह् + सीय् सुट् त 3-4-107, 1-1-46
= दुह् + सीय् स् त 1-3-3, 1-3-9. The उकार: in सुट् is उच्चारणार्थ:। Note: 7-2-10 stops 7-2-35.
= दुह् + सीस्त 6-1-66. As per 1-2-11 the affix ‘सीस्त’ is a कित् here. Hence 1-1-5 stops 7-3-86
= दुघ् + सीस्त 8-2-32
= धुघ् + सीस्त 8-2-37
= धुघ् + षीष् त् 8-3-59 (applied twice)
= धुघ् + षीष् ट् 8-4-41
= धुक्षीष्ट 8-4-55

539) 7-2-42 लिङ्सिचोरात्मनेपदेषु ।

वृत्ति: वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात्तङि। In आत्मनेपदम्, a लिँङ् affix or the affix सिँच् optionally takes the augment इट् if the affix follows the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार:।

उदाहरणम् – स्तीर्षीष्ट/स्तरिषीष्ट derived from √स्तॄ (स्तॄञ् आच्छादने ९. १७). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, आत्मनेपद-प्रत्यय:।

स्तॄ + लिँङ् (आशिषि) 3-3-173
= स्तॄ + ल् 1-3-2, 1-3-3, 1-3-9
= स्तॄ + त 3-4-78, 1-3-72, 1-4-100, 1-4-101, 1-4-102, 1-4-108. As per 3-4-116, the affix ‘त’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-81 does not apply.
= स्तॄ + सीयुट् त 3-4-102, 1-1-46
= स्तॄ + सीय् त 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix ‘सीय् त’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= स्तॄ + सीय् सुट् त 3-4-107, 1-1-46
= स्तॄ + सीय् स् त 1-3-3, 1-3-9. The उकार: in सुट् is उच्चारणार्थ:।
= स्तॄ + सीस्त 6-1-66

Now by 7-2-42, the affix ‘सीस्त’ gets the ‘इट्’-आगम: optionally. Let us first consider the case where the ‘इट्’-आगम: is not applied.

= स्तॄ + सीस्त As per 1-2-12 the affix ‘सीस्त’ is a कित् here. Hence 1-1-5 stops 7-3-84.
= स्तिर् + सीस्त 7-1-100, 1-1-51
= स्तीर् + सीस्त 8-2-77
= स्तीर्षीष्ट 8-3-59 (applied twice), 8-4-41

Now let us consider the case where the ‘इट्’-आगम: is applied optionally by 7-2-42.

स्तॄ + सीस्त
= स्तॄ + इसीस्त 7-2-42, 1-1-46, 1-3-3.

At this stage, 7-2-38 tries to apply. (Example continued under 7-2-38).

540) 7-2-38 वॄतो वा ।

वृत्ति: वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि। As long as a लिँट् affix doesn’t follow, the augment इट् is optionally elongated when it follows the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार:।

Example continued from 7-2-42.

स्तॄ + इसीस्त All the conditions for applying 7-2-38 are satisfied here but 7-2-39 prohibits 7-2-38 in this case. (Example continued under 7-2-39).

541) 7-2-39 न लिङि ।

वृत्ति: वॄत इटो लिङि न दीर्घः। The elongation of the augment इट् (when it follows the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार:) prescribed by 7-2-38 वॄतो वा does not take place if a लिँङ् affix follows.

Example continued from 7-2-38.

स्तॄ + इसीस्त 7-2-39 stops 7-2-38
= स्तर् + इसीस्त 7-3-84, 1-1-51. Note: 1-2-12 cannot apply here because the प्रत्यय: ‘इसीस्त’ is not beginning with a झल् letter.
= स्तरिषीष्ट 8-3-59 (applied twice), 8-4-41

Thus in आत्मनेपदम् there are two alternate forms स्तीर्षीष्ट/स्तरिषीष्ट।

542) 7-4-29 गुणोऽर्तिसंयोगाद्योः ।

वृत्ति: अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । The verbal root √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७) as well as any verbal root which ends in a ऋकार: and begins with a संयोग: (conjunct consonant) takes a गुण: substitute when followed by either the affix यक् or a लिँङ् affix which has the आर्धधातुक-सञ्ज्ञा and begins with a यकार:। Note: As per 1-1-52 अलोऽन्त्यस्य, only the ending ऋकार: of the verbal root takes the गुण: substitute.

उदाहरणम् – स्तर्यात् derived from √स्तृ (स्तृञ् आच्छादने ९. १७). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, परस्मैपद-प्रत्यय:।

स्तृ + लिँङ् (आशिषि) 3-3-173
= स्तृ + ल् 1-3-2, 1-3-3, 1-3-9
= स्तृ + तिप् 3-4-78, 1-3-72, 1-4-101, 1-4-102, 1-4-108
= स्तृ + ति 1-3-3, 1-3-9
= स्तृ + त् 3-4-100. As per 3-4-116, the affix ‘त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-81 does not apply.
= स्तृ + यासुट् त् 3-4-103, 1-1-46
= स्तृ + यास्त् 1-3-3, 1-3-9. The उकार: in यासुट् is उच्चारणार्थ:। As per 3-4-116, the affix ‘यास्त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= स्तर् + यास्त् 7-4-29, 1-1-51. Note: As per 3-4-104 किदाशिषि, the affix ‘यास्त्’ is a कित् here. Hence, in the absence of 7-4-29, the गुण: substitute (by 7-3-84) would not have have been possible because 1-1-5 would block it.
= स्तर्यात् 8-2-29

543) 7-2-43 ऋतश्च संयोगादेः ।

वृत्ति: ऋदन्तात्संयोगादेः परयोर्लिङ्सिचोरिड्वा स्यात्तङि। In आत्मनेपदम्, a लिँङ् affix or the affix सिँच् optionally takes the augment इट् if the affix follows a verbal root which ends in a ऋकार: and begins with a संयोग: (conjunct consonant.)

उदाहरणम् – स्तृषीष्ट/स्तरिषीष्ट derived from √स्तृ (स्तृञ् आच्छादने ५. ६). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, आत्मनेपद-प्रत्यय:।

स्तृ + लिँङ् (आशिषि) 3-3-173
= स्तृ + ल् 1-3-2, 1-3-3, 1-3-9
= स्तृ + त 3-4-78, 1-3-72, 1-4-100, 1-4-101, 1-4-102, 1-4-108. As per 3-4-116, the affix ‘त’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-81 does not apply.
= स्तृ + सीयुट् त 3-4-102, 1-1-46
= स्तृ + सीय् त 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix ‘सीय् त’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= स्तृ + सीय् सुट् त 3-4-107, 1-1-46
= स्तृ + सीय् स् त 1-3-3, 1-3-9. The उकार: in सुट् is उच्चारणार्थ:।
= स्तृ + सीस्त 6-1-66. Now as per 7-2-43, the affix ‘सीस्त’ takes the augment इट् optionally. Let us first consider the case where the augment इट् is not taken. In this case, the affix ‘सीस्त’ is a कित् as per 1-2-12. Hence 1-1-5 stops 7-3-84
= स्तृषीष्ट 8-3-59 (applied twice), 8-4-41

Now let us consider the case where the augment इट् is taken.

= स्तृ + इट् सीस्त 7-2-43, 1-1-46
= स्तृ + इसीस्त 1-3-3, 1-3-9
= स्तर् + इसीस्त 7-3-84, 1-1-51. Note: 1-2-12 does not apply here because the affix ‘इसीस्त’ does not begin with a झल् letter
= स्तरिषीष्ट 8-3-59 (applied twice), 8-4-41

Thus in आत्मनेपदम् there are two alternate forms स्तृषीष्ट and स्तरिषीष्ट।

****** April 14th 2012 ******

544) 3-2-110 लुङ् ।

वृत्ति: भूतार्थे धातोर्लुङ् स्यात्। The affix लुँङ् is prescribed after a verbal root when used in the sense of past.

उदाहरणम् – अभूत् derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

भू + लुँङ् 3-2-110
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= भू + ति 1-3-3, 1-3-9
= भू + त् 3-4-100

Example continued under 3-1-43.

545) 3-1-43 च्लि लुङि ।

वृत्ति: धातोश्च्लिः प्रत्ययो भवति लुङि परतः। When लुँङ् follows, the प्रत्यय: ‘च्लि’ is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Example continued from 3-2-110.

भू + त्
= भू + च्लि + त् 1-1-56, 3-1-43. Note: The इकारः in ‘च्लि’ is उच्चारणार्थः। The चकारः in ‘च्लि’ is a इत् by 1-3-7 चुटू।

Example continued under 3-1-44

546) 3-1-44 च्लेः सिच् ।

वृत्ति: च्लेः सिजादेशो भवति। The affix ‘च्लि’ is substituted by ‘सिँच्’।

Example continued from 3-1-43

भू + च्लि + त्
= भू + सिँच् + त् 3-1-44

Example continued under 2-4-77.

547) 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।

वृत्ति: एभ्यः सिचो लुक् स्यात्। When followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: ‘सिँच्’ takes the लुक् elision if preceded by √गा (the substitute ‘गा’ which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).

Example continued from 3-1-44.

भू + सिँच् + त्
= भू + त् 2-4-77, 1-1-61. Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because 7-3-96 requires the affix सिँच् to be actually present. In the present example, सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.

Example continued under 7-3-88.

548) 7-3-88 भूसुवोस्तिङि ।

वृत्ति: ‘भू’ ‘सू’ एतयोः सार्वधातुके तिङि परे गुणो न। ‘भू’ and ‘सू’ do not take the गुण: substitution when followed by a ‘तिङ्’-प्रत्यय: (ref. 3-4-78) which has the designation सार्वधातुकम्।

Example continued from 2-4-77.

भू + त् 7-3-88 stops 7-3-84
= अट् भूत् 6-4-71, 1-1-46
= अभूत् 1-3-3, 1-3-9

549) 1-1-72 येन विधिस्तदन्तस्य ।

वृत्ति: विशेषणं तदन्तस्य सञ्ज्ञा स्यात् स्वस्य च रूपस्य। A qualifier by means of which an injunction is made stands for a term which ends in it as well as for itself.

550) 3-4-110 आतः ।

वृत्ति: सिज्लुकि आदन्तादेव झेर्जुस्। When the affix ‘सिँच्’ has taken the ‘लुक्’ elision, the substitution (by 3-4-109) of ‘जुस्’ in place of the affix ‘झि’ shall take place only following a verbal root ending in a आकार:।

उदाहरणम् – अभूवन् derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

भू + लुँङ् 3-2-110
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= भू + च्लि + झि 3-1-43
= भू + सिँच् + झि 3-1-44
= भू + झि 2-4-77, 1-1-61. Now 3-4-110 stops 3-4-109 because ‘भू’ does not end in a आकार:।
= भू + झ् 3-4-100
= भू + अन्त् 7-1-3
= भू वुक् + अन्त् 6-4-88, 1-1-46
= भू व् + अन्त् 1-3-3, 1-3-9. Note: The उकार: in ‘वुक्’ is उच्चारणार्थ: (for pronunciation only.)
= अट् भूवन्त् 6-4-71, 1-1-46
= अभूवन्त् 1-3-3, 1-3-9
= अभूवन् 8-2-23

551) 3-3-175 माङि लुङ् ।

वृत्ति: माङ्युपपदे धातोर्लुङ् प्रत्ययो भवति। (सर्वलकारापवादः।) The affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् ‘माङ्’। Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् ‘माङ्’।

552) 6-4-74 न माङ्योगे ।

वृत्ति: अडाटौ न स्तः। When used in connection with माङ्, a base (अङ्गम्) does not take the augment अट् or आट्।

गीतासु उदाहरणम् – मा भू: derived from √भू (भू सत्तायाम् १. १). विवक्षा is (माङि) लुँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि || 2-47||

माङ् भू + लुँङ् 3-3-175
= मा भू + ल् 1-3-2, 1-3-3, 1-3-9
= मा भू + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105
= मा भू + सि 1-3-3, 1-3-9
= मा भू + स् 3-4-100
= मा भू + च्लि + स् 3-1-43
= मा भू + सिँच् + स् 3-1-44
= मा भूस् 2-4-77, 1-1-61. Now 6-4-74 stops 6-4-71.
= मा भू: 8-2-66, 8-3-15

553) 3-3-176 स्मोत्तरे लङ् च ।

वृत्ति: स्मोत्तरे माङि लङ् स्याच्चाल्लुङ्। The affix ‘लँङ्’ as well as ‘लुँङ्’ is to be used after a verbal root when used in connection with ‘माङ्’ followed by ‘स्म’।

उदाहरणम् – मा स्म भव: / मा स्म भू: derived from √भू (भू सत्तायाम् १. १). विवक्षा is (माङि) लँङ्/लुँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

554) 2-4-45 इणो गा लुङि ।

वृत्ति: इणो गा इत्ययमादेशो भवति लुँङि। When the intention is to add the affix ‘लुँङ्’, there is a substitution of ‘गा’ in the place of √इ (इण् गतौ २. ४०).

उदाहरणम् – अगु: derived from √इ (इण् गतौ २. ४०). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

Since the intention is to add the affix लुँङ्, we start the derivation by substituting ‘गा’ in the place of √इ (इण् गतौ २. ४०).

गा + लुँङ् 3-2-110
= गा + ल् 1-3-2, 1-3-3, 1-3-9
= गा + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= गा + च्लि + झि 3-1-43
= गा + सिँच् + झि 3-1-44
= गा + झि 2-4-77, 1-1-61
= गा + जुस् 3-4-109. Note: Since ‘गा’ ends in a आकार:, 3-4-110 cannot stop 3-4-109 here.
= गा + उस् 1-3-7, 1-3-9. 1-3-4 prevents the ending सकार: of ‘जुस्’ from getting the इत्-सञ्ज्ञा
= गुस् 6-1-96
= अट् गुस् 6-4-71, 1-1-46
= अगुस् 1-3-3, 1-3-9
= अगु: 8-2-66, 8-3-15

555) 7-2-1 सिचि वृद्धिः परस्मैपदेषु ।

वृत्ति: इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

गीतासु उदाहरणम् – अश्रौषम् derived from √श्रु (श्रु श्रवणे १. १०९२). विवक्षा is लुँङ्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।

संवादमिममश्रौषमद्भुतं रोमहर्षणम्‌ || 18-74||

श्रु + लुँङ् 3-2-110
= श्रु + ल् 1-3-2, 1-3-3, 1-3-9
= श्रु + मिप् 3-4-78, 1-4-101, 1-4-102, 1-4-107
= श्रु + अम् 3-4-101. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= श्रु + च्लि + अम् 3-1-43
= श्रु + सिँच् + अम् 3-1-44
= श्रु + स् + अम् 1-3-2, 1-3-3, 1-3-9. 7-2-10 stops 7-2-35.
= श्रौ + स् + अम् 7-2-1
= अट् श्रौसम् 6-4-71, 1-1-46
= अश्रौसम् 1-3-3, 1-3-9
= अश्रौषम् 8-3-59

556) 7-2-3 वदव्रजहलन्तस्याचः ।

वृत्ति: एषामचो वृद्धिः सिचि परस्मैपदेषु। A vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

Note: The verbal roots √वद् and √व्रज् end in a consonant too. There was no need to specially mention these roots here in 7-2-3. But if these roots were not mentioned in 7-2-3, then by 7-2-4 नेटि, the वृद्धि: substitution would be prohibited and further by 7-2-7 अतो हलादेर्लघोः, the optionality of the वृद्धि: substitution would be introduced. Their special mention here in 7-2-3 tells us that the वृद्धि: substitution for the roots √वद् and √व्रज् is mandatory (नित्य-कार्यम्।)

उदाहरणम् – अपाठीत्/अपठीत् derived from √पठ् (पठँ व्यक्तायां वाचि १. ३८१). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

पठ् + लुँङ् 3-2-110
= पठ् + ल् 1-3-2, 1-3-3, 1-3-9
= पठ् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= पठ् + ति 1-3-3, 1-3-9
= पठ् + त् 3-4-100
= पठ् + च्लि + त् 3-1-43
= पठ् + सिँच् + त् 3-1-44
= पठ् + स् + त् 1-3-2, 1-3-3, 1-3-9
= पठ् + इट् स् + त् 7-2-35, 1-1-46
= पठ् + इस् + त् 1-3-3, 1-3-9
= पठ् + इस् + ईट् त् 7-3-96, 1-1-46
= पठ् + इस् + ईत् 1-3-3, 1-3-9
At this stage 7-2-3 would ordain a वृद्धि: substitute in place of the अकार: of the अङ्गम् ‘पठ्’, but it is prohibited by 7-2-4.

Example continued under 7-2-4

557) 7-2-4 नेटि ।

वृत्ति: इडादौ सिचि हलन्तस्य वृद्धिर्न। A vowel belonging to a base (अङ्गम्) ending in a consonant does not take the वृद्धि: substitute when followed by the affix सिँच् which has the augment इट्।

Example continued from 7-2-3

पठ् + इस् + ईत् 7-2-4 stops the वृद्धि: substitute which would have been done by 7-2-3. Now 7-2-7 prescribes an optional वृद्धि: substitute.

Example continued under 7-2-7.

558) 7-2-7 अतो हलादेर्लघोः ।

वृत्ति: हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि । A अकार:, which has the लघु-सञ्ज्ञा (ref. 1-4-10, 1-4-11) and belongs to a अङ्गम् which begins with a consonant, optionally takes the वृद्धि: substitute when followed by the affix सिँच् which has the augment इट् and is followed by a परस्मैपदम् affix.

Example continued from 7-2-4

पठ् + इस् + ईत्
= पठ्/पाठ् + इस् + ईत् 7-2-7
= अट् पठ्/पाठ् + इस् + ईत् 6-4-71, 1-1-46
= अ पठ्/पाठ् + इस् + ईत् 1-3-3, 1-3-9

Example continued under 8-2-28

559) 8-2-28 इट ईटि ।

वृत्ति: इटः परस्य सस्य लोपः स्यादीटि परे । A सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.

Example continued from 7-2-7

अ पठ्/पाठ् + इस् + ईत्
= अ पठ्/पाठ् + इ + ईत् 8-2-28. Now, as per 8-2-1, this elision done by 8-2-28 is असिद्ध: (not evident) in the eyes of 6-1-101. So in order to allow for the application of 6-1-101, the following वार्त्तिकम् is required.

560) सिज्लोप एकादेशे सिद्धो वाच्यः । वार्त्तिकम् under 8-2-3

If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.)

Example continued from 8-2-28

अ पठ्/पाठ् + इ + ईत्
= अपठीत्/अपाठीत् The above वार्त्तिकम् allows 6-1-01 to apply.

****** April 28th 2012 ******

561) 2-4-43 लुङि च ।

वृत्ति: हनो लुङि वधादेशोऽदन्तः । When the intention is to add the affix लुँङ्, there is a substitution of ‘वध’ in place of √हन् (हनँ हिंसागत्योः २. २).
Note: The substitute ‘वध’ ends in a अकारः।

उदाहरणम् – अवधीत् (√हन्, अदादि-गणः, हनँ हिंसागत्योः, धातु-पाठः #२. २). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

वध + लुँङ् 2-4-43, 1-1-55, 3-2-110
= वध + ल् 1-3-2, 1-3-3, 1-3-9
= वध + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वध + ति 1-3-3, 1-3-9
= वध + त् 3-4-100
= वध + च्लि + त् 3-1-43
= वध + सिँच् + त् 3-1-44
= वध + स् + त् 1-3-2, 1-3-3, 1-3-9
= वध + इट् स् + त् 7-2-35, 1-1-46. Note: 7-2-10 does not apply here, because ‘वध’ is अनेकाच् (has more than one vowel) in उपदेशः।
= वध + इस् + त् 1-3-3, 1-3-9
= वध् + इस् + त् 6-4-48. Note: 7-2-7 cannot apply because of 1-1-57.
= वध् + इस् + ईट् त् 7-3-96, 1-1-46
= वध् + इस् + ईत् 1-3-3, 1-3-9
= अट् वध् + इस् + ईत् 6-4-71, 1-1-46
= अ वध् + इस् + ईत् 1-3-3, 1-3-9
= अ वध् + इ + ईत् 8-2-28
= अवधीत् The वार्त्तिकम् ‘सिज्लोप एकादेशे सिद्धो वाच्यः’ allows 6-1-01 to apply.

562) 1-2-17 स्थाघ्वोरिच्च ।

वृत्ति: अनयोरिदन्तादेशः सिच्च कित् स्यादात्मनेपदे । When a आत्मनेपदम् affix follows, the affix सिँच् is considered to be कित् when it follows the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) or a verbal root which has the घु-सञ्ज्ञा (ref: 1-1-20 दाधा घ्वदाप्); and there is a substitution of a इकारः in place of the ending letter of the verbal root.

उदाहरणम् – अदित derived from √दा (डुदाञ् दाने ३. १०). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, आत्मनेपद-प्रत्यय:।

दा + लुँङ् 3-2-110
= दा + ल् 1-3-2, 1-3-3, 1-3-9
= दा + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-72
= दा + च्लि + त 3-1-43
= दा + सिँच् + त 3-1-44
= दा + स् + त 1-3-2, 1-3-3, 1-3-9
Note: 7-2-10 blocks 7-2-35
= दि + स् + त 1-2-17, 1-1-20, 1-1-52. Note: By 1-2-17, सिँच् is considered to be कित् here. Therefore, 1-1-5 stops 7-3-84.
= अट् दि + स् + त 6-4-71, 1-1-46
= अ दि + स् + त 1-3-3, 1-3-9

Example continued under 8-2-27

563) 8-2-27 ह्रस्वादङ्गात्‌ ।

वृत्ति: सिचो लोपो झलि । When following a अङ्गम् ending in a short vowel, the affix सिँच् takes लोपः when a झल् letter follows.

Example continued from 1-2-17
अ दि + स् + त
= अदित 8-2-27, 1-1-72

564) 7-2-5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ।

वृत्ति: हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि परस्मैपदे । When the affix ‘सिँच्’ (which begins with the augment ‘इट्’ and is followed by a परस्मैपदम् affix) follows, the वृद्धिः substitution is prohibited for a अङ्गम् which either – i) ends in the letter ‘ह्’, ‘म्’ or ‘य्’ or ii) consists of the verbal root √क्षण् (क्षणुँ हिंसायाम् ८. ३), √श्वस् (श्वसँ प्राणने २. ६४), √जागृ (जागृ निद्राक्षये २. ६७) or √श्वि (ट्वोश्वि गतिवृद्ध्योः १. ११६५) or iii) ends in the affix ‘णि’ or iv) has ‘ए’ as a इत्।

उदाहरणम् – अहसीत् derived from √हस् (हसेँ हसने १. ८२२). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

हस् + लुँङ् 3-2-110
= हस् + ल् 1-3-2, 1-3-3, 1-3-9
= हस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= हस् + ति 1-3-3, 1-3-9
= हस् + त् 3-4-100
= हस् + च्लि + त् 3-1-43
= हस् + सिँच् + त् 3-1-44
= हस् + स् + त् 1-3-2, 1-3-3, 1-3-9
= हस् + इट् स् + त् 7-2-35, 1-1-46
= हस् + इस् + त् 1-3-3, 1-3-9
= हस् + इस् + ईट् त् 7-3-96, 1-1-46
= हस् + इस् + ईत् 1-3-3, 1-3-9
At this stage 7-2-3 would ordain a वृद्धिः substitute in place of the अकारः of the अङ्गम् ‘हस्’, but it is prohibited by 7-2-4.
Now 7-2-7 would prescribe an optional वृद्धिः, but it is prohibited by 7-2-5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्।
= अट् हस् + इस् + ईत् 6-4-71, 1-1-46
= अ हस् + इस् + ईत् 1-3-3, 1-3-9
= अ हस् + इ + ईत् 8-2-28.
= अहसीत् The वार्त्तिकम् ‘सिज्लोप एकादेशे सिद्धो वाच्यः’ allows 6-1-01 to apply.

565) 8-2-26 झलो झलि ।

वृत्ति: झलः परस्य सस्य लोपो झलि । The सकारः (of the affix ‘सिँच्’) is elided if it is preceded and followed by a झल् letter.

उदाहरणम् – अवात्ताम् derived from √वस् (वसँ निवासे १. ११६०). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

वस् + लुँङ् 3-2-110
= वस् + ल् 1-3-2, 1-3-3, 1-3-9
= वस् + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वस् + ताम् 3-4-101, 1-1-55, 1-3-4
= वस् + च्लि + ताम् 3-1-43
= वस् + सिँच् + ताम् 3-1-44
= वस् + स् + ताम् 1-3-2, 1-3-3, 1-3-9. 7-2-10 stops 7-2-35.
= वत् + स् + ताम् 7-4-49
= वात् + स् + ताम् 7-2-3
= अट् वात् + स् + ताम् 6-4-71, 1-1-46
= अ वात् + स् + ताम् 1-3-3, 1-3-9
= अवात्ताम् 8-2-26

566) 7-2-73 यमरमनमातां सक् च ।

वृत्ति: एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु । When followed by a परस्मैपदम् affix, the affix ‘सिँच्’ takes the augment ‘इट्’ when it follows a अङ्गम् which either ends in a आकारः or consists of the verbal root √यम् (यमँ उपरमे १. ११३९) or √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) or √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६)। Simultaneously the अङ्गम् takes the augment सक्।

उदाहरणम् – अगासीत् derived from √गै (गै शब्दे १. १०६५). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

गा + लुँङ् 6-1-45, 3-2-110
= गा + ल् 1-3-2, 1-3-3, 1-3-9
= गा + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= गा + ति 1-3-3, 1-3-9
= गा + त् 3-4-100
= गा + च्लि + त् 3-1-43
= गा + सिँच् + त् 3-1-44
= गा + स् + त् 1-3-2, 1-3-3, 1-3-9
Note: 7-2-10 blocks 7-2-35
= गा + स् + ईट् त् 7-3-96, 1-1-46
= गा + स् + ईत् 1-3-3, 1-3-9
= गा सक् + इट् स् + ईत् 7-2-73, 1-1-46
= गास् + इस् + ईत् 1-3-3, 1-3-9. Note: The अकारः of सक् is उच्चारणार्थः।
= अट् गास् + इस् + ईत् 6-4-71, 1-1-46
= अ गास् + इस् + ईत् 1-3-3, 1-3-9
= अ गास् + इ + ईत् 8-2-28
= अगासीत् The वार्त्तिकम् ‘सिज्लोप एकादेशे सिद्धो वाच्यः’ allows 6-1-01 to apply.

567) 3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ् ।

वृत्ति: एभ्यश्च्लेरङ् स्यात् कर्तरि लुँङि । In the active voice, the affix ‘च्लि’ takes the substitute ‘अङ्’ when following the verbal root √अस् (असुँ क्षेपणे ४. १०६), √वच् (वचँ परिभाषणे २. ५८, as well as the substitute ‘वच्’ which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) ref: 2-4-53) or √ख्या (the substitute ‘ख्याञ्’ which comes in place √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७) ref: 2-4-54).

उदाहरणम् – अवोचत् derived from √वच् (वचँ परिभाषणे २. ५८). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

वच् + लुँङ् 3-2-110
= वच् + ल् 1-3-2, 1-3-3, 1-3-9
= वच् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वच् + ति 1-3-3, 1-3-9
= वच् + त् 3-4-100
= वच् + च्लि + त् 3-1-43
= वच् + अङ् + त् 3-1-52
= वच् + अ + त् 1-3-3, 1-3-9

Example continued under 7-4-20

568) 7-4-20 वच उम् ।

वृत्ति: अङि परे । A अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute ‘वच्’ which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)) takes the augment ‘उम्’ when followed by the affix ‘अङ्’।

Example continued from 3-1-52

वच् + अ + त्
= व उम् च् + अ + त् 7-4-20, 1-1-47
= व उ च् + अ + त् 1-3-3, 1-3-9
= वोच् + अ + त् 6-1-87
= अट् वोच् + अ + त् 6-4-71, 1-1-46
= अ वोच् + अ + त् 1-3-3, 1-3-9
= अवोचत्

569) 2-4-54 चक्षिङः ख्याञ्‌ ।

वृत्ति: When the intention is to add a आर्धधातुकम् affix the verbal root √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७) takes the substitute ‘ख्याञ्’।

Note: Since ‘ख्याञ्’ has ञकारः as a इत्, as per 1-3-72, 1-3-78 it is उभयपदी।

उदाहरणम् – अख्यत्/अख्यत derived from √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

ख्याञ् + लुँङ् 2-4-54, 1-1-55, 3-2-110
= ख्या + ल् 1-3-2, 1-3-3, 1-3-9
= ख्या + तिप्/त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78, 1-3-72
= ख्या + ति/त 1-3-3, 1-3-9
= ख्या + त्/त 3-4-100
= ख्या + च्लि + त्/त 3-1-43
= ख्या + अङ् + त्/त 3-1-52
= ख्या + अ + त्/त 1-3-3, 1-3-9
= ख्य् + अ + त्/त 6-4-64, 1-1-52
= अट् ख्य् + अ + त्/त 6-4-71, 1-1-46
= अख्यत्/अख्यत 1-3-3, 1-3-9

570) अस्यतेस्थुक् । 7-4-17

वृत्ति: अङि परे । A अङ्गम् consisting of the verbal root √अस् (असुँ क्षेपणे ४. १०६) takes the augment ‘थुक्’ when followed by the affix ‘अङ्’।

उदाहरणम् – आस्थत् derived from √अस् (असुँ क्षेपणे ४. १०६). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

अस् + लुँङ् 3-2-110
= अस् + ल् 1-3-2, 1-3-3, 1-3-9
= अस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= अस् + ति 1-3-3, 1-3-9
= अस् + त् 3-4-100
= अस् + च्लि + त् 3-1-43
= अस् + अङ् + त् 3-1-52
= अस् + अ + त् 1-3-3, 1-3-9
= अस् थुक् + अ + त् 7-4-17, 1-1-46
= अस् थ् + अ + त् 1-3-3, 1-3-9. Note: The उकारः in ‘थुक्’ is उच्चारणार्थः।
= आट् अस् थ् + अ + त् 6-4-72, 1-1-46
= आ अस् थ् + अ + त् 1-3-3, 1-3-9
= आस्थत् 6-1-90

571) 2-4-37 लुङ्सनोर्घसॢ ।

वृत्ति: अदो घस्ऌ स्याल्लुङि सनि च । When the intention is to add the affix लुँङ् or ‘सन्’, the verbal root √अद् (अदँ भक्षणे २. १) takes the replacement ‘घसॢँ’।

उदाहरणम् – अघसत् derived from √अद् (अदँ भक्षणे २. १). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

घसॢँ + लुँङ् 2-4-37, 1-1-55, 3-2-110
= घस् + ल् 1-3-2, 1-3-3, 1-3-9
= घस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= घस् + ति 1-3-3, 1-3-9
= घस् + त् 3-4-100
= घस् + च्लि + त् 3-1-43

Example continued under 3-1-55

572) 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु ।

वृत्ति: श्यन्विकरणपुषादेर्द्युतादेर्ऌदितश्च च्लेरङ् परस्मैपदेषु । When a परस्मैपदम् affix follows, the affix ‘च्लि’ is replaced by ‘अङ्’ when following either –
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

Example continued from 2-4-37

घस् + च्लि + त्
= घस् + अङ् + त् 3-1-55. Note: 6-4-98 does not apply here because of the exclusion अनङि।
= घस् + अ + त् 1-3-3, 1-3-9
= अट् घस् + अ + त् 6-4-71, 1-1-46
= अघसत् 1-3-3, 1-3-9

Similarly अगमत् is derived from √गम् (गमॢँ गतौ १. ११३७). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

573) 1-3-91 द्युद्भ्यो लुङि ।

वृत्ति: द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । परस्मैपदम् is optionally used in place of लुँङ् when following a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६).

Note: In the धातु-पाठ:, the verbal roots √द्युत् (द्युतँ दीप्तौ १. ८४२) etc. are अनुदात्तेतः (have अनुदात्त-स्वरः on the इत् vowel.) Therefore, in the absence of 1-3-91, only आत्मनेपदम् would have been possible as per 1-3-12.

उदाहरणम् – अवृतत्/अवर्तिष्ट derived from √वृत् (वृतुँ वर्तने १. ८६२). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

वृत् + लुँङ् 3-2-110
= वृत् + ल् 1-3-2, 1-3-3, 1-3-9
= वृत् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. Note: By 1-3-91 परस्मैपदम् is optionally used here.
= वृत् + ति 1-3-3, 1-3-9
= वृत् + त् 3-4-100
= वृत् + च्लि + त् 3-1-43
= वृत् + अङ् + त् 3-1-55. Note: 1-1-5 stops 7-3-86.
= वृत् + अ + त् 1-3-3, 1-3-9
= अट् वृत् + अ + त् 6-4-71, 1-1-46
= अवृतत् 1-3-3, 1-3-9

When the optional परस्मैपदम् affix is not used, the form is अवर्तिष्ट।

वृत् + लुँङ् 3-2-110
= वृत् + ल् 1-3-2, 1-3-3, 1-3-9
= वृत् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= वृत् + च्लि + त 3-1-43
= वृत् + सिँच् + त 3-1-44
= वृत् + स् + त 1-3-2, 1-3-3, 1-3-9
= वृत् + इट् स् + त 7-2-35, 1-1-46
= वृत् + इ स् + त 1-3-3, 1-3-9
= वर् त् + इ स् + त 7-3-86, 1-1-51
= अट् वर् त् + इ स् + त 6-4-71, 1-1-46
= अ वर् त् + इ स् + त 1-3-3, 1-3-9
= अ वर् त् + इ ष् + त 8-3-59
= अवर्तिष्ट 8-4-41

574) पतः पुम् । 7-4-19

वृत्ति: अङि परे । A अङ्गम् consisting of the verbal root √पत् (पतॢँ गतौ १. ९७९) takes the augment ‘पुम्’ when followed by the affix ‘अङ्’।

उदाहरणम् – अपप्तत् derived from √पत् (पतॢँ गतौ १. ९७९). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

पत् + लुँङ् 3-2-110
= पत् + ल् 1-3-2, 1-3-3, 1-3-9
= पत् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= पत् + ति 1-3-3, 1-3-9
= पत् + त् 3-4-100
= पत् + च्लि + त् 3-1-43
= पत् + अङ् + त् 3-1-55
= पत् + अ + त् 1-3-3, 1-3-9
= प पुम् त् + अ + त् 7-4-19, 1-1-47
= पप् त् + अ + त् 1-3-3, 1-3-9. Note: The उकारः in ‘पुम्’ is उच्चारणार्थः।
= अट् पप् त् + अ + त् 6-4-71, 1-1-46
= अ पप् त् + अ + त् 1-3-3, 1-3-9
= अपप्तत्

****** May 12th 2012 ******

575) 3-1-57 इरितो वा ।

वृत्ति: इरितो धातोश्च्लेरङ् वा परस्मैपदेषु । When a परस्मैपदम् affix follows, the affix ‘च्लि’ optionally takes the substitute ‘अङ्’ when following a verbal root which is इरित् (which has ‘इर्’ as a इत्।)

उदाहरणम् – अभिदत्/अभैत्सीत् derived from √भिद् (भिदिँर् विदारणे ७. २). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, परस्मैपद-प्रत्ययः।

भिद् + लुँङ् 3-2-110
= भिद् + ल् 1-3-2, 1-3-3, 1-3-9
= भिद् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= भिद् + ति 1-3-3, 1-3-9
= भिद् + त् 3-4-100
= भिद् + च्लि + त् 3-1-43
By 3-1-57, ‘च्लि’ gets ‘अङ्’-आदेशः optionally. Let us first consider the case where the ‘अङ्’-आदेशः is applied.
= भिद् + अङ् + त् 3-1-57. Note: Since ‘अङ्’ is a ङित्-प्रत्ययः, 1-1-5 stops 7-3-86.
= भिद् + अ + त् 1-3-3, 1-3-9
= अट् भिद् + अ + त् 6-4-71, 1-1-46
= अ भिद् + अ + त् 1-3-3, 1-3-9
= अभिदत्

Now, let us consider the case where the optional ‘अङ्’-आदेशः is not applied.

भिद् + च्लि + त्
= भिद् + सिँच् + त् 3-1-44
= भिद् + स् + त् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 blocks 7-2-35
= भिद् + स् + ईट् त् 7-3-96, 1-1-46
= भिद् + स् + ईत् 1-3-3, 1-3-9
= भैद् + स् + ईत् 7-2-3
= अट् भैद् + स् + ईत् 6-4-71, 1-1-46
= अ भैद् + स् + ईत् 1-3-3, 1-3-9
= अभैत्सीत् 8-4-55

576) 3-1-45 शल इगुपधादनिटः क्सः ।

वृत्ति: इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात् । The affix ‘च्लि’ when without the augment ‘इट्’ takes the substitute ‘क्स’ when following a verbal root which ends in a शल् letter (‘श्’, ‘ष्’, ‘स्’, ‘ह्’) and has a penultimate इक् letter (‘इ’, ‘उ’, ‘ऋ’, ‘ऌ’).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44.

उदाहरणम् – अधुक्षत् derived from √दुह् (दुहँ प्रपूरणे २. ४). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
Note: The ending अकारः (which is a इत्) of ‘दुहँ’ has a स्वरित-स्वरः, hence √दुह् is उभयपदी। Let us first consider the case where a परस्मैपद-प्रत्ययः is used.

दुह् + लुँङ् 3-2-110
= दुह् + ल् 1-3-2, 1-3-3, 1-3-9
= दुह् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= दुह् + ति 1-3-3, 1-3-9
= दुह् + त् 3-4-100
= दुह् + च्लि + त् 3-1-43. Note: 7-2-10 blocks 7-2-35
= दुह् + क्स + त् 3-1-45. Note: Since ‘क्स’ is a कित्-प्रत्ययः, 1-1-5 stops 7-3-86
= दुह् + स + त् 1-3-8, 1-3-9
= अट् दुह् + स + त् 6-4-71, 1-1-46
= अ दुह् + स + त् 1-3-3, 1-3-9
= अ दुघ् + स + त् 8-2-32
= अ धुघ् + स + त् 8-2-37
= अ धुघ् + ष + त् 8-3-59
= अधुक्षत् 8-4-55

577) 7-3-73 लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ।

वृत्ति: क्सस्य लुग्वा स्याद्दन्त्ये तङि । When following the verbal root √दुह् (दुहँ प्रपूरणे २. ४), √दिह् (दिहँ उपचये २. ५), √लिह् (लिहँ आस्वादने २. ६) or √गुह् (गुहूँ संवरणे १. १०४३), the affix ‘क्स’ optionally takes the लुक् elision, when followed by a तङ् affix beginning with a dental.
Note: This optional लुक् elision also takes place when the affix begins with a वकारः (because the वकारः is a combination of dental and labial.) Thus there are a total of four तङ् affixes which begin with a dental – ‘त’, ‘थास्’ ‘ध्वम्’ and ‘वहि’।

उदाहरणम् – अदुग्ध/अधुक्षत derived from √दुह् (दुहँ प्रपूरणे २. ४). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
Note: The ending अकारः (which is a इत्) of ‘दुहँ’ has a स्वरित-स्वरः, hence √दुह् is उभयपदी। Now, let us consider the case where a आत्मनेपद-प्रत्ययः is used.

दुह् + लुँङ् 3-2-110
= दुह् + ल् 1-3-2, 1-3-3, 1-3-9
= दुह् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-72
= दुह् + च्लि + त 3-1-43. 7-2-10 stops 7-2-35
= दुह् + क्स + त 3-1-45. Note: Since ‘क्स’ is a कित्-प्रत्ययः, 1-1-5 stops 7-3-86
= दुह् + त optionally ‘क्स’ takes the लुक् elision by 7-3-73, 1-1-61
= अट् दुह् + त 6-4-71, 1-1-46
= अ दुह् + त 1-3-3, 1-3-9
= अ दुघ् + त 8-2-32
= अ दुघ् + ध 8-2-40
= अदुग्ध 8-4-53

The alternate form (when the affix ‘क्स’ does not take the लुक् elision) is अधुक्षत। It is derived similar to the form अधुक्षत् shown under 3-1-45.

Similarly the forms for उत्तम-पुरुषः, द्विवचनम् are अदुह्वहि/अधुक्षावहि। Note: In the form अधुक्षावहि 7-3-101 अतो दीर्घो यञि is used.

578) 7-3-72 क्सस्याचि ।

वृत्ति: अजादौ तङि क्सस्य लोपः । The affix ‘क्स’ is elided when followed by a तङ् affix beginning with a vowel.
Note: As per 1-1-52 only the ending letter (अकारः) of ‘क्स’ is elided.

उदाहरणम् – अधुक्षन्त derived from √दुह् (दुहँ प्रपूरणे २. ४). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
Note: The ending अकारः (which is a इत्) of ‘दुहँ’ has a स्वरित-स्वरः, hence √दुह् is उभयपदी। Here we consider the case where a आत्मनेपद-प्रत्ययः is used.

दुह् + लुँङ् 3-2-110
= दुह् + ल् 1-3-2, 1-3-3, 1-3-9
= दुह् + झ 3-4-78, 1-4-101, 1-4-102, 1-4-108
= दुह् + च्लि + झ 3-1-43. 7-2-10 blocks 7-2-35
= दुह् + क्स + झ 3-1-45. Note: Since ‘क्स’ is a कित्-प्रत्ययः, 1-1-5 stops 7-3-86
= दुह् + स + झ 1-3-8, 1-3-9
= दुह् + स + अन्त 7-1-3
= दुह् + स् + अन्त 7-3-72, 1-1-52
= अट् दुह् + स् + अन्त 6-4-71, 1-1-46
= अ दुह् + स् + अन्त 1-3-3, 1-3-9
= अ दुघ् + स् + अन्त 8-2-32
= अ धुघ् + स् + अन्त 8-2-37
= अ धुघ् + ष् + अन्त 8-3-59
= अधुक्षन्त 8-4-55

579) 3-1-47 न दृशः ।

वृत्ति: दृशश्च्लेः क्सो न । The affix ‘च्लि’ does not take the substitute ‘क्स’ when following the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
Note: This is a निषेध-सूत्रम् (prohibition rule) for 3-1-45 शल इगुपधादनिटः क्सः।

उदाहरणम् – अदर्शत्/अद्राक्षीत् derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

दृश् + लुँङ् 3-2-110
= दृश् + ल् 1-3-2, 1-3-3, 1-3-9
= दृश् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= दृश् + ति 1-3-3, 1-3-9
= दृश् + त् 3-4-100
= दृश् + च्लि + त् 3-1-43
Note: 3-1-47 stops the ‘क्स’-आदेशः for ‘च्लि’ which would have been done by 3-1-45
= दृश् + अङ् + त् 3-1-57. By 3-1-57, ‘च्लि’ gets ‘अङ्’-आदेशः optionally.
= दृश् + अ + त् 1-3-3, 1-3-9. Note: 1-1-5 prohibits 7-3-86.

Example continued under 7-4-16

580) 7-4-16 ऋदृशोऽङि गुणः ।

वृत्ति: ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । A अङ्गम् ending in the ऋ-वर्णः (ऋकारः/ॠकारः) or consisting of the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) takes the गुणः substitute when followed by the affix ‘अङ्’।

Example continued from 3-1-47

दृश् + अ + त्
= दर्श् + अ + त् 7-4-16, 1-1-51
= अट् दर्श् + अ + त् 6-4-71, 1-1-46
= अदर्शत् 1-3-3, 1-3-9

In the case where the optional ‘अङ्’-आदेशः (by 3-1-57) is not applied the form is अद्राक्षीत्, derived as follows:

दृश् + लुँङ् 3-2-110
= दृश् + ल् 1-3-2, 1-3-3, 1-3-9
= दृश् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= दृश् + ति 1-3-3, 1-3-9
= दृश् + त् 3-4-100
= दृश् + च्लि + त् 3-1-43
Note: 3-1-47 stops the ‘क्स’-आदेशः for ‘च्लि’ which would have been done by 3-1-45
= दृश् + सिँच् + त् 3-1-44
= दृश् + स् + त् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 blocks 7-2-35
= दृश् + स् + ईट् त् 7-3-96, 1-1-46
= दृश् + स् + ईत् 1-3-3, 1-3-9
= दृ अम् श् + स् + ईत् 6-1-58, 1-1-47
= दृ अ श् + स् + ईत् 1-3-3, 1-3-9
= द्रश् + स् + ईत् 6-1-77
= द्राश् + स् + ईत् 7-2-3
= अट् द्राश् + स् + ईत् 6-4-71, 1-1-46
= अ द्राश् + स् + ईत् 1-3-3, 1-3-9
= अ द्राष् + स् + ईत् 8-2-36
= अद्राक् + स् + ईत् 8-2-41
= अद्राक्षीत् 8-3-59

581) वार्तिकम् (under 3-1-44) – स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः ।

The affix ‘च्लि’ optionally takes the substitute ‘सिँच्’ when following the verbal root √स्पृश् (स्पृशँ संस्पर्शने ६. १५८) or √मृश् (मृशँ आमर्शणे ६. १६१) or √कृष् (कृषँ विलेखने ६. ६) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३).

Note: In the case of the verbal roots √स्पृश्, √मृश् and √कृष्, the affix ‘च्लि’ would have taken the substitute ‘क्स’ necessarily by 3-1-45. Similarly in the case of the verbal roots √तृप् and √दृप्, the affix ‘च्लि’ would have taken the substitute ‘अङ्’ necessarily by 3-1-55. Now this वार्तिकम् prescribes an optional substitution ‘सिँच्’ in place of ‘च्लि’।

उदाहरणम् – अस्प्राक्षीत्/अस्पार्क्षीत्/अस्पृक्षत् derived from √स्पृश् (स्पृशँ संस्पर्शने ६. १५८). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

स्पृश् + लुँङ् 3-2-110
= स्पृश् + ल् 1-3-2, 1-3-3, 1-3-9
= स्पृश् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= स्पृश् + ति 1-3-3, 1-3-9
= स्पृश् + त् 3-4-100
= स्पृश् + च्लि + त् 3-1-43

Note: Now by the वार्तिकम् – स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः the affix ‘च्लि’ takes the optional substitution ‘सिँच्’। Let us first consider the case where the substitution ‘सिँच्’ is used:

= स्पृश् + सिँच् + त् वार्तिकम् (under 3-1-44) – स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः।
= स्पृश् + स् + त् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 blocks 7-2-35
= स्पृश् + स् + ईट् त् 7-3-96, 1-1-46
= स्पृश् + स् + ईत् 1-3-3, 1-3-9

Example continued under 6-1-59

582) 6-1-59 अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ।

वृत्ति: उपदेशेऽनुदात्तो य ऋदुपधस्तस्यां वा स्याज्झलादावकिति । When followed by an affix which is अकित् (does not have ककार: as a इत्) and which begins with a झल् letter, a verbal root which is अनुदात्तोपदेशः and has a penultimate ऋकारः optionally takes the augment ‘अम्’।

Example continued from वार्तिकम् (under 3-1-44) स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः

‘अम्’-पक्षे – Let us first consider the case where the augment ‘अम्’ is used:
= स्पृ अम् श् + स् + ईत् 6-1-59, 1-1-47
= स्पृ अ श् + स् + ईत् 1-3-3, 1-3-9
= स्प्रश् + स् + ईत् 6-1-77
= स्प्राश् + स् + ईत् 7-2-3
= अट् स्प्राश् + स् + ईत् 6-4-71, 1-1-46
= अ स्प्राश् + स् + ईत् 1-3-3, 1-3-9
= अ स्प्राष् + स् + ईत् 8-2-36
= अस्प्राक् + स् + ईत् 8-2-41
= अस्प्राक्षीत् 8-3-59

‘अम्’-अभावे – Now let us the consider the case where the augment ‘अम्’ is not used:

स्पृश् + स् + ईत्
= स्पार्श् + स् + ईत् 7-2-3, 1-1-51
= अट् स्पार्श् + स् + ईत् 6-4-71, 1-1-46
= अ स्पार्श् + स् + ईत् 1-3-3, 1-3-9
= अ स्पार्ष् + स् + ईत् 8-2-36
= अस्पार्क् + स् + ईत् 8-2-41
= अस्पार्क्षीत् 8-3-59

Finally let us consider the case where the optional substitution ‘सिँच्’ (by the वार्तिकम् स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः) is not used.

स्पृश् + लुँङ् 3-2-110
= स्पृश् + ल् 1-3-2, 1-3-3, 1-3-9
= स्पृश् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= स्पृश् + ति 1-3-3, 1-3-9
= स्पृश् + त् 3-4-100
= स्पृश् + च्लि + त् 3-1-43. 7-2-10 blocks 7-2-35
= स्पृश् + क्स + त् 3-1-45. Note: Since ‘क्स’ is a कित्-प्रत्ययः, 1-1-5 stops 7-3-86. Also 6-1-59 does not apply.
= स्पृश् + स + त् 1-3-8, 1-3-9
= अट् स्पृश् + स + त् 6-4-71, 1-1-46
= अ स्पृश् + स + त् 1-3-3, 1-3-9
= अ स्पृष् + स + त् 8-2-36
= अ स्पृक् + स + त् 8-2-41
= अस्पृक्षत् 8-3-59

Thus there are three optional forms अस्प्राक्षीत्/अस्पार्क्षीत्/अस्पृक्षत्।

583) 7-2-40 सिचि च परस्मैपदेषु ।

वृत्ति: अत्र इटो न दीर्घः । The optional elongation (prescribed by 7-2-38 वॄतो वा) of the augment इट् does not take place when followed by the affix ‘सिँच्’ which itself is followed by a परस्मैपदम् affix.

उदाहरणम् – अपारिष्टाम् derived from √पॄ (पॄ पालनपूरणयोः ३. ४). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

पॄ + लुँङ् 3-2-110
= पॄ + ल् 1-3-2, 1-3-3, 1-3-9
= पॄ + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= पॄ + ताम् 3-4-101, 1-1-55, 1-3-4
= पॄ + च्लि + ताम् 3-1-43
= पॄ + सिँच् + ताम् 3-1-44
= पॄ + स् + ताम् 1-3-2, 1-3-3, 1-3-9
= पॄ + इट् स् + ताम् 7-2-35, 1-1-46
= पॄ + इ स् + ताम् 1-3-3, 1-3-9
Note: 7-2-40 stops the optional elongation of ‘इट्’-आगमः which would have been done by 7-2-38.
= पार् + इ स् + ताम् 7-2-1, 1-1-51
= अट् पार् + इ स् + ताम् 6-4-71, 1-1-46
= अ पार् + इ स् + ताम् 1-3-3, 1-3-9
= अ पार् + इ ष् + ताम् 8-3-59
= अपारिष्टाम् 8-4-41

584) 2-4-50 विभाषा लुङ्लृङोः ।

वृत्ति: इङो गाङ् वा स्यात् । When the intention is to add the affix लुँङ् or लृँङ्, the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) optionally takes the substitute ‘गाङ्’।

उदाहरणम् – अध्यगीष्ट/अध्यैष्ट derived from √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
Note: This धातु: is always preceded by the उपसर्ग: ‘अधि’।

‘गाङ्’-आदेश-पक्षे। Let us first consider the case where the substitute ‘गाङ्’ is used:
अधि गाङ् + लुँङ् 2-4-50, 3-2-110
= अधि गा + ल् 1-3-2, 1-3-3, 1-3-9. Note: पाणिनिः uses ङकारः as a इत् in ‘गाङ्’ so that he may be able to refer to it specifically in the सूत्रम् 1-2-1 गाङ्कुटादिभ्योऽञ्णिन् ङित्।
= अधि गा + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= अधि गा + च्लि + त 3-1-43
= अधि गा + सिँच् + त 3-1-44
= अधि गा + स् + त 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 blocks 7-2-35

Example continued under 1-2-1

585) 1-2-1 गाङ्कुटादिभ्योऽञ्णिन् ङित् ।

वृत्ति: गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः । The affixes which are अञ्णित् (do not have the letter ‘ञ्’ or ‘ण्’ as a इत्) are considered ङित् (as if they have the letter ‘ङ्’ as a इत्) when they follow either the substitute ‘गाङ्’ (which comes in place of √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१)) or any verbal root in the section from √कुट् (कुटँ कौटिल्ये ६. ९३) through √कु (कुङ् शब्दे ६. १३६).

Example continued from 2-4-50

अधि गा + स् + त By 1-2-1, the affix ‘सिँच्’ here is ङिद्वत् (behaves as if it has ङकारः as a इत्।) This enables 6-4-66 to apply in the next step.
= अधि गी + स् + त 6-4-66
= अधि अट् गी + स् + त 6-4-71, 1-1-46
= अधि अ गी + स् + त 1-3-3, 1-3-9
= अधि अगीष्त 8-3-59
= अधि अगीष्ट 8-4-41
= अध्यगीष्ट 6-1-77

‘गाङ्’-अभावे। Now let us consider the case where the substitute ‘गाङ्’ is not applied.
अधि इ + लुँङ् 3-2-110
= अधि इ + ल् 1-3-2, 1-3-3, 1-3-9
= अधि इ + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= अधि इ + च्लि + त 3-1-43
= अधि इ + सिँच् + त 3-1-44
= अधि इ + स् + त 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 blocks 7-2-35
Note: As per 8-2-1, we cannot apply 8-2-27 at this stage.
= अधि ए + स् + त 7-3-84
= अधि आट् ए + स् + त 6-4-72, 1-1-46
= अधि आ ए + स् + त 1-3-3, 1-3-9
= अधि ऐ + स् + त 6-1-90
= अधि ऐष्त 8-3-59
= अधि ऐष्ट 8-4-41
= अध्यैष्ट 6-1-77

586) 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ।

वृत्ति: ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे । In the active voice, the affix ‘च्लि’ takes the substitute ‘चङ्’ when following a verbal root ending in the affix ‘णि’ (‘णिच्’ or ‘णिञ्’) or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44.

उदाहरणम् – अचीकमत derived from √कम् (कमुँ कान्तौ १. ५११). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

णिङ्-पक्षे – Note: By 3-1-31 the affix ‘णिङ्’ is optional here. Let us first consider the case where the affix ‘णिङ्’ is used.
कमुँ + णिङ् 3-1-30, 3-1-31
= कम् + इ 1-3-2, 1-3-3, 1-3-7, 1-3-9
= काम् + इ 7-2-116
= कामि । ‘कामि’ gets धातु-सञ्ज्ञा by 3-1-32
Note: ङित्त्वात्तङ् । Since the affix ‘णिङ्’ has ङकार: as a इत्, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, ‘कामि’ takes आत्मनेपद-प्रत्ययाः।

कामि + लुँङ् 3-2-110
= कामि + ल् 1-3-2, 1-3-3, 1-3-9
= कामि + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= कामि + च्लि + त 3-1-43
= कामि + चङ् + त 3-1-48. Note: 1-1-5 stops 7-3-84
= कामि + अ + त 1-3-3, 1-3-7, 1-3-9

Example continued under 7-4-1

587) 7-4-1 णौ चङ्युपधाया ह्रस्वः ।

वृत्ति: चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् । There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix ‘णि’ which itself is followed by the affix ‘चङ्’।

Example continued from 3-1-48
कामि + अ + त
= कमि + अ + त 7-4-1

Example continued under 6-1-11

588) 6-1-11 चङि ।

वृत्ति: चङि परेऽनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेर्द्वितीयस्य । When the affix ‘चङ्’ follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: There are three possibilities as follows:
(i) The धातु: has only one vowel – this is a straightforward case – the entire धातु: is duplicated.
(ii) The धातु: is अनेकाच् (has more than one vowel) but does not begin with a vowel. In this case, start from the beginning of the धातु: and go until the second vowel is encountered. That is the part that will be reduplicated.
(iii) The धातु: is अनेकाच् (has more than one vowel) and does begin with a vowel. In this case, exclude the beginning vowel and then apply (i) or (ii) above, as appropriate, to the remaining part. For example, in the case of the धातु: ‘आटि’ (which is a causative root derived from √अट् (अटँ गतौ १. ३३२)), the term to be duplicated is ‘टि’।

Example continued from 7-4-1

कमि + अ + त
= कम् कमि + अ + त 6-1-11
= क कमि + अ + त 7-4-60
= च कमि + अ + त 7-4-62

Example continued under 7-4-93

589) 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे ।

वृत्ति: चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति । The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix ‘णि’ which itself is followed by the affix ‘चङ्’, are done as if the affix ‘सन्’ follows, provided the following two conditions are satisfied – i) the vowel following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix ‘णि’) of a अक् letter.

Example continued from 6-1-11

च कमि + अ + त । Note: By 7-4-93 the operations on the अभ्यासः ‘च’ are carried out as if the affix ‘सन्’ follows the अङ्गम्।

Example continued under 7-4-79

590) 7-4-79 सन्यतः ।

वृत्ति: अभ्यासस्यात इत् स्यात् सनि । When the affix ‘सन्’ follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

Example continued from 7-4-93

च कमि + अ + त
= चि कमि + अ + त 7-4-79

Example continued under 7-4-94

591) 7-4-94 दीर्घो लघोः ।

वृत्ति: लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये । In the context where an affix has सन्वद्भावः (behaves as if it is the affix ‘सन्’) by 7-4-93, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

Example continued from 7-4-79

चि कमि + अ + त
= ची कमि + अ + त 7-4-94
= ची कम् + अ + त 6-4-51
= अट् ची कम् + अ + त 6-4-71, 1-1-46
= अचीकमत 1-3-3, 1-3-9

****** May 26th 2012 ******

592) वार्तिकम् (under 3-1-48) – कमेश्च्लेश्चङ् वक्तव्यः ।

When following the verbal root √कम् (कमुँ कान्तौ १. ५११), the affix ‘च्लि’ is substituted by ‘चङ्’। Note: In the काशिका this वार्तिकम् is worded as ‘कमेरुपसङ्ख्यानम्।’

उदाहरणम् – अचकमत derived from √कम् (कमुँ कान्तौ १. ५११). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

‘णिङ्’-अभावपक्षे – Now let us consider the case where the affix णिङ् (which is optional here by 3-1-31) is not applied.
कम् + लुँङ् 3-2-110
= कम् + ल् 1-3-2, 1-3-3, 1-3-9
= कम् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= कम् + च्लि + त 3-1-43
= कम् + चङ् + त By the above वार्तिकम् ‘कमेश्च्लेश्चङ् वक्तव्यः।’
= कम् + अ + त 1-3-3, 1-3-7, 1-3-9
= कम् कम् + अ + त 6-1-11
= क कम् + अ + त 7-4-60
= च कम् + अ + त 7-4-62
= अट् च कम् + अ + त 6-4-71, 1-1-46
= अचकमत 1-3-3, 1-3-9

593) परिभाषा – णिच्यच आदेशो न स्याद् द्वित्वे कर्तव्ये।
While reduplication is yet to be done, a substitution shall not be made in the place of a vowel when followed by the affix णिच्।
Note: This परिभाषा only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place.

उदाहरणम् – अनूनवत्/अनूनवत derived from √नु (णु स्तुतौ २. ३०). As per 6-1-65 णो नः, the beginning णकार: of the धातु: is replaced by a नकार:।

The विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
नु + णिच् 3-1-26
= नु इ 1-3-3, 1-3-7, 1-3-9.
Note: As per the परिभाषा above, 7-2-115 (and 6-1-78) have to wait until reduplication is done.
‘नु इ’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

नु इ + लुँङ् 3-2-110
= नु इ + ल् 1-3-2, 1-3-3, 1-3-9
= नु इ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= नु इ + ति 1-3-3, 1-3-9
= नु इ + त् 3-4-100
= नु इ + च्लि + त् 3-1-43
= नु इ + चङ् + त् 3-1-48
= नु इ + अ + त् 1-3-3, 1-3-7, 1-3-9
= नु नु इ + अ + त् 6-1-11
= नु नौ इ + अ + त् 7-2-115
= नु नाव् इ + अ + त् 6-1-78
= नु नव् इ + अ + त् 7-4-1
= नू नव् इ + अ + त् 7-4-94
= नू नव् + अ + त् 6-4-51
= अट् नूनव त् 6-4-71, 1-1-46
= अनूनवत् 1-3-3, 1-3-9

Similarly अनूनवत when a आत्मनेपदम् affix is used by 1-3-74.

594) 7-4-80 ओः पुयण्ज्यपरे ।

वृत्ति: सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः । The उकारः of a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix ‘सन्’, takes इकारः as a substitute, provided the अभ्यासः is followed by either –
i) a letter of the पवर्गः which itself is followed by the अवर्णः (अकारः or आकारः) or
ii) a यण् letter which itself is followed by the अवर्णः (अकारः or आकारः) or
iii) a जकारः which itself is followed by the अवर्णः (अकारः or आकारः)।

उदाहरणम् – अबीभवत्/अबीभवत derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

भू + णिच् 3-1-26
= भू इ 1-3-3, 1-3-7, 1-3-9.
Note: As per the परिभाषा – णिच्यच आदेशो न स्याद् द्वित्वे कर्तव्ये, 7-2-115 (and 6-1-78) have to wait until reduplication is done.
‘भू इ’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

भू इ + लुँङ् 3-2-110
= भू इ + ल् 1-3-2, 1-3-3, 1-3-9
= भू इ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= भू इ + ति 1-3-3, 1-3-9
= भू इ + त् 3-4-100
= भू इ + च्लि + त् 3-1-43
= भू इ + चङ् + त् 3-1-48
= भू इ + अ + त् 1-3-3, 1-3-7, 1-3-9
= भू भू इ + अ + त् 6-1-11
= भु भू इ + अ + त् 7-4-59
= बु भू इ + अ + त् 8-4-54
= बु भौ इ + अ + त् 7-2-115
= बु भाव् इ + अ + त् 6-1-78
= बु भव् इ + अ + त् 7-4-1
= बि भव् इ + अ + त् 7-4-80. Note: By 7-4-93 the operations on the अभ्यासः ‘बु’ are carried out as if the affix ‘सन्’ follows the अङ्गम्।
= बी भव् इ + अ + त् 7-4-94
= बी भव् + अ + त् 6-4-51
= अट् बीभव त् 6-4-71, 1-1-46
= अबीभवत् 1-3-3, 1-3-9

Note: In the absence of the परिभाषा – णिच्यच आदेशो न स्याद् द्वित्वे कर्तव्ये, we could have got the same form अबीभवत् without using 7-4-80. The fact that पाणिनिः has composed 7-4-80 gives us a hint as to the existence of the परिभाषा।

Similarly अबीभवत when a आत्मनेपदम् affix is used by 1-3-74.

उदाहरणम् – आटिटत् derived from √अट् (अटँ गतौ १. ३३२). विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

अट् + णिच् 3-1-26
= अट् + इ 1-3-3, 1-3-7, 1-3-9
= आट् + इ 7-2-116
= आटि । ‘आटि’ gets the धातु-सञ्ज्ञा by 3-1-32

आटि + लुँङ् 3-2-110
= आटि + ल् 1-3-2, 1-3-3, 1-3-9
= आटि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-87
= आटि + ति 1-3-3, 1-3-9
= आटि + त् 3-4-100
= आटि + च्लि + त् 3-1-43
= आटि + चङ् + त् 3-1-48
= आटि + अ + त् 1-3-3, 1-3-7, 1-3-9
= अटि + अ + त् 7-4-1
= अटिटि + अ + त् 6-1-11. Note: Since the multi-syllabic verbal root ‘अटि’ begins with a vowel, duplication is done for the second portion (‘टि’) containing a single vowel.
= अटि ट् + अ + त् 6-4-51
= आट् अटि ट् + अ + त् 6-4-72, 1-1-46
= आ अटि ट् + अ + त् 1-3-3, 1-3-9
= आटिटत् 6-1-90

595) 7-4-5 तिष्ठतेरित् ।

वृत्ति: उपधाया इदादेशः स्याच्चङ्परे णौ । When followed by the affix णिच् which itself is followed by the affix ‘चङ्’, the penultimate vowel of the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) takes इकारः as a substitute.

उदाहरणम् – अतिष्ठिपत्/अतिष्ठिपत derived from √स्था (ष्ठा गतिनिवृत्तौ १. १०७७). विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

ष्ठा गतिनिवृत्तौ १. १०७७ = स्था (6-1-64, ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’)।

स्था + णिच् 3-1-26
= स्था + इ 1-3-3, 1-3-7, 1-3-9
= स्था पुक् + इ 7-3-36, 1-1-46
= स्थाप् + इ 1-3-3, 1-3-9. Note: The उकार: in ‘पुक्’ is उच्चारणार्थ: (for pronunciation only.)
= स्थापि । ‘स्थापि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

स्थापि + लुँङ् 3-2-110
= स्थापि + ल् 1-3-2, 1-3-3, 1-3-9
= स्थापि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= स्थापि + ति 1-3-3, 1-3-9
= स्थापि + त् 3-4-100
= स्थापि + च्लि + त् 3-1-43
= स्थापि + चङ् + त् 3-1-48
= स्थापि + अ + त् 1-3-3, 1-3-7, 1-3-9
= स्थिपि + अ + त् 7-4-5
= स्थिप् स्थिपि + अ + त् 6-1-11
= थि स्थिपि + अ + त् 7-4-61
= ति स्थिपि + अ + त् 8-4-54
= ति स्थिप् + अ + त् 6-4-51
= अट् ति स्थिप् + अ + त् 6-4-71, 1-1-46
= अ ति स्थिप् + अ + त् 1-3-3, 1-3-9
= अ ति ष्थि प् + अ + त् 8-3-59
= अतिष्ठिपत् 8-4-41

Similarly अतिष्ठिपत when a आत्मनेपदम् affix is used by 1-3-74.

596) 7-4-7 उरृत् ।

वृत्ति: उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चङ्परे णौ । When followed by the affix णिच् which itself is to be followed by the affix ‘चङ्’, the penultimate ऋवर्णः (ऋकारः/ऌकारः/ ॠकारः) optionally takes ऋकारः as a substitute.

उदाहरणम् – अदीदृशत्/अददर्शत् derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३). विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

दृश् + णिच् 3-1-26
= दृशि 1-3-3, 1-3-7, 1-3-9. Note: 7-3-86 would apply here, but it is over-ruled by the अपवाद-सूत्रम् 7-4-7.
‘दृशि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

दृशि + लुँङ् 3-2-110
= दृशि + ल् 1-3-2, 1-3-3, 1-3-9
= दृशि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= दृशि + ति 1-3-3, 1-3-9
= दृशि + त् 3-4-100
= दृशि + च्लि + त् 3-1-43
= दृशि + चङ् + त् 3-1-48. Note: 7-4-7 replaces the penultimate ऋकारः (of ‘दृश्’) by a ऋकारः। This is to prevent 7-3-86 from applying.
= दृशि + अ + त् 1-3-3, 1-3-7, 1-3-9
= दृश् दृशि + अ + त् 6-1-11
= दर् श् दृशि + अ + त् 7-4-66, 1-1-51
= द दृशि + अ + त् 7-4-60
= दि दृशि + अ + त् 7-4-79. Note: By 7-4-93 the operations on the अभ्यासः ‘द’ are carried out as if the affix ‘सन्’ follows the अङ्गम्।
= दी दृशि + अ + त् 7-4-94
= दी दृश् + अ + त् 6-4-51
= अट् दी दृश त् 6-4-71, 1-1-46
= अदीदृशत् 1-3-3, 1-3-9

When the optional ऋकारादेशः (by 7-4-7) is not done the form is अददर्शत्।
दृश् + णिच् 3-1-26
= दृश् + इ 1-3-3, 1-3-7, 1-3-9
= दर्शि 7-3-86, 1-1-51. ‘दर्शि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

दर्शि + लुँङ् 3-2-110
= दर्शि + ल् 1-3-2, 1-3-3, 1-3-9
= दर्शि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= दर्शि + ति 1-3-3, 1-3-9
= दर्शि + त् 3-4-100
= दर्शि + च्लि + त् 3-1-43
= दर्शि + चङ् + त् 3-1-48
= दर्शि + अ + त् 1-3-3, 1-3-7, 1-3-9
= दर्श् दर्शि + अ + त् 6-1-11
= द दर्शि + अ + त् 7-4-60. Note: Here there is no सन्वद्भावः (by 7-4-93) because the vowel (the अकारः of ‘दर्शि’) following the अभ्यासः (‘द’) does not have लघु-सञ्ज्ञा। (It instead has the गुरु-सञ्ज्ञा by 1-4-11 संयोगे गुरु।) Hence 7-4-79 does not apply here.
= द दर्श् + अ + त् 6-4-51
= अट् द दर्श त् 6-4-71, 1-1-46
= अददर्शत् 1-3-3, 1-3-9

597) 7-4-97 ई च गणः ।

वृत्ति: गणयतेरभ्यासस्य ई स्याच्चङ्परे णौ चादत् । The ईकारः also (in addition to the अकारः) comes as a substitute in place of (the ending vowel of) the reduplicate (अभ्यासः) of the verbal root √गण (गण सङ्ख्याने १०. ३९१) when followed by the affix णिच् which itself is followed by the affix ‘चङ्’।

उदाहरणम् – अजीगणत्/अजीगणत or अजगणत्/अजगणत derived from √गण (गण सङ्ख्याने १०. ३९१). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः of ‘गण’ is not a अनुनासिक: and hence does not get the इत्-सञ्ज्ञा।

गण + णिच् 3-1-25
= गण् + णिच् 6-4-48. Note: As per 7-2-116, the णिच्-प्रत्यय: would do a वृद्धि: substitution in place of the अकार: of the अङ्गम् ‘गण्’। But this does not happen because as per 1-1-57, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is the णकार: and hence it cannot apply.
= गण् + इ 1-3-3, 1-3-7, 1-3-9
= गणि । ‘गणि’ gets धातु-सञ्ज्ञा by 3-1-32

गणि + लुँङ् 3-2-110
= गणि + ल् 1-3-2, 1-3-3, 1-3-9
= गणि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= गणि + ति 1-3-3, 1-3-9
= गणि + त् 3-4-100
= गणि + च्लि + त् 3-1-43
= गणि + चङ् + त् 3-1-48
= गणि + अ + त् 1-3-3, 1-3-7, 1-3-9
= गण् गणि + अ + त् 6-1-11
= ग गणि + अ + त् 7-4-60
= ज गणि + अ + त् 7-4-62. Note: 7-4-93 cannot apply here because the condition ‘अनग्लोपे’ is not satisfied.
= जी/ज गणि + अ + त् 7-4-97, 1-1-52
= जी/ज गण् + अ + त् 6-4-51
= अट् जी/ज गण् + अ + त् 6-4-71, 1-1-46
= अ जी/ज गण् + अ + त् 1-3-3, 1-3-9
= अजीगणत्/अजगणत्

Similarly अजीगणत/अजगणत when a आत्मनेपदम् affix is used by 1-3-74.

598) 1-1-48 एच इग्घ्रस्वादेशे

वृत्ति: आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । When a ह्रस्वः (short vowel) is to be substituted in place of a एच् letter (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’), the substitute should be a इक् letter (‘इ’, ‘उ’, ‘ऋ’, ‘ऌ’) only.

उदाहरणम् – अचूचुरत्/अचूचुरत derived from √चुर् (चुरँ स्तेये १०. १). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

चुर् + णिच् 3-1-25
= चुर् + इ 1-3-3, 1-3-7, 1-3-9
= चोरि 7-3-86. ‘चोरि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

चोरि + लुँङ् 3-2-110
= चोरि + ल् 1-3-2, 1-3-3, 1-3-9
= चोरि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= चोरि + ति 1-3-3, 1-3-9
= चोरि + त् 3-4-100
= चोरि + च्लि + त् 3-1-43
= चोरि + चङ् + त् 3-1-48
= चोरि + अ + त् 1-3-3, 1-3-7, 1-3-9
= चुरि + अ + त् 7-4-1, 1-1-48
= चुर् चुरि + अ + त् 6-1-11
= चु चुरि + अ + त् 7-4-60
= चू चुरि + अ + त् 7-4-94
= चू चुर् + अ + त् 6-4-51
= अट् चूचुरत् 6-4-71, 1-1-46
= अचूचुरत् 1-3-3, 1-3-9

Similarly अचूचुरत when a आत्मनेपदम् affix is used by 1-3-74.

599) 3-1-60 चिण् ते पदः ।

वृत्ति: पदश्च्लेश्चिण् स्यात्तशब्दे परे । When the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) follows, there is a substitution of ‘चिण्’ in place of ‘च्लि’ when following the verbal root √पद् (पदँ गतौ ४. ६५).

उदाहरणम् – अपादि derived from √पद् (पदँ गतौ ४. ६५). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

पद् + लुँङ् 3-2-110
= पद् + ल् 1-3-2, 1-3-3, 1-3-9
= पद् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= पद् + च्लि + त 3-1-43
= पद् + चिण् + त 3-1-60
= पद् + इ + त 1-3-3, 1-3-7, 1-3-9
= पाद् + इ + त 7-2-116

Example continued under 6-4-104

600) 6-4-104 चिणो लुक् ।

वृत्ति: चिणः परस्य तशब्दस्य लुक् स्यात् । When following the affix ‘चिण्’, the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term ‘त’ is elided.

Example continued from 3-1-60

पाद् + इ + त
= पाद् + इ 6-4-104, 1-1-61
= अट् पादि 6-4-71, 1-1-46
= अपादि 1-3-3, 1-3-9

****** June 9th 2012 ******

601) 3-1-61 दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ।

वृत्ति: एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे । When the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) follows, there is an optional substitution of ‘चिण्’ in place of ‘च्लि’ when following the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५), √जन् (जनीँ प्रादुर्भावे ४. ४४), √बुध् (बुधँ अवगमने ४. ६८), √पूर् (पूरीँ आप्यायने ४. ४६), √ताय् (तायृँ सन्तानपालनयोः १. ५६२) or √प्याय् (ओँप्यायीँ वृद्धौ १. ५६१).

उदाहरणम् – अजनि/अजनिष्ट derived from √जन् (जनीँ प्रादुर्भावे ४. ४४). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

चिण्-पक्षे
जन् + लुँङ् 3-2-110
= जन् + ल् 1-3-2, 1-3-3, 1-3-9
= जन् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= जन् + च्लि + त 3-1-43
= जन् + चिण् + त 3-1-61. Note: This चिण् substitution is optional.
= जन् + इ + त 1-3-3, 1-3-7, 1-3-9

Example continued under 7-3-35

602) 7-3-35 जनिवध्योश्च ।

वृत्ति: अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च । There is no वृद्धिः substitute in place of the penultimate vowel of √जन् (जनीँ प्रादुर्भावे ४. ४४) or √वध् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। Note: The substitute ‘वध’ (which comes in place of हन् by 2-4-43 लुङि च) is not being referred to in this सूत्रम्। The reason being ‘वध’ ends in a अकारः and hence due to 1-1-57, we cannot apply 7-2-116 anyway. There is no need for 7-3-35 in the case of ‘वध’। This सूत्रम् refers to a verbal root √वध् assumed to be in the भ्वादि-गणः।

Example continued from 3-1-61

जन् + इ + त Note: 7-3-35 stops 7-2-116
= जन् + इ 6-4-104, 1-1-61
= अट् जनि 6-4-71, 1-1-46
= अजनि 1-3-3, 1-3-9

‘चिण्’-अभावे
जन् + लुँङ् 3-2-110
= जन् + ल् 1-3-2, 1-3-3, 1-3-9
= जन् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= जन् + च्लि + त 3-1-43
= जन् + सिँच् + त 3-1-44
= जन् + स् + त 1-3-2, 1-3-3, 1-3-9
= जन् + इट् स् + त 7-2-35, 1-1-46
= जन् + इ स् + त 1-3-3, 1-3-9
= अट् जन् + इ स् + त 6-4-71, 1-1-46
= अ जन् + इ स् + त 1-3-3, 1-3-9
= अ जन् + इ ष् + त 8-3-59
= अजनिष्ट 8-4-41

603) 3-1-66 चिण् भावकर्मणोः ।

वृत्ति: च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे । There is a substitution of ‘चिण्’ in place of ‘च्लि’ when followed by the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)

उदाहरणम् – अभावि derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँङ्, भावे प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

भू + लुँङ् 3-2-110
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= भू + च्लि + त 3-1-43
= भू + चिण् + त 3-1-66
= भू + इ + त 1-3-3, 1-3-7, 1-3-9
= भू + इ 6-4-104, 1-1-61
= भौ + इ 7-2-115
= भावि 6-1-78
= अट् भावि 6-4-71, 1-1-46
= अभावि 1-3-3, 1-3-9

उदाहरणम् – अदायि derived from √दा (डुदाञ् दाने ३. १०). विवक्षा is लुँङ्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
दा + लुँङ् 3-2-110
= दा + ल् 1-3-2, 1-3-3, 1-3-9
= दा + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= दा + च्लि + त 3-1-43
= दा + चिण् + त 3-1-66
= दा + इ + त 1-3-3, 1-3-7, 1-3-9
= दा + इ 6-4-104, 1-1-61
= दा युक् + इ 7-3-33, 1-1-46
= दायि 1-3-3, 1-3-9. The उकार: in युक् is उच्चारणार्थ:।
= अट् दायि 6-4-71, 1-1-46
= अदायि 1-3-3, 1-3-9

604) 7-3-34 नोदात्तोपदेशस्य मान्तस्यानाचमेः ।

वृत्ति: उपधाया वृद्धिर्न स्याच्चिणि ञिति णिति कृति च । There is no वृद्धिः substitute in place of the penultimate vowel of a verbal root (with the exception of the verbal root √चम् (चमुँ अदने १. ५४०) with the उपसर्गः ‘आङ्’) which is उदात्तोपदेशः and ends in the letter ‘म्’ when followed by the affix चिण् or a कृत् affix which is either ञित् (has the letter ‘ञ्’ as a इत्) or णित् (has the letter ‘ण्’ as a इत्)।

उदाहरणम् – अशमि derived from √शम् (शमुँ उपशमे ४. ९८). विवक्षा is लुँङ्, भावे प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

शम् + लुँङ् 3-2-110
= शम् + ल् 1-3-2, 1-3-3, 1-3-9
= शम् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= शम् + च्लि + त 3-1-43
= शम् + चिण् + त 3-1-66
= शम् + इ + त 1-3-3, 1-3-7, 1-3-9. Note: 7-3-34 stops 7-2-116
= शम् + इ 6-4-104, 1-1-61
= अट् शमि 6-4-71, 1-1-46
= अशमि 1-3-3, 1-3-9

उदाहरणम् – अशमि/अशामि is a causative form derived from √शम् (शमुँ उपशमे ४. ९८). विवक्षा is लुँङ्, कर्मणि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
शम् + णिच् 3-1-26
= शाम् + णिच् 7-2-116
= शम् + णिच् 6-4-92. Note: √शम् is a मित् as per the गण-सूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च।
= शम् + इ 1-3-3, 1-3-7, 1-3-9
= शमि । ‘शमि’ gets धातु-सञ्ज्ञा by 3-1-32

शमि + लुँङ् 3-2-110
= शमि + ल् 1-3-2, 1-3-3, 1-3-9
= शमि + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= शमि + च्लि + त 3-1-43
= शमि + चिण् + त 3-1-66. Note: 3-1-48 does not apply here because of the condition ‘कर्तरि’
= शमि + इ + त 1-3-3, 1-3-7, 1-3-9
= शमि + इ 6-4-104, 1-1-61
= शमि/शामि + इ 6-4-93
= शम्/शाम् + इ 6-4-51
= अट् शमि/शामि 6-4-71, 1-1-46
= अशमि/अशामि 1-3-3, 1-3-9

605) 3-3-156 हेतुहेतुमतोर्लिङ् ।

वृत्ति: वा स्यात् । (भविष्यत्येवेष्यते) । The affix लिँङ् is optionally employed after a verbal root when a cause and its effect are to be expressed. (This सूत्रम् only applies in the future tense.) Note: In the case when the optional affix लिँङ् is not used, the affix लृँट् is used as per the सूत्रम् 3-3-13 लृट् शेषे च।

उदाहरणम् – कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति ।

606) 3-3-139 लिङ्‌निमित्ते लृङ् क्रियाऽतिपत्तौ ।

वृत्ति: हेतुहेतुमद्भावादि लिङिनमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । The affix लृँङ् is employed after a verbal root to denote a future action, provided the conditions – such as those stated in 3-3-156 हेतुहेतुमतोर्लिङ् – for using the affix लिँङ् are satisfied and non-completion of the action is to be expressed.
Note: The affix लृँङ् has to be used in both the antecedent and the consequent clauses.

उदाहरणम् – सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्। If there will be good rain (which clearly there will not be) then there will be plenty of food.

अभविष्यत् is derived from √भू (भू सत्तायाम् १. १). विवक्षा is लृँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

भू + लृँङ् 3-3-139
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= भू + ति 1-3-3, 1-3-9
= भू + त् 3-4-100
= भू + स्य + त् 3-1-33
= भू + इट् स्य + त् 7-2-35, 1-1-46
= भू + इस्य + त् 1-3-3, 1-3-9
= भो + इस्य + त् 7-3-84
= भविस्यत् 6-1-78
= अट् भविस्यत् 6-4-71, 1-1-46
= अभविस्यत् 1-3-3, 1-3-9
= अभविष्यत् 8-3-59

See conjugation table.

607) 3-3-140 भूते च ।

वृत्ति: (पूर्वसूत्रं संपूर्णमनुवर्तते।) हेतुहेतुमद्भावादिलिङिनमित्तं तत्र भूतार्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । (The अनुवृत्तिः of the entire prior सूत्रम् 3-3-139 लिङ्‌निमित्ते लृङ् क्रियाऽतिपत्तौ comes down into this सूत्रम्।) The affix लृँङ् is employed after a verbal root to also denote a past action, provided the conditions – such as those stated in 3-3-156 हेतुहेतुमतोर्लिङ् – for using the affix लिँङ् are satisfied and non-completion of the action is to be expressed.
Note: The affix लृँङ् has to be used in both the antecedent and the consequent clauses.

उदाहरणम् – सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्। If there had been good rain (which clearly there wasn’t) then there would have been plenty of food.

608) 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा ।

वृत्ति: इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

उदाहरणम् – पिपठिषति (optionally पठितुमिच्छति) is a desiderative form derived from √पठ् (पठँ व्यक्तायां वाचि १. ३८१). विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

पठ् + सन् 3-1-7
= पठ् + स 1-3-3, 1-3-9
= पठ् + इट् स 3-4-114, 7-2-35, 1-1-46
= पठ् + इस 1-3-3, 1-3-9

Example continued under 6-1-9

609) 6-1-9 सन्यङोः ।

वृत्तिः सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Example continued from 3-1-7
पठ् + इस
= पठ् पठ् + इस 6-1-9
= प पठ् + इस 7-4-60
= पि पठ् + इस 7-4-79
= पिपठिष 8-3-59
‘पिपठिष’ has धातु-सञ्ज्ञा by 3-1-32

Example continued under 1-3-62

610) 1-3-62 पूर्ववत् सनः ।

वृत्तिः सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । A सन्नन्त-धातुः (verbal root ending in the affix ‘सन्’) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

Example continued from 6-1-9
पिपठिष + लँट् 3-2-123
= पिपठिष + ल् 1-3-2, 1-3-3, 1-3-9
= पिपठिष + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-62, 1-3-78
= पिपठिष + ति 1-3-3, 1-3-9
= पिपठिष + शप् + ति 3-1-68
= पिपठिष + अ + ति 1-3-3, 1-3-8, 1-3-9
= पिपठिषति 6-1-97

611) 2-4-48 इङश्च ।

वृत्तिः इङो गमिः स्यात्सनि । When the affix सन् follows, the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) is replaced by ‘गम्’।

उदाहरणम् – अधिजिगांसते is a desiderative form derived from √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१). विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

अधि गम् + सन् 2-4-48, 3-1-7
= अधि गम् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35. 7-2-58 does not apply here because a आत्मनेपदम् affix is going to follow.

Example continued under 6-4-16

612) 6-4-16 अज्झनगमां सनि ।

वृत्तिः अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि । When the affix सन् beginning with a झल् letter follows, there is an elongation of a verbal root which ends in a vowel, as well as of the verbal root √हन् (हनँ हिंसागत्योः २. २) and √गम् (‘गम्’-आदेशः which comes in place of √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) by 2-4-48 इङश्च).
Note: In this सूत्रम् ‘गम्’ does not refer to √गम् (गमॢँ गतौ १. ११३७).

Example continued from 2-4-48
अधि गम् + स
= अधि गाम् + स 6-4-16
= अधि गाम्स् गाम्स 6-1-9
= अधि गा गाम्स 7-4-60
= अधि ग गाम्स 7-4-59
= अधि ज गाम्स 7-4-62
= अधि जि गाम्स 7-4-79
= अधिजिगांस 8-3-24

‘अधिजिगांस’ has धातु-सञ्ज्ञा by 3-1-32

अधिजिगांस + लँट् 3-2-123 = अधिजिगांसते 1-3-62, 1-3-12

613) 2-4-47 सनि च ।

वृत्तिः इणो गमिः स्यात्सनि न तु बोधने । When the affix सन् follows, the verbal root √इ (इण् गतौ २. ४०) is replaced by ‘गम्’ as long as the sense is not that of ‘comprehending.’

उदाहरणम् – जिगमिषति is a desiderative form derived from √इ (इण् गतौ २. ४०). विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

गम् + सन् 3-1-7, 2-4-47
= गम् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35, but the special rule 7-2-58 applies in the next step.
= गम् + इट् स 7-2-58, 1-1-46
= गम् + इस 1-3-3, 1-3-9
= गम् गम् + इस 6-1-9
= ग गम् + इस 7-4-60
= ज गम् + इस 7-4-62
= जि गम् + इस 7-4-79
= जिगमिष 8-3-59
‘जिगमिष’ has धातु-सञ्ज्ञा by 3-1-32

जिगमिष + लँट् 3-2-123 = जिगमिषति 1-3-62, 1-3-78

उदाहरणम् – प्रतीषिषति is a desiderative form derived from √इ (इण् गतौ २. ४०) with the उपसर्गः ‘प्रति’। विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
Note: The सूत्रम् 2-4-47 does not apply here because प्रति + √इ (इण् गतौ २. ४०) is used in the sense of comprehending.

प्रति इ + सन् 3-1-7, 1-4-59, 1-4-80
= प्रति इ + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35.
= प्रति ई स 6-4-16
= प्रति ई स स 6-1-9. Note: Since the multi-syllabic verbal root ‘ईस’ begins with a vowel, duplication is done for the second portion (‘स’) containing a single vowel.
= प्रति ई सि स 7-4-79
= प्रति ईषिष 8-3-59
‘ईषिष’ has धातु-सञ्ज्ञा by 3-1-32

प्रति ईषिष + लँट् 3-2-123 = प्रति ईषिषति 1-3-62, 1-3-78 = प्रतीषिषति 6-1-101

****** August 11th 2012 ******

614) 3-2-168 सनाशंसभिक्ष उः ।

वृत्तिः सन्नन्तेभ्यो धातुभ्य आशंसेर्भिक्षेश्च उः प्रत्ययो भवति तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु । The affix ‘उ’ is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः ‘आङ्’
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)

उदाहरणम् – जिगमिषुः derived from the सन्नन्त-धातुः ‘जिगमिष’।

जिगमिष + उ 3-2-168, ‘उ’ gets आर्धधातक-सञ्ज्ञा by 3-4-114
= जिगमिष् + उ 6-4-48 = जिगमिषु

Since the affix ‘उ’ has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, ‘जिगमिषु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। ‘जिगमिषु’ is an adjective which declines like ‘गुरु’ in the masculine, ‘धेनु’ in the feminine and ‘मधु’ in the neuter.

615) 3-3-102 अ प्रत्ययात्‌ ।

वृत्तिः प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । In order to form a feminine noun, the affix ‘अ’ is used following a derived verbal root (ending in an affix.) Note: Derived verbal roots are those which get the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।

Note: 3-3-102 is an exception to 3-3-94 स्त्रियां क्तिन्।

उदाहरणम् – जिगमिषा derived from the सन्नन्त-धातुः ‘जिगमिष’।

जिगमिष + अ 3-3-102, ‘अ’ gets आर्धधातक-सञ्ज्ञा by 3-4-114
= जिगमिष् + अ 6-4-48 = जिगमिष । Since the affix ‘अ’ has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, ‘जिगमिष’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

जिगमिष + टाप् 4-1-4
= जिगमिष + आ 1-3-3, 1-3-7, 1-3-9
= जिगमिषा 6-1-101. ‘जिगमिषा’ is a feminine noun which is declined like ‘रमा’।

616) 7-3-55 अभ्यासाच्च ।

वृत्ति: अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्। The हकार: of √हन् (हनँ हिंसागत्योः #२. २) takes a कवर्गादेश: (घकार:) when it follows a अभ्यास:।

उदाहरणम् – जिघांसति is a desiderative form derived from √हन् (हनँ हिंसागत्योः #२. २).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

हन् + सन् 3-1-7
= हन् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= हान् + स 6-4-16
= हान् स् हान्स 6-1-9
= झान् स् हान्स 7-4-62, 1-1-50
= झा हान्स 7-4-60
= झ हान्स 7-4-59
= झि हान्स 7-4-79
= झि घान्स 7-3-55
= झि घांस 8-3-24
= जिघांस 8-4-54, 1-1-50

‘जिघांस’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

जिघांस + लँट् 3-2-123 = जिघांसति 1-3-62, 1-3-78

617) 1-2-9 इको झल् ।

वृत्तिः इगन्ताज्झलादिः सन् कित् स्यात् । The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter.
Note: The affix सन् by itself is झलादिः but when it takes a ‘इट्’ augment that joins itself to the beginning of ‘सन्’ then the affix becomes ‘इस’ which is no longer झलादिः। So a झलादिः ‘सन्’ means the affix ‘सन्’ which is without the augment इट्।

उदाहरणम् – चिकीर्षति/चिकीर्षते is a desiderative form derived from √कृ (डुकृञ् करणे, # ८. १०).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

कृ + सन् 3-1-7
= कृ + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= कॄ + स 6-4-16. Note: The affix ‘स’ is a कित् here by 1-2-9. Hence 1-1-5 stops 7-3-84 from applying.
= किर् + स 7-1-100, 1-1-51
= किर् स् किर् स 6-1-9
= कि किर् स 7-4-60
= चि किर् स 7-4-62
= चि कीर् स 8-2-77
= चिकीर्ष 8-3-59

‘चिकीर्ष’ gets धातु-सञ्ज्ञा by 3-1-32
चिकीर्ष + लँट् 3-2-123 = चिकीर्षति 1-3-62, 1-3-78 or चिकीर्षते 1-3-62, 1-3-72

618) 7-3-57 सन्लिटोर्जेः ।

वृत्तिः जयतेः सन्लिण्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । The जकार: of the verbal root √जि (जि जये १. ६४२, जि अभिभवे १. १०९६) takes a कवर्गादेश: (गकार:) when it follows a अभ्यास: which has been caused by the affix सन् or लिँट्।

उदाहरणम् – जिगीषति is a desiderative form derived from √जि (जि जये १. ६४२, जि अभिभवे १. १०९६).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

जि + सन् 3-1-7
= जि + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= जी + स 6-4-16. Note: The affix ‘स’ is a कित् here by 1-2-9. Hence 1-1-5 stops 7-3-84 from applying.
= जीस् जीस 6-1-9
= जी जीस 7-4-60
= जि जीस 7-4-59
= जि गीस 7-3-57
= जिगीष 8-3-59
‘जिगीष’ gets धातु-सञ्ज्ञा by 3-1-32

जिगीष + लँट् 3-2-123 = जिगीषति 1-3-62, 1-3-78

619) 7-2-12 सनि ग्रहगुहोश्च ।

वृत्तिः ग्रहेर्गुहेरुगन्ताच्च सन इण्न स्यात् । The affix सन् does not get the augment इट्, when following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) or √गुह् (गुहूँ संवरणे १. १०४३) or any verbal root ending in a उक् letter.

उदाहरणम् – जिघृक्षति/जिघृक्षते is a desiderative form derived from √ग्रह् (ग्रहँ उपादाने ९. ७१).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

ग्रह् + सन् 3-1-7
= ग्रह् + स 1-3-3, 1-3-9. Note: 7-2-12 stops 7-2-35

Example continued under 1-2-8

620) 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च ।

वृत्तिः एभ्यः सन् क्त्वा च कितौ स्तः । The affix ‘क्त्वा’ as well as ‘सन्’ is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).

Example continued from 7-2-12

ग्रह् + स Note: By 1-2-8 the affix सन् is a कित् here. This allows 6-1-16 to apply in the next step.
= ग् ऋ अ ह् + स 6-1-16, 1-1-45
= गृह् + स 6-1-108. Note: By 1-2-8 the affix सन् is a कित् here. Hence 1-1-5 stops 7-3-86
= गृह् स् गृह् स 6-1-9
= गर् ह् स् गृह् स 7-4-66, 1-1-51
= जर् ह् स् गृह् स 7-4-62
= ज गृह् स 7-4-60
= जि गृह् स 7-4-79
= जि गृढ् स 8-2-31
= जि घृढ् स 8-2-37
= जि घृक् स 8-2-41
= जि घृक् ष 8-3-59
= जिघृक्ष । ‘जिघृक्ष’ gets धातु-सञ्ज्ञा by 3-1-32

जिघृक्ष + लँट् 3-2-123 = जिघृक्षति 1-3-62, 1-3-78 or जिघृक्षते 1-3-62, 1-3-72

621) 1-2-10 हलन्ताच्च ।

वृत्तिः इक्समीपाद्धलः परो झलादिः सन् कित् । The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a consonant adjoining a इक् letter.
Note: The affix सन् by itself is झलादिः but when it takes a ‘इट्’ augment that joins itself to the beginning of ‘सन्’ then the affix becomes ‘इस’ which is no longer झलादिः। So a झलादिः ‘सन्’ means the affix ‘सन्’ which is without the augment इट्।

उदाहरणम् – बुभुत्सते is a desiderative form derived from √बुध् (बुधँ अवगमने ४. ६८).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

बुध् + सन् 3-1-7
= बुध् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
Note: By 1-2-10 the affix सन् is a कित् here. Hence 1-1-5 stops 7-3-86
= बुध् स् बुध् स 6-1-9
= बु बुध् स 7-4-60
= बु भुध् स 8-2-37
= बुभुत्स 8-4-55
‘बुभुत्स’ gets धातु-सञ्ज्ञा by 3-1-32

बुभुत्स + लँट् 3-2-123 = बुभुत्सते 1-3-62, 1-3-12

622) 7-2-41 इट् सनि वा ।

वृत्तिः वृङ्वृञ्भ्यामॄदन्ताच्च सन इड्वा स्यात् । The affix सन् optionally takes the augment इट् when it follows the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार: (in उपदेशः।)

उदाहरणम् – तितीर्षति/तितरिषति/तितरीषति is a desiderative form derived from √तॄ (तॄ प्लवनतरणयोः १. ११२४).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

‘इट्’-अभावे
तॄ + सन् 3-1-7
= तॄ + स 1-3-3, 1-3-9. Note: By 7-2-41 the ‘इट्’-आगमः by 7-2-35 (which would have been completely prohibited by 7-2-12) is optional here. Let us first consider the case when the optional ‘इट्’-आगमः is not used.
Note: The affix ‘स’ is a कित् here by 1-2-9. Hence 1-1-5 stops 7-3-84 from applying.
= तिर् + स 7-1-100, 1-1-51
= तिर् स् तिर् स 6-1-9
= ति तिर् स 7-4-60
= ति तीर् स 8-2-77
= तितीर्ष 8-3-59
‘तितीर्ष’ gets धातु-सञ्ज्ञा by 3-1-32

Now let us consider the case when the optional ‘इट्’-आगमः is used.
‘इट्’-पक्षे
तॄ + सन् 3-1-7
= तॄ + स 1-3-3, 1-3-9
= तॄ + इट् स 7-2-41, 1-1-46
= तॄ + इस 1-3-3, 1-3-9. Note: 1-2-9 does not apply here because the affix ‘इस’ does not begin with a झल् letter.
= तर् + इस 7-3-84, 1-1-51
= तर् तर् + इस 6-1-9
= त तर् + इस 7-4-60
= ति तर् + इस 7-4-79
= तितरिष 8-3-59
‘तितरिष’ gets the धातु-सञ्ज्ञा by 3-1-32

Now finally let us consider the case when the optional ‘इट्’-आगमः is optionally elongated.
तॄ + सन् 3-1-7
= तॄ + स 1-3-3, 1-3-9
= तॄ + इट् स 7-2-41, 1-1-46
= तॄ + इस 1-3-3, 1-3-9. Note: 1-2-9 does not apply here because the affix ‘इस’ does not begin with a झल् letter.
= तॄ + ईस 7-2-38
= तर् + ईस 7-3-84, 1-1-51
= तर् तर् + ईस 6-1-9
= त तर् + ईस 7-4-60
= ति तर् + ईस 7-4-79
= तितरीष 8-3-59
‘तितरीष’ gets धातु-सञ्ज्ञा by 3-1-32

तितीर्ष/तितरिष/तितरीष + लँट् 3-2-123 = तितीर्षति/तितरिषति/तितरीषति 1-3-62, 1-3-78

623) 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् ।

वृत्तिः एषामच इस् स्यात्सादौ सनि । ‘इस्’ is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment ‘इट्’) –
i) √मी (मीञ् हिंसायाम् ९. ४, डुमिञ् प्रक्षेपणे ५. ४ – elongated to ‘मी’ by 6-4-16)
ii) √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६ – becomes ‘मा’ by 6-1-45)
iii) any verbal root having घु-सञ्ज्ञा (ref: 1-1-20)
iv) √रभ् (रभँ राभस्ये १. ११२९)
v) √लभ् (डुलभँष् प्राप्तौ १. ११३०)
vi) √शक् (शकँ विभाषितो मर्षणे ४. ८४, शकॢँ शक्तौ ५. १७)
vii) √पत् (पतॢँ गतौ १. ९७९) and
viii) √पद् (पदँ गतौ ४. ६५).

उदाहरणम् – दित्सति/दित्सते is a desiderative form derived from √दा (डुदाञ् दाने ३. १०).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
दा + सन् 3-1-7
= दा + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= दिस् + स 7-4-54
= दित् + स 7-4-49

Example continued under 7-4-58

624) 7-4-58 अत्र लोपोऽभ्यासस्य ।

वृत्तिः ‘सनि मीमा -’ इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात्। The reduplicate (अभ्यासः) is elided under the circumstances mentioned in the foregoing सूत्राणि 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् to 7-4-57 मुचोऽकर्मकस्य गुणो वा।

Example continued from 7-4-54
दित् + स
= दित् स् दित् स 6-1-9
= दित् स 7-4-58
‘दित्स’ gets धातु-सञ्ज्ञा by 3-1-32

दित्स + लँट् 3-2-123 = दित्सति 1-3-62, 1-3-78 or दित्सते 1-3-62, 1-3-72

उदाहरणम् – लिप्सते is a desiderative form derived from √लभ् (डुलभँष् प्राप्तौ १. ११३०).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
लभ् + सन् 3-1-7
= लभ् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= लिस् भ् + स 7-4-54
= लिस्भ् स् लिस्भ् स 6-1-9
= लिस्भ् स 7-4-58
= लिभ् स 8-2-29
= लिप्स 8-4-55
‘लिप्स’ gets धातु-सञ्ज्ञा by 3-1-32

लिप्स + लँट् 3-2-123 = लिप्सते 1-3-62, 1-3-12

625) 7-4-55 आप्ज्ञप्यृधामीत्‌
वृत्तिः एषामच ईत्स्यात्सादौ सनि । ‘ई’ is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment ‘इट्’) –
i) √आप् (आपॢँ व्याप्तौ ५. १६)
ii) √ज्ञप् (ज्ञा अवबोधने ९. ४३ (in the causative) , ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु मिच्च १०. ११८)
iii) √ऋध् (ऋधुँ वृद्धौ ४. १६०, ऋधुँ वृद्धौ ५. २७).

उदाहरणम – ईप्सति is a desiderative form derived from √आप् (आपॢँ व्याप्तौ ५. १६).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
आप् + सन् 3-1-7
= आप् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= ईप् + स 7-4-55
= ई प्स प्स 6-1-9
= ईप्स 7-4-58
‘ईप्स’ gets धातु-सञ्ज्ञा by 3-1-32

ईप्स + लँट् 3-2-123 = ईप्सति 1-3-62, 1-3-78

626) 1-2-26 रलो व्युपधाद्धलादेः संश्च
वृत्तिः इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । When used with the augment ‘इट्’, the affixes ‘क्त्वा’ and ‘सन्’ are optionally treated as ‘कित्’ (having ककारः as a इत्) when they follow a verbal root which begins with a consonant and ends in a रल् letter and has either a इवर्णः (इकारः/ईकारः) or a उवर्णः (उकारः/ऊकारः) as its penultimate letter.

उदाहरणम् – लिलिखिषति/लिलेखिषति is a desiderative form derived from √लिख् (लिखँ गत्यर्थः १. १७०, लिखँ अक्षरविन्यासे ६. ९२)
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

‘कित्’-पक्षे।
लिख् + सन् 3-1-7
= लिख् + स 1-3-3, 1-3-9
= लिख् + इट् स 7-2-35, 1-1-46
= लिख् + इस 1-3-3, 1-3-9. Note: By 1-2-26 सन् is a कित् optionally. Therefore 1-1-5 stops 7-3-86
= लिख् लिख् + इस 6-1-9
= लि लिख् + इस 7-4-60
= लिलिखिष 8-3-59

‘कित्’-अभावे
लिख् + सन् 3-1-7
= लिख् + स 1-3-3, 1-3-9
= लिख् + इट् स 7-2-35, 1-1-46
= लिख् + इस 1-3-3, 1-3-9. Note: By 1-2-26 सन् is a कित् optionally. Here we consider the case when it is not कित्।
= लेख् + इस 7-3-86
= लेख् लेख् + इस 6-1-9
= ले लेख् + इस 7-4-60
= लि लेख् + इस 7-4-59, 1-1-48
= लिलेखिष 8-3-59
‘लिलेखिष’ gets धातु-सञ्ज्ञा by 3-1-32

लिलिखिष/लिलेखिष + लँट् 3-2-123 = लिलिखिषति/लिलेखिषति 1-3-62, 1-3-78

627) 1-3-57 ज्ञाश्रुस्मृदृशां सनः
वृत्तिः सन्नन्तानामेषामात्मनेपदं स्यात् । A आत्मनेपदम् affix is used after a desiderative form of any of the following verbal roots – √ज्ञा (ज्ञा अवबोधने ९. ४३), √श्रु (श्रु श्रवणे १. १०९२), √स्मृ (स्मृ चिन्तायाम् १. १०८२) or √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

उदाहरणम् – दिदृक्षते is a desiderative form derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

दृश् + सन् 3-1-7
= दृश् + स 1-3-3, 1-3-9. Note 7-2-10 stops 7-2-35
Note: By 1-2-10 the affix सन् is a कित् here. Hence 1-1-5 stops 7-3-86
= दृश् स् दृश् स 6-1-9
= दर् श् स् दृश् स 7-4-66, 1-1-51
= द दृश् स 7-4-60
= दि दृश् स 7-4-79
= दि दृष् स 8-2-36
= दि दृक् स 8-2-41
= दिदृक्ष 8-3-59

‘दिदृक्ष’ gets धातु-सञ्ज्ञा by 3-1-32
दिदृक्ष + लँट् 3-2-123 = दिदृक्षते 1-3-57. Note: 1-3-57 is a अपवादः (exception) to 1-3-62

628) 7-2-74 स्मिपूङ्रञ्ज्वशां सनि
वृत्तिः स्मि पूङ् ऋ अञ्जू अश् एभ्यः सन इट् स्यात् । The affix सन् takes the augment इट् when it follows any of the following verbal roots – √स्मि (ष्मिङ् ईषद्धसने १. १०९९), √पू (पूङ् पवने १. ११२१), √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √अञ्ज् (अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु (व्यक्तिमर्षणकान्तिगतिषु) ७. २१) or √अश् (अशूँ व्याप्तौ सङ्घाते च ५. २०).

उदाहरणम् – अरिरिषति is a desiderative form derived from √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

ऋ + सन् 3-1-7
= ऋ + स 1-3-3, 1-3-9
= ऋ + इट् स 7-2-74, 1-1-46. Note: In the absence of 7-2-74 the augment इट् would not have been possible here because 7-2-10 would block 7-2-35.
= ऋ + इस 1-3-3, 1-3-9. Note: 1-2-9 does not apply here because the affix ‘इस’ does not begin with a झल् letter.
= अर् + इस 7-3-84, 1-1-51
= अ रिस् रिस 6-1-9
= अ रि रिस 7-4-60
= अरिरिष 8-3-59
‘अरिरिष’ gets धातु-सञ्ज्ञा by 3-1-32

अरिरिष + लँट् 3-2-123 = अरिरिषति 1-3-62, 1-3-78

629) 7-2-75 किरश्च पञ्चभ्यः
वृत्तिः कॄ गॄ दृङ् धृङ् प्रच्छ् एभ्यः सन इट् स्यात् । The affix सन् takes the augment इट् when it follows any of the following verbal roots √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५), √गॄ (गॄ निगरणे ६. १४६), √दृ (दृङ् आदरे ६. १४७), √धृ (धृङ् अवस्थाने ६. १४८) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).

उदाहरणम् – चिकरिषति is a desiderative form derived from √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५).

The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कॄ + सन् 3-1-7
= कॄ + स 1-3-3, 1-3-9
= कॄ + इट् स 7-2-75, 1-1-46. Note: In the absence of 7-2-75, the augment इट् would not have been possible here because 7-2-12 would block 7-2-35.
= कॄ + इस 1-3-3, 1-3-9. Note: 1-2-9 does not apply here because the affix ‘इस’ does not begin with a झल् letter.
= कॄ + कॄ + इस 6-1-9. Note: As per 1-1-59 we have to apply 6-1-9 before applying 7-3-84.
= कर् + कॄ + इस 7-4-66, 1-1-51
= चर् + कॄ + इस 7-4-62
= च + कॄ + इस 7-4-60
= चि + कॄ + इस 7-4-79
= चि + कर् + इस 7-3-84, 1-1-51
= चिकरिष 8-3-59
‘चिकरिष’ gets धातु-सञ्ज्ञा by 3-1-32

चिकरिष + लँट् 3-2-123 = चिकरिषति 1-3-62, 1-3-78

630) 3-1-5 गुप्तिज्किद्भ्यः सन्
वृत्तिः ‘गुपँ गोपने’, ‘तिजँ निशाने’, ‘कितँ निवासे’ एतेभ्यः सन् स्यात्। The affix सन् is employed after the verbal roots – √गुप् (गुपँ गोपने १. ११२५), √तिज् (तिजँ निशाने १. ११२६) and √कित् (कितँ निवासे रोगापनयने च १. ११४८).

The following वार्तिकानि specify the special meanings in which this affix सन् is used:
गुपेर्निन्दायाम् – The affix सन् is employed after the verbal root √गुप् (गुपँ गोपने १. ११२५) in the sense of ‘to censure/despise.’
तिजेः क्षमायाम् – The affix सन् is employed after the verbal root √तिज् (तिजँ निशाने १. ११२६) in the sense of ‘to endure/forbear.’
कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च – The affix सन् is employed after the verbal root √कित् (कितँ निवासे रोगापनयने च १. ११४८) in the sense of ‘to cure (a disease)’, ‘to restrain’, ‘to remove’, ‘to destroy’, ‘to doubt/suspect.’

उदाहरणम् – जुगुप्सते is a desiderative form derived from √गुप् (गुपँ गोपने १. ११२५).

The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
गुप् + सन् 3-1-5
= गुप् + स 1-3-3, 1-3-9. Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term ‘धातोः’। Therefore neither 7-2-35 nor 7-3-86 applies here.
= गुप् स् गुप् स 6-1-9
= जुप् स् गुप् स 7-4-62
= जु गुप् स 7-4-60
= जुगुप्स
‘जुगुप्स’ gets धातु-सञ्ज्ञा by 3-1-32

जुगुप्स + लँट् 3-2-123 = जुगुप्सते 1-3-62, 1-3-12

631) 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य
वृत्तिः ‘मानँ पूजायाम्’, ‘बधँ बन्धने’, ‘दानँ खण्डने’, ‘शानँ तेजने’ एतेभ्यः सन् स्यादभ्यासस्येकारस्य दीर्घश्च । The affix सन् is employed after the verbal roots – √मान् (मानँ पूजायाम् १. ११२७), √बध् (बधँ बन्धने १. ११२८), √दान् (दानँ खण्डने (अवखण्डने)१. ११४९) and √शान् (शानँ तेजने (अवतेजने)१. ११५०) – and the इकारः of the अभ्यासः is elongated.

Note: The पदच्छेदः of this सूत्रम् is मान्बधदान्शान्भ्यः, दीर्घः, च, आभ्यासस्य। आभ्यासस्य = अभ्यासस्य विकारस्य which here means अभ्यासस्येकारस्य (अभ्यासस्य + इकारस्य)।

The following वार्तिकानि specify the special meanings in which this affix सन् is used:
मानेर्जिज्ञासायाम् – The affix सन् is employed after the verbal root √मान् (मानँ पूजायाम् १. ११२७) in the sense of ‘to inquire/investigate.’
बधेश्चित्तविकारे – The affix सन् is employed after the verbal root √बध् (बधँ बन्धने १. ११२८) in the sense of ‘to be disgusted.’
दानेरार्जवे – The affix सन् is employed after the verbal root √दान् (दानँ खण्डने (अवखण्डने)१. ११४९) in the sense of ‘to straighten.’
शानेर्निशाने – The affix सन् is employed after the verbal root √शान् (शानँ तेजने (अवतेजने)१. ११५०) in the sense of ‘to sharpen.’

उदाहरणम् – मीमांसते is a desiderative form derived from √मान् (मानँ पूजायाम् १. ११२७)

The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
मान् + सन् 3-1-6
= मान् + स 1-3-3, 1-3-9. Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term ‘धातोः’। Therefore 7-2-35 does not apply here.
= मान् स् मान् स 6-1-9
= मा मान् स 7-4-60
= म मान् स 7-4-59
= मि मान् स 7-4-79
= मी मान् स 3-1-6
= मीमांस 8-3-24

‘मीमांस’ gets धातु-सञ्ज्ञा by 3-1-32

मीमांस + लँट् 3-2-123 = मीमांसते 1-3-62, 1-3-12

632) 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ्
वृत्तिः पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात् । The affix ‘यङ्’ is prescribed after a consonant-beginning mono-syllabic verbal root to denote an action done repeatedly or intensely.

उदाहरणम् – पुनः पुनर्भृशं वा भवति = बोभूयते – is a frequentative/intensive form derived from √भू (भू सत्तायाम् १. १).

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
भू + यङ् 3-1-22
= भू + य 1-3-3, 1-3-9. Note: The affix ‘यङ्’ is a ङित्। Hence 1-1-5 stops 7-3-84 from applying. Since the affix ‘यङ्’ does not begin with a वल् letter 7-2-35 does not apply here.
= भूय् भूय 6-1-9
= भू भूय 7-4-60
= भु भूय 7-4-59

Example continued under 7-4-82

633) 7-4-82 गुणो यङ्लुकोः
वृत्तिः अभ्यासस्य गुणो यङि यङ्लुकि च परतः । The (ending इक्) letter of a reduplicate (अभ्यासः) takes a गुणः substitute when followed by either the affix ‘यङ्’ or a लुक् elided affix ‘यङ्’। Note: As per the परिभाषा-सूत्रम् 1-1-3 इको गुणवृद्धी, the गुणः substitute prescribed by 7-4-82 applies only to a इक् letter. As per परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending (इक्) letter takes the गुणः substitute.

Example continued from 3-1-22

भु भूय
= भोभूय 7-4-82, 1-1-3, 1-1-52
= बोभूय 8-4-54

‘बोभूय’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
बोभूय + लँट् 3-2-123
= बोभूय + ल् 1-3-2, 1-3-3, 1-3-9
= बोभूय + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= बोभूय + ते 3-4-79
= बोभूय + शप् + ते 3-1-68
= बोभूय + अ + ते 1-3-3, 1-3-8, 1-3-9
= बोभूयते 6-1-97

634) 7-4-83 दीर्घोऽकितः
वृत्तिः अकितोऽभ्यासस्य दीर्घो यङ्यङ्लुकोः। The vowel of a reduplicate (अभ्यासः) is elongated when followed by either the affix ‘यङ्’ or a लुक् elided affix ‘यङ्’, as long as the reduplicate does not receive a कित् augment.

उदाहरणम् – पुनः पुनर्भृशं वा पचति = पापच्यते – is a frequentative/intensive form derived from √पच् (डुपचँष् पाके १. ११५१).

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
पच् + यङ् 3-1-22
= पच् + य 1-3-3, 1-3-9
= पच्य् पच्य 6-1-9
= प पच्य 7-4-60
= पा पच्य 7-4-83

‘पापच्य’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
पापच्य + लँट् 3-2-123 = पापच्य + त 3-4-78, 1-3-12 = पापच्यते

635) 7-4-84 नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्
वृत्तिः एषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः। When followed by either the affix ‘यङ्’ or a लुक् elided affix ‘यङ्’, a reduplicate (अभ्यासः) of the following verbal roots √वञ्च् (वन्चुँ गत्यर्थः १. २१६), √स्रंस् (स्रन्सुँ अवस्रंसने १. ८५७), √ध्वंस् (ध्वंसु अवस्रंसने १. ८५८), √भ्रंस् (भ्रंसुँ अवस्रंसने १. ८५९), √कस् (कसिँ गतिशासनयोः २. १४), √पत् (पतॢँ गतौ १. ९७९), √पद् (पदँ गतौ ४. ६५) and √स्कन्द् (स्कन्दिँर् गतिशोषणयोः १. ११३४) takes the augment ‘नीक्’।

उदाहरणम् – पुनः पुनर्भृशं वा स्रंसते = सनीस्रस्यते – is a frequentative/intensive form derived from √स्रंस् (स्रन्सुँ अवस्रंसने १. ८५७).

स्रन्स् + यङ् 3-1-22
= स्रन्स् + य 1-3-3, 1-3-9
= स्रस् + य 6-4-24
= स्रस्य् स्रस्य 6-1-9
= स स्रस्य 7-4-60
= स नीक् स्रस्य 7-4-84, 1-1-46

Note: 7-4-83 does not apply here because the कित् augment ‘नुक्’ has been added to the अभ्यासः।
= सनीस्रस्य 1-3-3, 1-3-9

‘सनीस्रस्य’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
सनीस्रस्य + लँट् 3-2-123 = सनीस्रस्य + त 3-4-78, 1-3-12 = सनीस्रस्यते

636) 7-4-85 नुगतोऽनुनासिकान्तस्य
वृत्तिः अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्याद्यङ्यङ्लुकोः । When followed by either the affix ‘यङ्’ or a लुक् elided affix ‘यङ्’, the reduplicate (अभ्यासः) takes the augment ‘नुक्’ provided the following conditions are satisfied :
i) the अभ्यासः belongs to a अङ्गम् ending in a nasal consonant and ii) the अभ्यासः ends in a अकारः।

Note: नुकानुस्वारो लक्ष्यते – The augment ‘नुक्’ prescribed in this section (from 7-4-85 to 7-4-87) stands for a अनुस्वारः।

उदाहरणम् – पुनः पुनर्भृशं वा रमते = रंरम्यते – is a frequentative/intensive form derived from √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९).

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
रम् + यङ् 3-1-22
= रम् + य 1-3-3, 1-3-9
= रम्य् रम्य 6-1-9
= र रम्य 7-4-60
= रंरम्य 7-4-85, 1-1-46. Note: नुकानुस्वारो लक्ष्यते।
Note: 7-4-83 does not apply here because the कित् augment ‘नुक्’ has been added to the अभ्यासः।

‘रंरम्य’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
रंरम्य + लँट् 3-2-123 = रंरम्य + त 3-4-78, 1-3-12 = रंरम्यते

637) 3-1-23 नित्यं कौटिल्ये गतौ
वृत्तिः गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । Following a verbal root used to denote motion, the affix ‘यङ्’ is prescribed only in the sense of crookedness (and not in the sense of repetition or intensity.)

उदाहरणम् – कुटिलं गच्छति = जंगम्यते/जङ्गम्यते – is derived from √गम् (गमॢँ गतौ १. ११३७) to denote crookedness (in motion.)

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
गम् + यङ् 3-1-23
= गम् + य 1-3-3, 1-3-9
= गम्य् गम्य 6-1-9
= जम्य् गम्य 7-4-62
= ज गम्य 7-4-60
= जंगम्य 7-4-85, 1-1-46. Note: नुकानुस्वारो लक्ष्यते।
Note: 7-4-83 does not apply here because the कित् augment ‘नुक्’ has been added to the अभ्यासः।

Example continued under the वार्तिकम् under 7-4-85

638) पदान्तवच्चेति वक्तव्यम् – वार्तिकम् under 7-4-85
वृत्तिः The augment अनुस्वारः prescribed in this section (from 7-4-85 to 7-4-87) should be treated as if it is at the end of a पदम्। Note: This allows 8-4-59 वा पदान्तस्य to apply.

Example continued from 3-1-23

जंगम्य
= जङ्गम्य/जंगम्य 8-4-59. Note: The वार्तिकम् under 7-4-85, पदान्तवच्चेति वक्तव्यम् lets us apply 8-4-59 here.

‘जङ्गम्य/जंगम्य’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
जङ्गम्य/जंगम्य + लँट् 3-2-123 = जङ्गम्य/जंगम्य + त 3-4-78, 1-3-12 = जङ्गम्यते/जंगम्यते

639) 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्
वृत्तिः एभ्यो धात्वर्थगर्हायामेव यङ् स्यात्। Following the verbal root √लुप् (लुपॢँ छेदने ६. १६७), √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √चर् (चरँ गत्यर्थ: १. ६४०), √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४) or √गॄ (गॄ निगरणे ६. १४६), the affix ‘यङ्’ is prescribed only in the sense of ‘contempt for action’ (and not in the sense of repetition or intensity.)

उदाहरणम् – गर्हितं दहति = दन्दह्यते/दंदह्यते – is derived from √दह् (दहँ भस्मीकरणे १. ११४६) in the sense of ‘contempt for action.’

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
दह् + यङ् 3-1-24
= दह् + य 1-3-3, 1-3-9
= दह्य् दह्य 6-1-9
= द दह्य 7-4-60

Example continued under 7-4-86

640) 7-4-86 जपजभदहदशभञ्जपशां च
वृत्तिः एषामभ्यासस्य नुक् स्याद्यङ्यङ्लुकोः। When followed by either the affix ‘यङ्’ or a लुक् elided affix ‘यङ्’, the reduplicate (अभ्यासः) of the following verbal roots √जप् (जपँ व्यक्तायां वाचि । जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४), √भञ्ज् (भञ्जोँ आमर्दने ७. १६) and √पश् (सौत्रो धातु:) takes the augment ‘नुक्’।

Example continued from 3-1-24
द दह्य
= दंदह्य 7-4-86, 1-1-46. Note: नुकानुस्वारो लक्ष्यते।
Note: 7-4-83 does not apply here because the कित् augment ‘नुक्’ has been added to the अभ्यासः।
= दन्दह्य/दंदह्य । 8-4-59. Note: वार्तिकम् under 7-4-85, पदान्तवच्चेति वक्तव्यम् lets us apply 8-4-59 here.

‘दन्दह्य/दंदह्य’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
दन्दह्य/दंदह्य + लँट् 3-2-123 = दन्दह्य/दंदह्य + त 3-4-78, 1-3-12 = दन्दह्यते/दंदह्यते

641) 7-4-90 रीगृदुपधस्य च
वृत्तिः ऋदुपधस्य धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः। When followed by either the affix ‘यङ्’ or a लुक् elided affix ‘यङ्’, the reduplicate (अभ्यासः) of a verbal root having a penultimate ऋकारः takes the augment ‘रीक्’।

उदाहरणम् – पुनः पुनर्भृशं वा वर्तते = वरीवृत्यते – is a frequentative/intensive form derived from √वृत् (वृतुँ वर्तने १. ८६२)

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
वृत् + यङ् 3-1-22
= वृत् + य 1-3-3, 1-3-9. Note: The affix ‘यङ्’ is a ङित्। Hence 1-1-5 stops 7-3-86 from applying.
= वृत्य् वृत्य 6-1-9
= वर् त्य् वृत्य 7-4-66, 1-1-51
= व वृत्य 7-4-60
= व रीक् वृत्य 7-4-90, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment ‘रीक्’ has been added to the अभ्यासः।
= वरीवृत्य 1-3-3, 1-3-9

‘वरीवृत्य’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
वरीवृत्य + लँट् 3-2-123 = वरीवृत्य + त 3-4-78, 1-3-12 = वरीवृत्यते

642) रीगृत्वत इति वक्तव्यम्। वार्तिकम् under 7-4-90
The augment ‘रीक्’ prescribed by 7-4-90 रीगृदुपधस्य च applies in the case of any verbal root which contains a ऋकारः (not necessarily in the penultimate position.)

उदाहरणम् – पुनः पुनर्भृशं वा पृच्छति = परीपृच्छ्यते – is a frequentative/intensive form derived from √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
प्रच्छ् + यङ् 3-1-22
= प्रच्छ् + य 1-3-3, 1-3-9. Note: The affix ‘यङ्’ is a ङित्। Hence 6-1-16 applies in the next step.
= प् ऋ अ च्छ् + य 6-1-16, 1-1-45
= पृच्छ् + य 6-1-108
= पृच्छ्य् पृच्छ्य 6-1-9
= पर् च्छ्य् पृच्छ्य 7-4-66, 1-1-51
= प पृच्छ्य 7-4-60
= प रीक् पृच्छ्य By the वार्तिकम् under 7-4-90 – रीगृत्वत इति वक्तव्यम्, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment ‘रीक्’ has been added to the अभ्यासः।
= परीपृच्छ्य 1-3-3, 1-3-9

‘परीपृच्छ्य’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
परीपृच्छ्य + लँट् 3-2-123 = परीपृच्छ्य + त 3-4-78, 1-3-12 = परीपृच्छ्यते

643) 6-4-49 यस्य हलः
वृत्तिः यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोप आर्धधातुके । When preceded by a consonant, the term ‘य’ takes लोपः when followed by a आर्धधातुकम् affix.
Note: As per the परिभाषा-सूत्रम् 1-1-54 आदेः परस्य only the beginning यकारः of the term ‘य’ takes लोपः।

उदाहरणम् – कुटिलं वव्राज = वाव्रजाञ्चक्रे – is a frequentative/intensive form derived from √व्रज् (व्रजँ गतौ १. २८६)

The विवक्षा is लिँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
व्रज् + यङ् 3-1-23
= व्रज् + य 1-3-3, 1-3-9
= व्रज्य् व्रज्य 6-1-9
= व व्रज्य 7-4-60
= वाव्रज्य 7-4-83
‘वाव्रज्य’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
वाव्रज्य + लिँट् 3-2-115
= वाव्रज्य + आम् + लिँट् – वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिटि। Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93
= वाव्रज् अ + आम् + लिँट् 6-4-49, 1-1-54
= वाव्रज् + आम् + लिँट् 6-4-48
= वाव्रजाम् 2-4-81. Now ‘वाव्रजाम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62
= वाव्रजाम् + सुँ 4-1-2
= वाव्रजाम् 2-4-81
= वाव्रजाम् + कृ + लिँट् 3-1-40
= वाव्रजाम् + कृ + त 1-3-12, 1-3-63
From here, following the usual steps (for deriving चक्रे) we get
= वाव्रजांचक्रे/वाव्रजाञ्चक्रे

644) 8-4-39 क्षुभ्नादिषु च
वृत्तिः णत्वं न । The नकारः in the terms listed in the क्षुभ्नादि-गणः (list of terms beginning with ‘क्षुभ्ना’) does not take णकारः as a substitute.

The list of words enumerated in the क्षुभ्नादि-गणः is not exhaustive. This गण: is what is called as an आकृति-गण: – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations. When we come across a term in accepted usage (शिष्ट-प्रयोगः) in which णत्वम् (णकारः substitution in place of a नकारः) should have taken place but has not, we should include such a term in the क्षुभ्नादि-गणः।

उदाहरणम् – पुनः पुनर्भृशं वा नृत्यति = नरीनृत्यते – is a frequentative/intensive form derived from √नृत् (नृतीँ गात्रविक्षेपे ४. १०)

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
नृत् + यङ् 3-1-22
= नृत् + य 1-3-3, 1-3-9. Note: The affix ‘यङ्’ is a ङित्। Hence 1-1-5 stops 7-3-86
= नृत्य् नृत्य 6-1-9
= नर् त्य् नृत्य 7-4-66, 1-1-51
= न नृत्य 7-4-60
= न रीक् नृत्य 7-4-90, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment ‘रीक्’ has been added to the अभ्यासः।
= न री नृत्य 1-3-3, 1-3-9
= नरीनृत्य 8-4-39 stops 8-4-2

‘नरीनृत्य’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
नरीनृत्य + लँट् 3-2-123 = नरीनृत्य + त 3-4-78, 1-3-12 = नरीनृत्यते

645) 7-4-27 रीङ् ऋतः
वृत्तिः अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः । A अङ्गम् ending in a ऋकारः takes the substitute ‘रीङ्’ when followed by the affix ‘च्वि’ or when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा। Note: As per the परिभाषा-सूत्रम् 1-1-53 only the ending ऋकारः of the अङ्गम् is replaced by ‘री’।

उदाहरणम् – पुनः पुनर्भृशं वा करोति = चेक्रीयते – is a frequentative/intensive form derived from √कृ (डुकृञ् करणे, # ८. १०).

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कृ + यङ् 3-1-22
= कृ + य 1-3-3, 1-3-9. Note: The affix ‘यङ्’ is a ङित्। Hence 1-1-5 stops 7-3-84 from applying.
= क् रीङ् + य 7-4-27, 1-1-53
= क्री + य 1-3-3, 1-3-9
= क्रीय् क्रीय 6-1-9
= च्रीय् क्रीय 7-4-62
= ची क्रीय 7-4-60
= चि क्रीय 7-4-59
= चेक्रीय 7-4-82

‘चेक्रीय’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
चेक्रीय + लँट् 3-2-123 = चेक्रीय + त 3-4-78, 1-3-12 = चेक्रीयते

646) 6-4-43 ये विभाषा
वृत्तिः जनसनखनामात्वं वा यादौ क्ङिति । When followed by a कित् or ङित् affix beginning with a यकारः, a अङ्गम् consisting of the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४, जनँ जनने ३. २५), √सन् (षणँ सम्भक्तौ १. ५३५, षणुँ दाने ८. २) or √खन् (खनुँ अवदारणे १. १०२०) optionally takes आकारः as the substitute. Note: As per the परिभाषा-सूत्रम् 1-1-52 only the ending letter of the अङ्गम् is replaced by a आकारः।

उदाहरणम् – पुनः पुनर्भृशं वा जायते = जाजायते/जंजन्यते/जञ्जन्यते – is a frequentative/intensive form derived from √जन् (जनीँ प्रादुर्भावे ४. ४४, जनँ जनने ३. २५).

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
जन् + यङ् 3-1-22
= जन् + य 1-3-3, 1-3-9
= ज आ + य 6-4-43, 1-1-52
= जा + य 6-1-101
= जाय् जाय 6-1-9
= जा जाय 7-4-60
= ज जाय 7-4-59
= जा जाय 7-4-83
= जाजाय
‘जाजाय’ gets धातु-सञ्ज्ञा by 3-1-32

When the optional आकारादेशः is not done
जन् + यङ् 3-1-22
= जन् + य 1-3-3, 1-3-9
= जन्य् जन्य 6-1-9
= ज जन्य 7-4-60
= जंजन्य 7-4-85, 1-1-46. Note: नुकानुस्वारो लक्ष्यते।
Note: 7-4-83 does not apply here because the कित् augment ‘नुक्’ has been added to the अभ्यासः।
= जंजन्य/जञ्जन्य । 8-4-59. Note: वार्तिकम् under 7-4-85, पदान्तवच्चेति वक्तव्यम् lets us apply 8-4-59 here.

‘जंजन्य/जञ्जन्य’ gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix ‘यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
जाजाय/जंजन्य/जञ्जन्य + लँट् 3-2-123 = जाजाय/जंजन्य/जञ्जन्य + त 1-3-12 = जाजायते/जंजन्यते/जञ्जन्यते

647) वार्तिकम् (under 3-1-134) – अज्विधिः सर्वधातुभ्यः।
The affix ‘अच्’ may be used after any verbal root (to denote the agent/doer of the action.)

उदाहरणम् – लोलुवः derived from the verbal root √लू (लूञ् छेदने ९. १६).

लू + यङ् 3-1-22. Note: ‘लू + यङ्’ gets the धातु-सञ्ज्ञा by 3-1-32
= लू + यङ् + अच् – वार्तिकम् (under 3-1-134) – अज्विधिः सर्वधातुभ्यः।

Example continued under 2-4-74

648) 2-4-74 यङोऽचि च
वृत्तिः यङोऽचि प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् । The affix यङ् takes the लुक् elision when followed by the affix ‘अच्’। The use of च in the सूत्रम् indicates that the affix ‘यङ्’ takes the लुक् elision variously (irregularly) even when not followed by the affix ‘अच्’।
Note: There is no change in meaning caused by this लुक् elision of the affix ‘यङ्’। Both ‘यङ्’ and ‘यङ्-लुक्’ convey the same meaning.
Note: The term ‘अच्’ used in this सूत्रम् 2-4-74 refers to the affix ‘अच्’ and not the प्रत्याहारः ‘अच्’ (vowel.)
Note: As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire affix ‘यङ्’ is elided.

Example continued from the वार्तिकम् (under 3-1-134) – अज्विधिः सर्वधातुभ्यः।

लू + यङ् + अच्
= लू + अच् 2-4-74, 1-1-61
= लू + अ 1-3-3, 1-3-9
= लू लू + अ 6-1-9 with the help of 1-1-62
= लु लू + अ 7-4-59
= लो लू + अ 7-4-82, 1-1-3, 1-1-52

Example continued under 1-1-4

649) 1-1-4 न धातुलोप आर्धधातुके
वृत्तिः धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः । A गुणः or वृद्धिः substitute (which would have otherwise taken place) is not allowed for a इक् letter when followed by a आर्धधातुक-प्रत्ययः which is the cause of elision of a portion of the verbal root.

Example continued from 2-4-74

लोलू + अ Note: 1-1-4 stops the गुणादेशः which would have been done by 7-3-84
= लोल् उवँङ् + अ 6-4-77, 1-1-53
= लोल् उव् + अ 1-3-2, 1-3-3, 1-3-9
= लोलुव

Since the affix ‘अच्’ has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, ‘लोलुव’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
लोलुव + सुँ 4-1-2
= लोलुव + स् 1-3-2, 1-3-9
= लोलुवः 8-2-66, 8-3-15

650) गणसूत्रम् – चर्करीतं च
वृत्तिः यङ्लुगन्तमप्यादादिकं परस्मैपदि चेत्यर्थः । A धातुः ending in यङ्-लुक् is also considered to belong to the अदादि-गणः and takes परस्मैपदम् affixes only (in कर्तरि प्रयोगः।)

Note: चर्करीतम् is an ancient name for a धातुः ending in यङ्-लुक्।

उदाहरणम् – पुनः पुनर्भृशं वा भवति = बोभवीति/बोभोति – is a frequentative/intensive form derived from √भू (भू सत्तायाम् १. १).

The विवक्षा is लँट्, कर्तरि, यङ्लुगन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
भू + यङ् 3-1-22
= भू 2-4-74, 1-1-61
= भू भू 6-1-9 with the help of 1-1-62
= भु भू 7-4-59
= भोभू 7-4-82, 1-1-3, 1-1-52
= बोभू 8-4-54

‘बोभू’ gets the धातु-सञ्ज्ञा by 3-1-32 with the help of the परिभाषा ‘एकदेशविकृतमनन्यवत्’ – A thing is called or taken as that very thing although it is lacking in a part.
Alternately, terms ending in यङ्-लुक् get the धातु-सञ्ज्ञा on the basis of the fact that the गणसूत्रम् – चर्करीतं च is placed in the धातु-पाठः (in the अदादि-गणः)। Hence ‘बोभू’ gets the धातु-सञ्ज्ञा।

बोभू + लँट् 3-2-123
= बोभू + ल् 1-3-2, 1-3-3, 1-3-9
= बोभू + तिप् 3-4-78, परस्मैपदम् is used as per the गणसूत्रम् ‘चर्करीतं च।’
= बोभू + ति 1-3-3, 1-3-9
= बोभू + शप् + ति 3-1-68. Note: As per the गणसूत्रम् ‘चर्करीतं च’ the धातुः ‘बोभू’ is considered to belong to the अदादि-गणः। This allows 2-4-72 to apply in the next step.
= बोभू + ति 2-4-72

Example continued under 7-3-94

651) 7-3-94 यङो वा
वृत्तिः यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्येड् वा स्यात् । When preceded by the verbal root ending in the affix ‘यङ्’ which has taken the लुक् elision, a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, optionally gets the augment ईट्।
Note: This सूत्रम् cannot apply when there is no लुक् elision of the affix ‘यङ्’ because in that case only आत्मनेपदम् is used (as per 1-3-12) and there is no आत्मनेपदम् affix which is हलादि-पित्-सार्वधातुकम्।

Example continued from 2-4-74, गणसूत्रम् ‘चर्करीतं च।’

Let us consider the case when the augment ईट् is taken optionally.
बोभू + ति
= बोभू + ईट् ति 7-3-94, 1-1-46
= बोभू + ई ति 1-3-3, 1-3-9.
= बोभो + ईति 7-3-84. Note: 7-3-88 भूसुवोस्तिङि should have blocked 7-3-84 here. But the fact that पाणिनिः has given बोभूतु (ref : 7-4-65 …बोभूतुतेतिक्ते…) as a special form to be used छन्दसि (in the Vedas) only, tells us that 7-3-88 does not apply in the case of a यङ्-लुक् form used in classical Sanskrit.
= बोभवीति । 6-1-78

When the optional augment ईट् is not taken, the form is बोभोति।
बोभू + ति
= बोभोति 7-3-84

उदाहरणम् – पुनः पुनर्भृशं वा भवन्ति = बोभुवति – is a frequentative/intensive form derived from √भू (भू सत्तायाम् १. १).

बोभुवति is derived from the यङ्लुगन्त-धातुः ‘बोभू’।

The विवक्षा is लँट्, कर्तरि, यङ्लुगन्त-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

बोभू + लँट् 3-2-123
= बोभू + ल् 1-3-2, 1-3-3, 1-3-9
= बोभू + झि 3-4-78, परस्मैपदम् is used as per the गणसूत्रम् ‘चर्करीतं च।’
= बोभू + शप् + झि 3-1-68. Note: As per the गणसूत्रम् ‘चर्करीतं च’ the धातुः ‘बोभू’ is considered to belong to the अदादि-गणः। This allows 2-4-72 to apply in the next step.
= बोभू + झि 2-4-72
= बोभू + अति 7-1-4, 6-1-5
= बोभ् उवँङ् + अति 6-4-77, 1-1-53
= बोभ् उव् + अति 1-3-2, 1-3-3, 1-3-9
= बोभुवति

652) 7-4-91 रुग्रिकौ च लुकि
वृत्तिः ऋदुपधस्य धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि । When followed by a लुक् elided affix ‘यङ्’, the reduplicate (अभ्यासः) of a verbal root having a penultimate ऋकारः takes the augments ‘रुक्’ and ‘रिक्’ also in addition to ‘रीक्’।

उदाहरणम् – पुनः पुनर्भृशं वा वर्तते = वर्वर्ति/वरिवर्ति/वरीवर्ति – is a frequentative/intensive form derived from √वृत् (वृतुँ वर्तने १. ८६२)

The विवक्षा is लँट्, कर्तरि, यङ्लुगन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
वृत् + यङ् 3-1-22
= वृत् 2-4-74, 1-1-61
= वृत् वृत् 6-1-9 with the help of 1-1-62
= वर् त् वृत् 7-4-66, 1-1-51
= व वृत् 7-4-60

Let us first consider the case when the optional ‘रुक्’ augment applies by 7-4-91
= व रुक् वृत् 7-4-91, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment ‘रुक्’ has been added to the अभ्यासः।
= व र् वृत् 1-3-3, 1-3-9. Note: The उकारः in ‘रुक्’ is उच्चारणार्थः।
= वर्वृत् ।

Next let us consider the case when the optional ‘रिक्’ augment applies by 7-4-91
व वृत्
= व रिक् वृत् 7-4-91, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment ‘रिक्’ has been added to the अभ्यासः।
= व रि वृत् 1-3-3, 1-3-9
= वरिवृत् ।

Lastly let us consider the case when the optional ‘रीक्’ augment applies by 7-4-91
व वृत्
= व रीक् वृत् 7-4-91, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment ‘रीक्’ has been added to the अभ्यासः।
= व री वृत् 1-3-3, 1-3-9
= वरीवृत् ।

‘वर्वृत्/वरिवृत्/वरीवृत्’ gets the धातु-सञ्ज्ञा by 3-1-32 with the help of the परिभाषा ‘एकदेशविकृतमनन्यवत्’ – A thing is called or taken as that very thing although it is lacking in a part.
Alternately, terms ending in यङ्-लुक् get the धातु-सञ्ज्ञा on the basis of the fact that the गणसूत्रम् – चर्करीतं च is placed in the धातु-पाठः (in the अदादि-गणः)।

वर्वृत्/वरिवृत्/वरीवृत् + लँट् 3-2-123
= वर्वृत्/वरिवृत्/वरीवृत् + ल् 1-3-2, 1-3-3, 1-3-9
= वर्वृत्/वरिवृत्/वरीवृत् + तिप् 3-4-78, परस्मैपदम् is used as per the गणसूत्रम् ‘चर्करीतं च।’
= वर्वृत्/वरिवृत्/वरीवृत् + ति 1-3-3, 1-3-9
= वर्वृत्/वरिवृत्/वरीवृत् + शप् + ति 3-1-68. Note: As per the गणसूत्रम् ‘चर्करीतं च’ the धातुः ‘वर्वृत्/वरिवृत्/वरीवृत्’ is considered to belong to अदादि-गणः। This allows 2-4-72 to apply in the next step.
= वर्वृत्/वरिवृत्/वरीवृत् + ति 2-4-72

‘ईट्’-अभावपक्षे।
= वर्वर् त्/वरिवर् त्/वरीवर् त् + ति 7-3-86, 1-1-51
= वर्वर्त्ति/वरिवर्त्ति/वरीवर्त्ति or वर्वर्ति/वरिवर्ति/वरीवर्ति 8-4-65

‘ईट्’-पक्षे by 7-3-94
= वर्वृत्/वरिवृत्/वरीवृत् + ईट् ति 7-3-94, 1-1-46
= वर्वृत्/वरिवृत्/वरीवृत् + ई ति 1-3-3, 1-3-9. Note: 7-3-87 stops 7-3-86
= वर्वृतीति/वरिवृतीति/वरीवृतीति

653) 7-4-92 ऋतश्च
वृत्तिः ऋदन्ताद्धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि। When followed by a लुक् elided affix ‘यङ्’, the reduplicate (अभ्यासः) of a verbal root ending in a ऋकारः takes the augments ‘रुक्’ and ‘रिक्’ also in addition to ‘रीक्’।

उदाहरणम् – पुनः पुनर्भृशं वा करोति = चर्कर्ति/चरिकर्ति/चरीकर्ति – is a frequentative/intensive form derived from √कृ (डुकृञ् करणे, # ८. १०).

The विवक्षा is लँट्, कर्तरि, यङ्लुगन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कृ + यङ् 3-1-22
= कृ 2-4-74, 1-1-61
= कृ कृ 6-1-9 with the help of 1-1-62
= कर् कृ 7-4-66, 1-1-51
= चर् कृ 7-4-62
= च कृ 7-4-60

Now, let us consider the case when the optional ‘रुक्’ augment applies by 7-4-92
= च रुक् कृ 7-4-92, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment ‘रुक्’ has been added to the अभ्यासः।
= च र् कृ 1-3-3, 1-3-9. Note: The उकारः in ‘रुक्’ is उच्चारणार्थः।
= चर्कृ ।

Now let us consider the case when the optional ‘रिक्’ augment applies by 7-4-92
च कृ
= च रिक् कृ 7-4-92, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment ‘रिक्’ has been added to the अभ्यासः।
= चरिकृ 1-3-3, 1-3-9

Now let us consider the case when the optional ‘रीक्’ augment applies by 7-4-92
च कृ
= च रीक् कृ 7-4-92, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment ‘रीक्’ has been added to the अभ्यासः।
= चरीकृ 1-3-3, 1-3-9

‘चर्कृ/चरिकृ/चरीकृ’ gets the धातु-सञ्ज्ञा by 3-1-32 with the help of the परिभाषा ‘एकदेशविकृतमनन्यवत्’ – A thing is called or taken as that very thing although it is lacking in a part.
Alternately, terms ending in यङ्-लुक् get the धातु-सञ्ज्ञा on the basis of the fact that the गणसूत्रम् – चर्करीतं च is placed in the धातु-पाठः (in the अदादि-गणः)।

चर्कृ/चरिकृ/चरीकृ + लँट् 3-2-123= चर्कृ/चरिकृ/चरीकृ + तिप् 3-4-78, परस्मैपदम् is used as per the गणसूत्रम् ‘चर्करीतं च।’
= चर्कर्ति/चरिकर्ति/चरीकर्ति or optionally चर्करीति/चरिकरीति/चरीकरीति by 7-3-94

654) 3-1-8 सुप आत्मनः क्यच्
वृत्तिः इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । The affix क्यच् is optionally employed, in the sense of wishing, after a पदम् which ends in a सुँप् affix and denotes the object of one’s own wish.
Note: Why has the ककार: been used as a इत् in क्यच्? Consider the सूत्रम् 1-4-15 नः क्ये। If the affix क्यच् were not to have ककारः as a इत्, 1-4-15 would have applied only in the case of the affix क्यङ् and not क्यच्। This would have been undesirable. Hence पाणिनिः has used ककारः as इत् in the affix क्यच्। Now 1-4-15 applies in the case of both क्यच् and क्यङ्।
Why has the चकार: been used as a इत् in क्यच्? If the affix क्यच् were not to have चकारः as a इत्, then it would have been just ‘क्य’ and as per the the परिभाषा ‘एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य’, 1-4-15 would have applied only in the case of this affix and not क्यङ्। This would have been undesirable also. Hence पाणिनिः has used चकारः as इत् in the affix क्यच् in order to enable 1-4-15 to apply in the case of both क्यच् and क्यङ्।
Note: In the optional case when the affix क्यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – आत्मनः पुत्रमिच्छति = पुत्रीयति।

The नाम-धातुः ‘पुत्रीय’ is derived as follows:
पुत्र + अम् 4-1-2
= पुत्र + अम् + क्यच् 3-1-8
= पुत्र + अम् + य 1-3-8, 1-3-3, 1-3-9

Example continued under 2-4-71

655) 2-4-71 सुपो धातुप्रातिपदिकयोः
वृत्तिः एतयोरवयवस्य सुपो लुक्। A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Example continued from 3-1-8
पुत्र + अम् + य । ‘पुत्र + अम् + य’ gets धातु-सञ्ज्ञा by 3-1-32
= पुत्र + य 2-4-71, 1-1-61

Example continued under 7-4-33

656) 7-4-33 क्यचि च
वृत्तिः अवर्णस्य ईः । A ईकारः is substituted in place of a final अवर्णः (अकारः/आकारः) of a अङ्गम् when followed by the affix क्यच्।
Note: This सूत्रम् is a अपवादः (exception) to 7-4-25.

Example continued from 2-4-71
पुत्र + य
= पुत्री + य 7-4-33, 1-1-52

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
पुत्रीय + लँट् 3-2-123
= पुत्रीय + ल् 1-3-2, 1-3-3, 1-3-9
= पुत्रीय + तिप् 3-4-78, 1-3-78
= पुत्रीय + ति 1-3-3, 1-3-9
= पुत्रीय + शप् + ति 3-1-68
= पुत्रीय + अ + ति 1-3-8, 1-3-3, 1-3-9
= पुत्रीयति 6-1-97

657) 1-4-15 नः क्ये
वृत्तिः क्यचि क्यङि च नान्तमेव पदं नान्यत् । When the affix क्यच् or क्यङ् follows, only a term ending in a नकारः gets the designation पदम्।
Note: This is a नियम-सूत्रम् which restricts the scope of 1-4-14.

उदाहरणम् – आत्मनो राजानमिच्छति = राजीयति।

The नाम-धातुः ‘राजीय’ is derived as follows:
राजन् + अम् 4-1-2
= राजन् + अम् + क्यच् 3-1-8
= राजन् + अम् + य 1-3-8, 1-3-3, 1-3-9. ‘राजन् + अम् + य’ gets धातु-सञ्ज्ञा by 3-1-32
= राजन् + य 2-4-71, 1-1-61. Now ‘राजन्’ gets पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62. Note: 1-4-15 does not limit 1-4-14 here.
= राज + य 8-2-7
= राजी + य 7-4-33, 1-1-52. Note: As per 8-2-1 पूर्वत्रासिद्धम्, the नकार-लोपः (done by 8-2-7 नलोपः प्रातिपदिकान्तस्य in the prior step) to arrive at the form ‘राज’ should not be visible to any prior rule (in the अष्टाध्यायी)। But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and the नकार-लोपः (done by 8-2-7) is visible to 7-4-33 because the operation prescribed by 7-4-33 does not come under any of the categories listed in 8-2-2.

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
राजीय + लँट् 3-2-123 = राजीयति 1-3-78

उदाहरणम् – आत्मनस्तप इच्छति = तपस्यति।
तपस् + अम् 4-1-2
= तपस् + अम् + क्यच् 3-1-8
= तपस् + अम् + य 1-3-8, 1-3-3, 1-3-9. ‘तपस् + अम् + य’ gets धातु-सञ्ज्ञा by 3-1-32
= तपस् + य 2-4-71, 1-1-61. Now ‘तपस्’ does not get पद-सञ्ज्ञा because 1-4-15 limits 1-4-14 here. Therefore 8-2-66 cannot apply.

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
तपस्य + लँट् 3-2-123 = तपस्यति 1-3-78

उदाहरणम् – आत्मनो वाचमिच्छति = वाच्यति।
वाच् + अम् 4-1-2
= वाच् + अम् + क्यच् 3-1-8
= वाच् + अम् + य 1-3-8, 1-3-3, 1-3-9. ‘वाच् + अम् + य’ gets धातु-सञ्ज्ञा by 3-1-32
= वाच् + य 2-4-71, 1-1-61. Now ‘वाच्’ does not get पद-सञ्ज्ञा because 1-4-15 limits 1-4-14 here. Therefore 8-2-30 cannot apply.

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
वाच्य + लँट् 3-2-123 = वाच्यति 1-3-78

658) 6-4-50 क्यस्य विभाषा
वृत्तिः हलः परयोः क्‍यच्‍क्‍यङोर्लोपो वार्धधातुके । When preceded by a consonant, the affix ‘क्य’ (क्यच् or क्यङ्) takes लोपः optionally when followed by a आर्धधातुकम् affix.
Note: As per the परिभाषा-सूत्रम् 1-1-54 आदेः परस्य only the beginning यकारः of the affix takes लोपः।

उदाहरणम् – आत्मनो वाचमेषिष्यति = वाचिष्यति/वाच्यिष्यति derived from the नाम-धातुः ‘वाच्य’। (See 1-4-15 for derivation of ‘वाच्य’।)

The विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

लोप-पक्षे
First, let us consider the case when the optional rule 6-4-50 is applied:
वाच्य + लृँट् 3-3-13
= वाच्य + ल् 1-3-2, 1-3-3, 1-3-9
= वाच्य + तिप् 3-4-78, 1-3-78
= वाच्य + ति 1-3-3, 1-3-9
= वाच्य + स्य + ति 3-1-33
= वाच्य + इट् स्य + ति 7-2-35, 1-1-46
= वाच् य् अ + इस्य + ति 1-3-3, 1-3-9
= वाच् अ + इस्य + ति 6-4-50, 1-1-54
= वाच् + इस्य + ति 6-4-48
= वाचिष्यति 8-3-59

लोपाभाव-पक्षे
Now, let us consider the case when the optional rule 6-4-50 is not applied:
वाच्य + इस्य + ति
= वाच्य् + इस्य + ति 6-4-48
= वाच्यिष्यति 8-3-59

659) 3-1-9 काम्यच्च
वृत्तिः इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे काम्‍यच् स्यात् । The affix काम्‍यच् is (also) employed, in the sense of wishing, after a पदम् which ends in a सुँप् affix and denotes the object of one’s own wish.
Note: In the optional case when the affix काम्‍यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – पुत्रमात्मन इच्छति = पुत्रकाम्यति।

पुत्र + अम् 4-1-2
= पुत्र + अम् + काम्‍यच् 3-1-9
= पुत्र + अम् + काम्य 1-3-3, 1-3-9. Note: The ककारः in काम्‍यच् does not get the इत्-सञ्ज्ञा (by 1-3-8) because it would serve no purpose. ‘पुत्र + अम् + काम्य’ gets धातु-सञ्ज्ञा by 3-1-32
= पुत्र + काम्य 2-4-71, 1-1-61

पुत्रकाम्य + लँट् 3-2-123 = पुत्रकाम्यति 1-3-78

660) 3-1-10 उपमानादाचारे
वृत्तिः उपमानात्‍कर्मणः सुबन्‍तादाचारेऽर्थे क्‍यच् । The affix क्‍यच् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an object that is the standard of comparison.
Note: In the optional case when the affix क्‍यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – पुत्रमिवाचरति – पुत्रीयति शिष्यम् । Note: The नाम-धातुः ‘पुत्रीय’ derived using the सूत्रम् 3-1-10 is of the same form as the नाम-धातुः ‘पुत्रीय’ derived using the सूत्रम् 3-1-8, but the meaning is completely different. The affix क्यच् prescribed by 3-1-10 is called आचार-क्यच् (क्‍यच् in the sense of conduct/treatment) while that prescribed by 3-1-8 is called इच्छा-क्यच् (क्‍यच् in the sense of wishing.)

The नाम-धातुः ‘पुत्रीय’ is derived as follows:
पुत्र + अम् 4-1-2
= पुत्र + अम् + क्यच् 3-1-10
= पुत्र + अम् + य 1-3-8, 1-3-3, 1-3-9. ‘पुत्र + अम् + य’ gets धातु-सञ्ज्ञा by 3-1-32
= पुत्र + य 2-4-71, 1-1-61
= पुत्री + य 7-4-33, 1-1-52

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
पुत्रीय + लँट् 3-2-123 = पुत्रीयति 1-3-78

उदाहरणम् – मातरमिवाचरति – मात्रीयति परकलत्रम् ।

The नाम-धातुः ‘मात्रीय’ is derived as follows:
मातृ + अम् 4-1-2
= मातृ + अम् + क्यच् 3-1-10
= मातृ + अम् + य 1-3-8, 1-3-3, 1-3-9. ‘मातृ + अम् + य’ gets धातु-सञ्ज्ञा by 3-1-32
= मातृ + य 2-4-71, 1-1-61
= मात् रीङ् + य 7-4-27, 1-1-53
= मात्रीय 1-3-3, 1-3-9

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
मात्रीय + लँट् 3-2-123 = मात्रीयति 1-3-78

661) वार्तिकम् (under 3-1-10) अधिकरणाच्चेति वक्तव्यम्
The affix क्‍यच् is also employed, in the sense of conduct, after a पदम् which ends in a सुँप् affix and denotes a location that is the standard of comparison.
Note: In the optional case when the affix क्‍यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – प्रासादीयति कुट्यां भिक्षुः।

662) 3-1-11 कर्तुः क्यङ् सलोपश्च
वृत्तिः उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात्। The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending सकारः (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.
Note: In the optional case when the affix क्यङ् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – श्येन इवाचरति – श्येनायते।

श्येन + सुँ 4-1-2
= श्येन + सुँ + क्यङ् 3-1-11
= श्येन + सुँ + य 1-3-8, 1-3-3, 1-3-9. ‘श्येन + सुँ + य’ gets धातु-सञ्ज्ञा by 3-1-32
= श्येन + य 2-4-71, 1-1-61
= श्येनाय 7-4-25 (Note: 7-4-33 does not apply because the क्यङ्-प्रत्यय: is used here, not the क्यच्-प्रत्यय:।)

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
श्येनाय + लँट् 3-2-123
= श्येनाय + ल् 1-3-2, 1-3-3, 1-3-9
= श्येनाय + त 3-4-78, 1-3-12 (since the affix क्यङ् is a ङित्।)
= श्येनाय + ते 3-4-79
= श्येनाय + शप् + ते 3-1-68
= श्येनाय + अ + ते 1-3-8, 1-3-3, 1-3-9
= श्येनायते 6-1-97

663) वार्तिकम् (under 3-1-11) – ओजसोऽप्सरसो नित्यमितरेषां विभाषया
The सकार-लोपः (elision of the letter ‘स्’) mandated by 3-1-11 takes place necessarily in the case of ‘ओजस्’ and ‘अप्सरस्’। In other cases it is optional.

उदाहरणम् – अप्सरा इवाचरति = अप्सरायते।

अप्सरस् + सुँ 4-1-2
= अप्सर + सुँ + क्यङ् – 3-1-11, वार्तिकम् (under 3-1-11) – ओजसोऽप्सरसो नित्यमितरेषां विभाषया।
= अप्सर + सुँ + य 1-3-8, 1-3-3, 1-3-9. ‘अप्सर + सुँ + य’ gets धातु-सञ्ज्ञा by 3-1-32
= अप्सर + य 2-4-71, 1-1-61
= अप्सराय 7-4-25 (Note: 7-4-33 does not apply because the क्यङ्-प्रत्यय: is used here, not the क्यच्-प्रत्यय:।)

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
अप्सराय + लँट् 3-2-123 = अप्सरायते 3-4-78, 1-3-12

उदाहरणम् – विद्वानिवाचरति = विद्वायते/विद्वस्यते।
सकारलोप-पक्षे। Let us consider the case when the ending सकारः of the प्रातिपदिकम् ‘विद्वस्’ is optionally elided.
विद्वस् + सुँ 4-1-2
= विद्व + सुँ + क्यङ् 3-1-11, वार्तिकम् (under 3-1-11) – ओजसोऽप्सरसो नित्यमितरेषां विभाषया।
= विद्व + सुँ + य 1-3-8, 1-3-3, 1-3-9. ‘विद्व + सुँ + य’ gets धातु-सञ्ज्ञा by 3-1-32
= विद्व + य 2-4-71, 1-1-61
= विद्वाय 7-4-25 (Note: 7-4-33 does not apply because the क्यङ्-प्रत्यय: is used here, not the क्यच्-प्रत्यय:।)

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
विद्वाय + लँट् 3-2-123 = विद्वायते 3-4-78, 1-3-12

सकारलोपाभाव-पक्षे। Now let us consider the case when the ending सकारः of the प्रातिपदिकम् ‘विद्वस्’ is not optionally elided.
विद्वस् + सुँ 4-1-2
= विद्वस् + सुँ + क्यङ् 3-1-11
= विद्वस् + सुँ + य 1-3-8, 1-3-3, 1-3-9. ‘विद्वस् + सुँ + य’ gets धातु-सञ्ज्ञा by 3-1-32
= विद्वस् + य 2-4-71, 1-1-61

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
विद्वस्य + लँट् 3-2-123 = विद्वस्यते 3-4-78, 1-3-12

****

664) वार्तिकम् under 3-1-11सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः
The affix क्विप् is employed, in the sense of conduct/treatment, after any प्रातिपदिकम् which denotes an agent that is the standard of comparison.
Note: In the optional case when the affix क्विप् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – कृष्ण इवाचरति – कृष्णति।

कृष्ण + क्विप् – वार्तिकम् under 3-1-11 – सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः
= कृष्ण – The क्विप्-प्रत्ययः takes सर्वापहार-लोपः by 1-3-3, 1-3-8, 1-3-9 and 6-1-67. Note: The इकारः in ‘क्विप्’ is उच्चारणार्थः।
Now ‘कृष्ण’ gets धातु-सञ्ज्ञा by 3-1-32 with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
कृष्ण + लँट् 3-2-123 = कृष्णति 3-4-78, 1-3-78

665) 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति
वृत्तिः अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति । The penultimate vowel of a अङ्गम् which ends in a nasal consonant is elongated when followed by either i) the affix ‘क्वि’ or ii) an affix which begins with a झल् letter and is either कित् or ङित् – has the letter ‘क्’ or the letter ‘ङ्’ as a इत्।

उदाहरणम् – राजेवाचरति – राजानति।

राजन् + क्विप् – वार्तिकम् under 3-1-11 – सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः
= राजन् – The क्विप्-प्रत्ययः takes सर्वापहार-लोपः by 1-3-3, 1-3-8, 1-3-9 and 6-1-67. Note: The इकारः in ‘क्विप्’ is उच्चारणार्थः।
= राजान् 6-4-15 with the help of 1-1-62
Now ‘राजान्’ gets धातु-सञ्ज्ञा by 3-1-32 with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
राजान् + लँट् 3-2-123 = राजानति 3-4-78, 1-3-78

666) 3-1-12 भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः
वृत्तिः अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात् हलन्तानामेषां लोपश्च। The affix क्यङ् (and not ‘च्वि’ ref: 5-4-50) is used following a term listed in the भृशादि-गणः (list of terms beginning with ‘भृश’) in the sense of ‘becoming that which it was not.’ In addition, the ending consonant (if any) of the term (from the भृशादि-गणः) is elided.
Note: In the optional case when the affix क्यङ् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – अभृशो भृशो भवति = भृशायते।

उदाहरणम् – असुमनाः सुमना भवति = सुमनायते।

सुमनस् + क्यङ् 3-1-12
= सुमन + क्यङ् 3-1-12
= सुमन + य 1-3-8, 1-3-3, 1-3-9. ‘सुमन + य’ gets धातु-सञ्ज्ञा by 3-1-32
= सुमनाय 7-4-25 (Note: 7-4-33 does not apply because the क्यङ्-प्रत्यय: is used here, not the क्यच्-प्रत्यय:।)

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
सुमनाय + लँट् 3-2-123 = सुमनायते 3-4-78, 1-3-12

667) 3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः
वृत्तिः रोमन्थतपोभ्यां कर्मभ्यां क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात् । The affix क्यङ् is employed after the words ‘रोमन्थ’ and ‘तपस्’ when they end in the accusative case and denote the object of ‘repeating’ and ‘practicing’ respectively.
Note: In the optional case when the affix क्यङ् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – रोमन्थं वर्तयति = रोमन्थायते। (चर्वितमाकृष्य पुनश्चर्वति – इत्यर्थ:।)

उदाहरणम् – तपश्चरति = तपस्यति।

तपस् + अम् 4-1-2
= तपस् + अम् + क्यङ् 3-1-15
= तपस् + अम् + य 1-3-8, 1-3-3, 1-3-9. ‘तपस् + अम् + य’ gets धातु-सञ्ज्ञा by 3-1-32
= तपस् + य 2-4-71, 1-1-61. Now ‘तपस्’ does not get पद-सञ्ज्ञा because 1-4-15 limits 1-4-14 here. Therefore 8-2-66 cannot apply.
= तपस्य

Example continued under महाभाष्यम् – (under 3-1-15) तपसः परस्मैपदं च।

668) महाभाष्यम् – (under 3-1-15) तपसः परस्मैपदं च। Following the नाम-धातुः ‘तपस्य’ formed using 3-1-15, a परस्मैपदम् affix is to be used (in कर्तरि प्रयोगः।)

Example continued from 3-1-15

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
तपस्य + लँट् 3-2-123 = तपस्यति 3-4-78, महाभाष्यम् (under 3-1-15) तपसः परस्मैपदं च।

669) 3-1-16 बाष्पोष्माभ्यामुद्वमने
वृत्तिः आभ्यां कर्मभ्यां क्यङ् स्यात्। The affix क्यङ् is employed after the words ‘बाष्प’ and ‘ऊष्मन्’ when they end in the accusative case and denote the object of ‘emitting.’
Note: In the optional case when the affix क्यङ् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – बाष्पमुद्वमति = बाष्पायते।

670) वार्तिकम् (under 3-1-16) फेनाच्चेति वक्तव्यम्
The affix क्यङ् is also employed after the word ‘फेन’ when it ends in the accusative case and denotes the object of ‘emitting.’
Note: In the optional case when the affix क्यङ् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – फेनमुद्वमति = फेनायते।

671) 3-1-17 शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे
वृत्तिः एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । The affix क्यङ् is employed after the words ‘शब्द’, ‘वैर’, ‘कलह’, ‘अभ्र’, ‘कण्व’ and ‘मेघ’ when they end in the accusative case and denote the object of ‘making/doing.’
Note: In the optional case when the affix क्यङ् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.
Note: The word ‘करण’ in this सूत्रम् does not have the grammatical meaning of ‘instrumental case’ but the primary meaning of ‘doing.’

उदाहरणम् – शब्दं करोति = शब्दायते।

672) 3-1-19 नमोवरिवश्चित्रङः क्यच्
वृत्तिः ‘करणे’ इत्यनुवृत्ते: क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च। The affix क्यच् is employed after the words ‘नमस्’, ‘वरिवस्’ and ‘चित्रङ्’ when they end in the accusative case and denote the object of ‘making/doing’ – specifically पूजायाम् (in the sense of worship) with ‘नमस्’, परिचर्यायाम् (in the sense of honor/service) with ‘वरिवस्’ and आश्चर्ये (in the sense of wonder) with ‘चित्रङ्’।

Note: In the optional case when the affix क्यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – नमस्यति देवान्। ‘पूजयति’ इत्यर्थ:। (ref. गीता 11-36)

नमस् + अम् 4-1-2
= नमस् 2-4-82
नमस् + क्यच् 3-1-19 ‘नमस् + क्यच्’ gets धातु-सञ्ज्ञा by 3-1-32
= नमस् + य 1-3-8, 1-3-3, 1-3-9. Note: 1-4-15 limits 1-4-14 here. Therefore 8-2-66 does not apply here.
= नमस्य

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
नमस्य + लँट् 3-2-123 = नमस्यति 3-4-78, 1-3-78

Similarly वरिवस्यति गुरून्। ‘शुश्रूषते’ इत्यर्थ:।

उदाहरणम् – चित्रीयते । ‘विस्मयते’ इत्यर्थः। ‘विस्मापयते’ इत्यन्ये।

चित्र + अम् 4-1-2. Note: The ending ङकारः of ‘चित्रङ्’ is a इत् by 1-3-3 and takes लोपः by 1-3-9.
चित्र + अम् + क्यच् 3-1-19 ‘चित्र + अम् + क्यच्’ gets धातु-सञ्ज्ञा by 3-1-32
= चित्र + क्यच् 2-4-71, 1-1-61
= चित्र + य 1-3-8, 1-3-3, 1-3-9
= चित्रीय 7-4-33, 1-1-52

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
चित्रीय + लँट् 3-2-123 = चित्रीयते 3-4-78, 1-3-12. Note: Since ‘चित्रङ्’ is a ङित्, 1-3-12 applies.

673) गणसूत्रम् (in the चुरादि-गणः of the धातु-पाठः) – प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च
The धातुवृत्तिः explains this गणसूत्रम् as follows: प्रातिपदिकाद् धात्वर्थे णिच्, तस्मिंश्चेष्ठनीव कार्यं भवति। After a प्रातिपदिकम्, the affix णिच् is used variously in the meaning of a verbal root; and in conjunction with this the operations are performed on the अङ्गम् as if the affix ‘इष्ठन्’ follows.
Note: The ‘णिच्’ affix prescribed by this गणसूत्रम् does not have the सञ्ज्ञा of आर्धधातुकम् because it is prescribed after a प्रातिपदिकम् (and not after a धातुः।)
Note: The affix ‘इष्ठन्’ is prescribed by the सूत्रम् 5-3-55 अतिशायने तमबिष्ठनौ। Hence ‘इष्ठन्’ is a स्वादि-प्रत्ययः (which allows 1-4-18 to apply) and also a तद्धित-प्रत्ययः। The अधिकारः ‘तद्धिताः’ starts from 4-1-76 तद्धिताः।

674) गणसूत्रम् (in the चुरादि-गणः of the धातु-पाठः) – तत्करोति तदाचष्टे
The affix णिच् is used in the sense of ‘he/she does/makes or tells/describes that.’
Note: This गणसूत्रम् elaborates on the term धात्वर्थे used in the गणसूत्रम् – प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च।

उदाहरणम् – घटं करोति – अथवा – घटमाचष्टे = घटयति/घटयते।
घट + णिच् By the गणसूत्रम् – प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च along with तत्करोति तदाचष्टे।
= घट + इ 1-3-3, 1-3-7, 1-3-9. Note: The अङ्गम् ‘घट’ gets the भ-सञ्ज्ञा by 1-4-18 because the affix णिच् behaves इष्ठवत् (by the गणसूत्रम् – प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च।)
= घट् + इ 6-4-148. Note: ‘इष्ठन्’ is a तद्धित-प्रत्ययः। This allows 6-4-148 to apply.
Note: As per 7-2-116, the णिच्-प्रत्यय: would do a वृद्धि: substitution in place of the अकार: of the अङ्गम् ‘घट्’। But this does not happen because as per 1-1-57, the लोप: done by 6-4-148 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is a टकार: and hence it cannot apply.

= घटि । ‘घटि’ gets धातु-सञ्ज्ञा by 3-1-32

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
घटि + लँट् 3-2-123
= घटि + ल् 1-3-2, 1-3-3, 1-3-9
= घटि + त/तिप् 3-4-78, 1-3-74/1-3-78
= घटि + त/ति 1-3-3, 1-3-9
= घटि + ते/ति 3-4-79
= घटि + शप् + ते/ति 3-1-68
= घटि + अ + ते/ति 1-3-3, 1-3-8, 1-3-9
= घटे + अ + ते/ति 7-3-84
= घटयते/घटयति 6-1-78

675) 3-1-27 कण्ड्वादिभ्यो यक्
वृत्तिः एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे। The affix यक् is always used after the verbal roots in the कण्ड्वादि-गणः (group of terms headed by ‘कण्डूञ्’) with no change in their meaning.
Note: एते च धातवः प्रातिपदिकानि च । The terms in the कण्ड्वादि-गणः are considered to be verbal roots as well as nominal stems. When they are used as verbal roots 3-1-27 applies.

उदाहरणम् – कण्डूयते/कण्डूयति derived from √कण्डू (कण्डूञ् गात्रविघर्षणे, कण्ड्वादि-गणः)

First we derive the धातुः ‘कण्डूय’ as follows:
कण्डू + यक् 3-1-27. Note: यक् is a कित्। Hence 1-1-5 stops 7-3-84
= कण्डू + य 1-3-3, 1-3-9
‘कण्डूय’ gets धातु-सञ्ज्ञा by 3-1-32

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
कण्डूय + लँट् 3-2-123
= कण्डूय + ल् 1-3-2, 1-3-3, 1-3-9
= कण्डूय + त/तिप् 3-4-78, 1-3-72/1-3-78
= कण्डूय + त/ति 1-3-3, 1-3-9
= कण्डूय + ते/ति 3-4-79
= कण्डूय + शप् + ते/ति 3-1-68
= कण्डूय + अ + ते/ति 1-3-3, 1-3-8, 1-3-9
= कण्डूयते/कण्डूयति 6-1-97

676) 1-3-17 नेर्विशः
वृत्तिः नेः परस्माद् विश आत्मनेपदं स्यात्। When preceded by the उपसर्गः ‘नि’, the verbal root √विश् (विशँ प्रवेशने ६. १६०) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78.)

उदाहरणम् – निविशते ।

677) 1-3-18 परिव्यवेभ्यः क्रियः

वृत्तिः (अकर्त्रभिप्रायार्थमिदम् ।) परिव्यवेभ्य उत्तरस्मात् क्रीणातेरात्मनेपदं स्यात्। When preceded by the उपसर्गः ‘परि’/’वि’/’अव’, the verbal root √क्री (डुक्रीञ् द्रव्यविनिमये ९. १) takes a आत्मनेपदम् affix (and not परस्मैपदम् by 1-3-78.)

उदाहरणम् – परिक्रीणीते । विक्रीणीते । अवक्रीणीते ।

678) 1-3-19 विपराभ्यां जेः

वृत्तिः विपरापूर्वाज्जयतेर्धातोरात्मनेपदं स्यात्। When preceded by the उपसर्गः ‘वि’/’परा’, the verbal root √जि (जि जये १. ६४२) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78.)

उदाहरणम् – विजयते । पराजयते ।

679) 1-3-20 आङो दोऽनास्यविहरणे

वृत्तिः आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात् । When not used in the meaning of ‘to open the mouth’, the verbal root √दा (डुदाञ् दाने ३. १०) when preceded by the उपसर्गः ‘आङ्’, takes a आत्मनेपदम् affix (and not परस्मैपदम् by 1-3-78.)

उदाहरणम् – आदत्ते । Refer to post – http://avg-sanskrit.org/2011/09/18/आदत्ते-3as-लँट्/

680) 1-3-22 समवप्रविभ्यः स्थः

वृत्तिः ‘सम्’ ‘अव’ ‘प्र’ ‘वि’ इत्येवं पूर्वात् तिष्ठतेरात्मनेपदं स्यात्। When preceded by the उपसर्गः ‘सम्’/’अव’/’प्र’/’वि’, the verbal root √स्था-धातुः (ष्ठा गतिनिवृत्तौ १. १०७७) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78.)

उदाहरणम् – सन्तिष्ठते । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते ।

681) 1-3-29 समो गम्यृच्छिभ्याम्

वृत्तिः अकर्मकाभ्यामित्येव । When preceded by the the उपसर्गः ‘सम्’ and when used intransitively, the verbal root √गम् (गमॢँ गतौ १. ११३७) or √ऋच्छ् (ऋछँ गतीन्द्रियप्रलयमूर्तिभावेषु ६. १६) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78.)

Note: In the काशिका this सूत्रम् is stated as 1-3-29 समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः।

उदाहरणम् – सङ्गच्छते । समृच्छते ।

682) 1-3-43 अनुपसर्गाद्वा

वृत्तिः उपसर्गवियुक्तात् क्रमतेरात्मनेपदं वा स्यात्। When not preceded by a उपसर्गः, the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) takes a आत्मनेपदम् affix optionally.

उदाहरणम् – क्रमते, क्रामति। Refer to questions 3 and 4 of the following comment – http://avg-sanskrit.org/2012/08/03/सरीसृपम्-nns/#comment-4134

683) 1-3-76 अनुपसर्गाज्ज्ञः

वृत्तिः अनुपसर्गाज् जानातेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं स्यात्। When not preceded by a उपसर्गः, the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) takes a आत्मनेपदम् affix when the fruit of the action accrues to the agent.

उदाहरणम् – जानीते।

684) 1-3-81 प्राद्वहः

वृत्तिः प्रपूर्वाद् वहतेः परस्मैपदं स्यात् । When preceded by the उपसर्गः ‘प्र’, the verbal root √वह् (वहँ प्रापणे १. ११५९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-72.)

उदाहरणम् – प्रवहति ।

685) 1-3-82 परेर्मृषः

वृत्तिः परिपूर्वाद् मृष्यतेः परस्मैपदं स्यात् । When preceded by the उपसर्गः ‘परि’, the verbal root √मृष् (मृषँ तितिक्षायाम् ४. ६०) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-72.)

उदाहरणम् – परिमृष्यति ।

686) 1-3-83 व्याङ्परिभ्यो रमः

वृत्तिः ‘वि’ ‘आङ्’ ‘परि’ इत्येवं पूर्वाद् रमतेः परस्मैपदं स्यात्। When preceded by the उपसर्गः ‘वि’/’आङ्’/’परि’, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12.)

उदाहरणम् – विरमति । आरमति । परिरमति ।

687) 6-1-135 सुट् कात्‌ पूर्वः

वृत्तिः अधिकारोऽयम् ‘6-1-157 पारस्करप्रभृतीनि च संज्ञायाम्’ इति यावत् । The augment सुट् is annexed (immediately) prior to the ककारः। This is a अधिकार-सूत्रम् which extends its influence up to the सूत्रम् 6-1-157 पारस्करप्रभृतीनि च संज्ञायाम्।

688) 6-1-137 सम्परिभ्यां करोतौ भूषणे

वृत्तिः सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणार्थे । When preceded by the उपसर्गः ‘सम्’ or ‘परि’, the augment सुट् is annexed to the verbal root √कृ (डुकृञ् करणे ८. १०) when used in the sense of ornamentation/embellishment.
Note: In the काशिका this सूत्रम् is worded as सम्पर्युपेभ्यः करोतौ भूषणे।

उदाहरणम् – संस्स्करोति/संस्करोति derived from √कृ (डुकृञ् करणे ८. १०) along with उपसर्गः ‘सम्’। विवक्षा is लँट्, प्रथम-पुरुषः, एकवचनम्।

सम् + करोति 1-4-59, 1-4-80
= सम् + सुट् करोति 6-1-137, 6-1-135
= सम् + स् करोति 1-3-3, 1-3-9. Note: The उकार: in ‘सुट्’ is उच्चारणार्थ: (for pronunciation only.)

Example continued under 8-3-5

689) 8-3-5 समः सुटि

वृत्तिः समो रुः स्यात् सुटि । When the augment सुट् follows the मकारः of ‘सम्’ is replaced by ‘रुँ’।

Example continued from 6-1-137
सम् + स् करोति
= सरुँ + स्करोति 8-3-5, 1-1-52
= सर् + स्करोति 1-3-2, 1-3-9
= संर् + स्करोति 8-3-4. Note: Instead of 8-3-4 we could also use 8-3-2, but as a convention in classical Sanskrit only 8-3-4 is used.
= सं: + स्करोति 8-3-15

Example continued under the वार्तिकम् (under 8-3-34) – सम्पुङ्कानां सो वक्तव्यः।

690) वार्तिकम् – सम्पुङ्कानां सो वक्तव्यः । (under 8-3-34)

A विसर्गः belonging to the term ‘सम्’or ‘पुम्’ or ‘कान्’ is replaced by a सकारः।

Example continued from 8-3-5
सं: + स्करोति
= संस्स्करोति By the वार्तिकम् – सम्पुङ्कानां सो वक्तव्यः। Note: This वार्तिकम् stops 8-3-36

Optional form संस्करोति is derived under भाष्य-वार्तिकम् (under 8-3-12) – समो वा लोपमेके ।

691) भाष्य-वार्तिकम् – समो वा लोपमेके । (under 8-3-12 in the महाभाष्यम्)

When the augment सुट् follows, the मकारः of ‘सम्’ is optionally elided.

सम् + स् करोति
= स + स्करोति By भाष्य-वार्तिकम् – समो वा लोपमेके ।
= सं + स्करोति 8-3-4. Note: Instead of 8-3-4 we could also use 8-3-2, but as a convention in classical Sanskrit only 8-3-4 is used.
= संस्करोति

692) 3-2-112 अभिज्ञावचने लृट्

वृत्तिः स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् । In the presence of an adjoining word implying recollection, a verbal root takes the affix लृँट् in the sense of past not of today. Note: This सूत्रम् is a अपवादः (exception) for 3-2-111 अनद्यतने लङ्।

उदाहरणम् – स्मरसि/बुध्यसे कृष्ण ! गोकुले वत्स्यामः ।

693) 3-2-118 लट् स्मे

वृत्तिः लिटोऽपवादः । When associated with the word स्म, a verbal root takes the affix लँट् in the sense of past not of today, provided that the action is unperceived by the narrator. Note: This सूत्रम् is a अपवादः (exception) for 3-2-115 परोक्षे लिट्।

उदाहरणम् – यजति स्म युधिष्ठिरः ।

694) 3-2-119 अपरोक्षे च

वृत्तिः भूतानद्यतने लट् स्यात् स्मयोगे। When associated with the word स्म, a verbal root takes the affix लँट् in the sense of past not of today, (even) when the action is perceived by the narrator.

उदाहरणम् – एवं स्म पिता ब्रवीति ।

695) 3-3-131 वर्तमानसामीप्ये वर्तमानवद्वा

वृत्तिः वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः । The affixes which have been prescribed (by the rules starting from 3-2-123 वर्तमाने लट् up to 3-3-1 उणादयो बहुलम्) in the present tense may also be optionally used to denote an action in the immediate past or immediate future.

उदाहरणम् – कदाऽऽगतोऽसि? अयमागच्छामि/अयमागमम् ।
कदा गमिष्यसि? एष गच्छामि/गमिष्यामि ।


Leave a comment

Your email address will not be published.

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics