Home » Example for the day » शुष्कैः nIp

शुष्कैः nIp

Today we will look at the form शुष्कैः mIp from श्रीमद्भागवतम् 8.11.37.

सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके । नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् ।। ८-११-३६ ।।
इति शक्रं विषीदन्तमाह वागशरीरिणी । नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः ।। ८-११-३७ ।।

श्रीधर-स्वामि-टीका
दण्डं लगुडतुल्यं कुलिशम् । ब्रह्मतेजो दधीचेः सामर्थ्यम् ।। ३६ ।। ३७ ।।

Gita Press translation – (When) hurled by me at this puny Asura, the same thunderbolt has been rendered ineffectual! A (mere) staff, I shall no more handle it; though embodying the (spiritual) energy of a Brāhmaṇa (the sage Dadhīci), it is unavailing (now)” (36). To Śakra, who was thus sorrowing, an incorporeal voice said, “This demon can be killed neither with dry nor with wet things” (37).

The प्रातिपदिकम् “शुष्क” is derived from the verbal root √शुष् (शुषँ शोषणे ४. ८०).

(1) शुष् + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

(2) शुष् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.

(3) शुष् + क । By 8-2-51 शुषः कः – A ककार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √शुष् (शुषँ शोषणे ४. ८०).

“शुष्क” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे, तृतीया-बहुवचनम्

(4) शुष्क + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “भिस्” from getting इत्-सञ्ज्ञा।

(5) शुष्क + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”।

(6) शुष्कैस् । By 6-1-88 वृद्धिरेचि

(7) शुष्कैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the absence of 8-2-51 शुषः कः which सूत्रम् would have applied after step 2?

2. Which सूत्रम् requires the use of आत्मनेपदम् in the form आददे?

3. In which प्रातिपदिकम् in the verses has 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति been used?

4. From which verbal root is the प्रातिपदिकम् ‘मुक्त’ derived? Can you recall a सूत्रम् in which पाणिनि: specifically mentions this verbal root?

5. How would you say this in Sanskrit?
“I think that your statement is baseless (dry).” Use the masculine प्रातिपदिकम् ‘वाद’ for ‘statement.’

6. How would you say this in Sanskrit?
“What is gone is gone. Tell me what should be done now.”

Easy questions:

1. Which सूत्रम् is used for the substitution ‘अय्’ in the form अयम् (प्रातिपदिकम् ‘इदम्’, पुंलिङ्गे प्रथमा-एकवचनम्)?

2. In the verses, can you spot a प्रातिपदिकम् which ends in ‘च्’?

 


1 Comment

  1. 1. In the absence of 8-2-51 शुषः कः which सूत्रम् would have applied after step 2?
    Answer: In the absence of 8-2-51 शुषः कः, the सूत्रम् 8-4-41 ष्टुना ष्टुः would have applied after step 2.

    2. Which सूत्रम् requires the use of आत्मनेपदम् in the form आददे?
    Answer: The सूत्रम् 1-3-20 आङो दोऽनास्यविहरणे requires the use of आत्मनेपदम् in the form आददे derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०)।

    Please the answer to question 3 in the following comment for the derivation of आददे –
    http://avg-sanskrit.org/2012/10/12/गजस्थस्य-mgs/#comment-5480

    3. In which प्रातिपदिकम् in the verses has 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति been used?
    Answer: The सूत्रम् 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति has been used in the प्रातिपदिकम् ‘हत’ in the compound प्रतिहतः।

    The प्रातिपदिकम् ‘हत’ is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २) as follows:
    हन् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = हन् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = हत । By 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति – There is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्)।
    Note: * सिद्धान्त-कौमुदी – “यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।” The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
    √यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।

    “हत” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. From which verbal root is the प्रातिपदिकम् ‘मुक्त’ derived? Can you recall a सूत्रम् in which पाणिनि: specifically mentions this verbal root?
    Answer: The प्रातिपदिकम् ‘मुक्त’ is derived from the verbal root √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६).

    The derivation is as follows:
    मुच् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = मुच् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = मुक् + त । By 8-2-30 चोः कुः।
    = मुक्त ।
    “मुक्त” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    पाणिनि: specifically mentions this verbal root in the सूत्रम् 7-1-59 शे मुचादीनाम् – The eight verbal roots √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३) get the “नुँम्”-आगमः when श-प्रत्ययः follows.

    5. How would you say this in Sanskrit?
    “I think that your statement is baseless (dry).” Use the masculine प्रातिपदिकम् ‘वाद’ for ‘statement.’
    Answer: तव वादः शुष्कः इति मन्ये = तव वादः शुष्क इति मन्ये।

    6. How would you say this in Sanskrit?
    “What is gone is gone. Tell me what should be done now.”
    Answer: यत् गतम् तत् गतम् । इदानीम् यत् करणीयम्/कर्तव्यम्/कार्यम् तत् मे वद । = यद्गतं तद्गतम् । इदानीं यत् करणीयं/कर्तव्यं/कार्यं तन्मे वद ।

    Easy questions:

    1. Which सूत्रम् is used for the substitution ‘अय्’ in the form अयम् (प्रातिपदिकम् ‘इदम्’, पुंलिङ्गे प्रथमा-एकवचनम्)?
    Answer: The substitution ‘अय्’ in the form अयम् is by the सूत्रम् 7-2-111 इदोऽय् पुंसि – When the affix “सुँ” follows, the “इद्” part of “इदम्” gets the replacement “अय्”, in the context of the masculine gender.
    The derivation of अयम् is shown in answer to easy question 1 in the following comment –
    http://avg-sanskrit.org/2012/08/22/क्रमते-3as-लँट्/#comment-4284

    2. In the verses, can you spot a प्रातिपदिकम् which ends in ‘च्’?
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् ‘वाच्’ used in the वाक् (प्रथमा-एकवचनम्) ends in a चकारः।

    वाच् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = वाच् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = वाच् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now ‘वाच्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-30 to apply in the next step.
    = वाक् । By 8-2-30 चोः कुः।

    वाक् + अशरीरिणी = वाग् + अशरीरिणी । By 8-2-39 झलां जशोऽन्ते।
    = वागशरीरिणी ।

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics