Home » Example for the day » इच्छया fIs

इच्छया fIs

Today we will look at the form इच्छया fIs from श्रीमद्भागवतम् 7.2.39.

अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे ।। ७-२-३८ ।।
य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः क्रीडनमाहुरीशितुश्चराचरं निग्रहसङ्ग्रहे प्रभुः ।। ७-२-३९ ।।

श्रीधर-स्वामि-टीका
अबला दुर्बला अपि वृकादिभिरभक्ष्यमाणा वयं न विचिन्तयामः । तत्र हेतुः – यो गर्भे रक्षति स एव सर्वत्र रक्षिता ।। ३८ ।। ननु तस्य रक्षणे किं प्रयोजनं न किंचिदपि, किंतु क्रीडैव केवलमित्याह – इति । य ईशः इदं विश्वं सृजति रक्षत्यवलुम्पते संहरति । भो अबलाः, तस्येशितुश्चराचरं क्रीडासाधनमाहुः – अतः स एव निग्रहे संहारे संग्रहे पालने च प्रभुः ।। ३९ ।।

Gita Press translation – Ah, most blessed are we that have no anxiety (whatsoever) and who are not being devoured by wolves and other carnivorous animals, though weak and forsaken here (in this world full of woes) by our parents (who were recognized as responsible for our protection)! For, He alone is the protector (everywhere), who protects us in the (mother’s) womb (where there is nobody to look after us excepting the Lord) (38). The wise, O ladies, call the animate and inanimate creation a (mere) plaything in the hands of that (very) Lord who creates it by (sheer) will, who alone, all-powerful as He is, protects it and who, though imperishable (Himself) destroys it. He (alone) is competent to maintain and dissolve it (39).

एषणमिच्छा ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘इच्छा’ is derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(1) इष् + श । By 3-3-101 इच्छा – ‘इच्छा’ is given as a ready-made form (implying the application of the affix ‘श’ and the irregular absence of the affix ‘यक्’) – derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) – to denote in the feminine gender the sense of the verbal root as having attained to a completed state.

(2) इष् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) इछ् + अ । By 7-3-77 इषुगमियमां छः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement.

(4) इ तुँक् छ् + अ । By 6-1-73 छे च – A short vowel (ह्रस्वः) gets the augment तुँक् when a छकारः follows in संहितायाम् (continuous speech.) As per 1-1-46 आद्यन्तौ टकितौ, the augment तुँक् joins after the इकारः।

(5) इ त् छ् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(6) इच्छ । By 8-4-40 स्तोः श्चुना श्चु:

‘इच्छ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(7) इच्छ + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(8) इच्छ + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) इच्छा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(10) इच्छा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) इच्छा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) इच्छे + आ । By 7-3-105 आङि चापः – ‘आप्’ ending bases get एकारः as the substitute when followed by the affix ‘आङ्’ (‘टा’) or ‘ओस्’। Note: As per the सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending आकार: of the अङ्गम् ‘इच्छा’ gets replaced.

(13) इच्छया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the प्रातिपदिकम् ‘इच्छा’ been used in Chapter Thirteen of the गीता?

2. The वृत्ति: of the सूत्रम् 3-3-101 इच्छा (used in step 1) in the सिद्धान्त-कौमुदी says – इषेर्भावे शो यगभावश्च निपात्यते। Commenting on this the तत्त्वबोधिनी says – न त्वकर्तरि कारकेऽपीत्यर्थः। अत एव करणेऽर्थे – ‘इष्यतेऽनया’ इष्टि:। Please explain.

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘निग्रह’ (used as part of the compound निग्रहसङ्ग्रहे in the verses)?

4. In the verses can you spot two words in which the affix ‘तृच्’ prescribed by the सूत्रम् 3-1-133 ण्वुल्तृचौ has been used?

5. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘प्रभु’?

6. How would you say this in Sanskrit?
“The sage Viśvāmitra came to Ayodhyā with a desire of seeing king Daśaratha.” Use the neuter प्रातिपदिकम् ‘दर्शन’ for ‘(the act of) seeing.’ Use षष्ठी विभक्ति: with ‘seeing’ and ‘king Daśaratha.’

 

Easy questions:

1. Where has the सूत्रम् 7-3-101 अतो दीर्घो यञि been used in the verses?

2. Which सूत्रम् prescribes the augment नुँम् in the form अवलुम्पते?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘इच्छा’ been used in Chapter Thirteen of the गीता?
    Answer: The प्रातिपदिकम् ‘इच्छा’ has been used in the following verse of Chapter Thirteen of the गीता –
    इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।
    एतत्क्षेत्रं समासेन सविकारमुदाहृतम्‌ ।। 13-7 ।।

    The विवक्षा here is प्रथमा-एकवचनम्।

    2. The वृत्ति: of the सूत्रम् 3-3-101 इच्छा (used in step 1) in the सिद्धान्त-कौमुदी says – इषेर्भावे शो यगभावश्च निपात्यते। Commenting on this the तत्त्वबोधिनी says – न त्वकर्तरि कारकेऽपीत्यर्थः। अत एव करणेऽर्थे – ‘इष्यतेऽनया’ इष्टि:। Please explain.
    Answer: The सिद्धान्त-कौमुदी clarifies that the ready made form इच्छा given by the सूत्रम् 3-3-101 implies the following two operations – i) the application of the affix ‘श’ following the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) in the sense of भावः (the sense of the verbal root as having attained to a completed state) and ii) the irregular absence of the affix ‘यक्’ (which should have been done by the सूत्रम् 3-1-67 सार्वधातुके यक्।)
    The अनुवृत्ति: of 3-3-18 भावे as well as 3-3-19 अकर्तरि च कारके संज्ञायाम् runs through the सूत्रम् 3-3-101 इच्छा। But as clarified by the सिद्धान्त-कौमुदी the form इच्छा is used in the language only भावे and not अकर्तरि च कारके संज्ञायाम्। Hence for example if the affix is to denote the instrument of the action the form इच्छा is not used. We instead use the default affix क्तिन् (prescribed by the सूत्रम् 3-3-94 स्त्रियां क्तिन्) go get the form (इष्यतेऽनया =) इष्टि:।

    3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘निग्रह’ (used as part of the compound निग्रहसङ्ग्रहे in the verses)?
    Answer: The कृत् affix ‘अप्’ is used to derive the प्रातिपदिकम् ‘निग्रह’ from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) preceded by the उपसर्ग: ‘नि’।

    The affix अप् is used here in the sense of भावः (the sense of the verbal root as having attained to a completed state.) Hence निग्रहणम् = निग्रह:।

    नि ग्रह् + अप् । By 3-3-58 ग्रहवृदृनिश्चिगमश्च। Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ (in the case of √ग्रह्, √वृ, √दृ and √गम्) prescribed by 3-3-18 and 3-3-19 and to the affix ‘अच्’ (in the case of √चि preceded by the उपसर्ग: ‘निस्’) prescribed by 3-3-56.
    = नि ग्रह् + अ = निग्रह । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    ‘निग्रह’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. In the verses can you spot two words in which the affix ‘तृच्’ prescribed by the सूत्रम् 3-1-133 ण्वुल्तृचौ has been used?
    Answer: The affix ‘तृच्’ prescribed by the सूत्रम् 3-1-133 ण्वुल्तृचौ is used in the forms ईशितुः (प्रातिपदिकम् ‘ईशितृ’, पुंलिङ्गे षष्ठी-एकवचनम्) and रक्षिता (प्रातिपदिकम् ‘रक्षितृ’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    The प्रातिपदिकम् ‘ईशितृ’ is derived from the verbal root √ईश् (ईशँ ऐश्वर्ये २. १०) as follows:
    ईश् + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = ईश् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तृ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = ईश् + इट् तृ । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = ईश् + इतृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ईशितृ । ‘ईशितृ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    ईशितृ + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…………..।
    = ईशित् ऋ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting the इत्-सञ्ज्ञा।
    = ईशित् उर् स् । By 6-1-111 ऋत उत्‌, 1-1-51 उरण् रपरः।
    = ईशित् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य।
    = ईशितुः । By 8-3-15 खरवसानयोर्विसर्जनीयः।

    Similarly, the प्रातिपदिकम् ‘रक्षितृ’ is derived from the verbal root √रक्ष् (रक्षँ पालने १. ७४६) as follows:
    रक्ष् + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = रक्ष् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तृ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = रक्ष् + इट् तृ । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = रक्ष् + इतृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रक्षितृ । ‘रक्षितृ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    रक्षितृ + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = रक्षित् अनँङ् + सुँ । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, 1-1-53 ङिच्च।
    = रक्षितन् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = रक्षितान् + स् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्।
    = रक्षितान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now ‘रक्षितान्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = रक्षिता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    Note: The प्रातिपदिकम् ‘ईशितृ’ as well as ‘रक्षितृ’ may also be derived using the affix तृन् prescribed by the सूत्रम् 3-2-135 तृन्।
    Note: The पुंलिङ्ग-प्रातिपदिकम् ‘पितृ’ (used in the verses in the form पितृभ्याम्) also ends in the affix तृच्/तृन् but this is not prescribed in the अष्टाध्यायी itself. ‘पितृ’ is given as a ready made form by the उणादि-सूत्रम् 2-95 नप्तृनेष्टृत्वष्टृहॊतृपोतृभ्रातृजामातृमातृपितृदुहितृ ॥

    5. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘प्रभु’?
    Answer: The सूत्रम् 3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् is used to derived the प्रातिपदिकम् ‘प्रभु’ from the verbal root √भू (भू सत्तायाम् १. १) preceded by the उपसर्ग: ‘प्र’।

    प्र भू + डु । By 3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् – The affix ‘डु’ may be used following the verbal root √भू (भू सत्तायाम् १. १) when preceded by the उपसर्ग: ‘वि’ or ‘प्र’ or ‘सम्’, as long as the word so derived is not a proper name.
    Note: The affix ‘डु’ is used कर्तरि (to denote the agent) as per 3-4-67 कर्तरि कृत्‌। Hence ‘प्रभवति’ इति प्रभु:।
    = प्र भू + उ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = प्र भ् + उ = प्रभु । By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having the letter ‘ड्’ as a इत् in the affix ‘डु’।

    ‘प्रभु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “The sage Viśvāmitra came to Ayodhyā with a desire of seeing king Daśaratha.” Use the neuter प्रातिपदिकम् ‘दर्शन’ for ‘(the act of) seeing.’ Use षष्ठी विभक्ति: with ‘seeing’ and ‘king Daśaratha.’
    Answer: मुनिः विश्वामित्रः राज्ञः दशरथस्य दर्शनस्य इच्छया अयोध्याम् आजगाम = मुनिर्विश्वामित्रो राज्ञो दशरथस्य दर्शनस्येच्छयायोध्यामाजगाम।

    Easy questions:

    1. Where has the सूत्रम् 7-3-101 अतो दीर्घो यञि been used in the verses?
    Answer: The सूत्रम् 7-3-101 अतो दीर्घो यञि has been used in the form विचिन्तयामः – derived from the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    चितिँ = चित् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्ति । ‘चिन्ति’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    चिन्ति + लँट् । By 3-2-123 वर्तमाने लट्।
    = चिन्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्ति + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘मस्’ from getting the इत्-सञ्ज्ञा।
    = चिन्ति + शप् + मस् । By 3-1-68 कर्तरि शप्।
    = चिन्ति + अ + मस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = चिन्ते + अ + मस् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = चिन्तय + मस् । By 6-1-78 एचोऽयवायावः।
    = चिन्तया + मस् । By 7-3-101 अतो दीर्घो यञि – The ending letter ‘अ’ of a अङ्गम् is elongated if it is followed by a सार्वधातुकम् affix beginning with a letter of the यञ्-प्रत्याहार:। Note: The affix ‘मस्’ has the designation सार्वधातुकम् by the सूत्रम् 3-4-113 तिङ्शित्सार्वधातुकम्।
    = चिन्तयामः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    ‘वि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + चिन्तयामः = विचिन्तयामः।

    2. Which सूत्रम् prescribes the augment नुँम् in the form अवलुम्पते?
    Answer: The सूत्रम् 7-1-59 शे मुचादीनाम् prescribes the augment नुँम् in the form अवलुम्पते – derived from the verbal root √लुप् (लुपॢँ छेदने ६. १६७).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    लुप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = लुप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लुप् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = लुप् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = लुप् + श + ते । By 3-1-77 तुदादिभ्यः शः।
    = लुप् + अ + ते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = लु नुँम् प् + अ + ते । By 7-1-59 शे मुचादीनाम् – the eight verbal roots √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३) get the augment ‘नुँम्’ when the affix ‘श’ follows. As per 1-1-47 मिदचोऽन्त्यात्परः the ‘नुँम्’ augment attaches itself after the last vowel (letter ‘उ’) of ‘लुप्’।
    = लु न् प् + अ + ते । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लुंपते । By 8-3-24 नश्चापदान्तस्य झलि।
    = लुम्पते । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    ‘अव’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अव + लुम्पते = अवलुम्पते।

Leave a comment

Your email address will not be published.

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics