Home » 2013 » May » 08

Daily Archives: May 8, 2013

शय्याम् fAs

Today we will look at the form शय्याम् fAs from श्रीमद्भागवतम् 11.18.35.

आहारार्थं समीहेत युक्तं तत्प्राणधारणम् । तत्त्वं विमृश्यते तेन तद्विज्ञाय विमुच्यते ।। ११-१८-३४ ।।
यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम् । तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनिः ।। ११-१८-३५ ।।
शौचमाचमनं स्नानं न तु चोदनया चरेत् । अन्यांश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वरः ।। ११-१८-३६ ।।

श्रीधर-स्वामि-टीका
अलं तर्हि भिक्षाप्रयत्नेनापि तत्राह – आहारमात्रार्थं समीहेतैव । यतः तस्य प्राणधारणं युक्तं सम्यक् । कथम् । तेन प्राणधारणेन तत्त्वं विचार्यते । किं तेनापि तदाह – तद्विज्ञायेति ।। ३४ ।। तर्हि किं मिष्टान्नादिकमग्राह्यमेव, केनैवमुक्तमित्याह – यदृच्छयेति ।। ३५ ।। यथाहमीश्वरो लीलया चरामि तथा ज्ञानी ज्ञाननिष्ठोऽनासक्तः कुर्यान्न तु विधिकिङ्करत्वेन । तस्य ज्ञाननिष्ठाविरोधादित्यर्थः ।। ३६ ।।

Gita Press translation – (This should not lead one to think that a Saṁnyāsī need not even go out to beg food.) He must exert himself to procure food; for an attempt on his part to sustain life would be (quite) justified; (for) by sustaining life truth is investigated by him and realizing the truth thereby he will get liberated for all time to come (34). A recluse should eat the food, whether excellent or of the worst type, obtained by the will of Providence and (also) accept whatever clothing and bed is got (by him) (35). A man of wisdom should cultivate the habits of cleanliness, rinsing the mouth (after answering the calls of nature, taking food or even light refreshment such as milk and fruits and sipping water before meals etc.), and bathing (thrice everyday) and observe other rules of conduct (mentioned heretofore) by way of sport, as I, the almighty Lord, do, but not in compliance with scriptural ordinance (which is no longer binding on him) (36).

शेरतेऽस्यामिति शय्या derived from the verbal root √शी (शीङ् स्वप्ने २. २६).

(1) शी + क्यप्‌ । By 3-3-99 संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः – In order to derive a proper name in the feminine gender the affix क्यप्‌ with a उदात्त: accent is used following any one of the verbal roots listed below to denote either the sense of the verbal root as having attained to a completed state or any कारक: except the agent of the action –
(i) √अज् (अजँ गतिक्षेपणयोः १. २६२) preceded by the उपसर्ग: ‘सम्’
(ii) √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) preceded by the उपसर्ग: ‘नि’
(iii) √पत् (पतॢँ गतौ १. ९७९) preceded by the उपसर्ग: ‘नि’
(iv) √मन् (मनँ ज्ञाने ४. ७३)
(v) √विद् (विदँ ज्ञाने २. ५९)
(vi) √सु (षुञ् अभिषवे ५. १)
(vii) √शी (शीङ् स्वप्ने २. २६)
(viii) √भृ (भृञ् भरणे १. १०४५)
(ix) √इ (इण् गतौ २. ४०)

(2) शी + य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

(3) श् अयँङ् + य । By 7-4-22 अयङ् यि क्ङिति – The verbal root √शी (शीङ् स्वप्ने २. २६) is replaced by ‘अयँङ्’ when followed by an affix which begins with the letter ‘य्’ and has either the letter ‘क्’ or ‘ङ्’ as a marker. Note: As per 1-1-53 ङिच्च only the ending letter ‘ई’ of the अङ्गम् ‘शी’ gets replaced.

(4) श् अय् + य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

‘शय्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(5) शय्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(6) शय्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(7) शय्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(8) शय्या + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(9) शय्याम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In which verse of the गीता has the प्रातिपदिकम् ‘शय्या’ been used (as part of a compound)?

2. Commenting on the सूत्रम् 7-4-22 अयङ् यि क्ङिति (used in step 3) the काशिका says – यीति किम्? शिश्ये। Please explain.

3. Commenting further on the same सूत्रम् the काशिका says – क्ङितीति किम्? शेयम्। Please explain.

4. Which कृत् affix is used to create the प्रातिपदिकम् ‘आहार’ (used as part of the compound आहारार्थम् in the verses)?

5. Which सूत्रम् prescribes the affix नङ् in the प्रातपदिकम् ‘प्रयत्न’ (used as part of the compound भिक्षाप्रयत्नेन in the commentary)?

6. How would you say this in Sanskrit?
When Śrī Hanumān saw Rāvaṇa’s wife Mandodarī sleeping on a splendid bed, he thought ‘this (feminine) one (is) Sītā.’ Use the adjective (compound) प्रातिपदिकम् ‘महार्ह’ (feminine ‘महार्हा’) for ‘splendid.’

Easy questions:

1. Can you spot the augment सीयुट् in the verses?

2. Which सूत्रम् prescribes the लुक् elision of the affix शप् in the form अद्यात्?

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics