Home » 2013 » May » 02

Daily Archives: May 2, 2013

संस्थितिम् fAs

Today we will look at the form संस्थितिम् fAs from श्रीमद्भागवतम् 3.19.27.

क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम् । अजादयो वीक्ष्य शशंसुरागता अहो इमं को नु लभेत संस्थितिम् ।। ३-१९-२७ ।।
यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया । तस्यैष दैत्यऋषभः पदा हतो मुखं प्रपश्यंस्तनुमुत्ससर्ज ह ।। ३-१९-२८ ।।

श्रीधर-स्वामि-टीका
संस्थितिं मृत्युम् ।। २७ ।। असत आरोपिताल्लिङ्गाल्लिङ्गशरीरान्मोक्तुमिच्छया । वराहस्य पूर्वपादयोरेव करत्वात्करेणाहन्निति पदा हत इति चाविरुद्धम् । २८ ।।

Gita Press translation – Brahmā and others, who had now arrived (on the spot) saw the demon with fearful tusks lying on the ground, biting his lips, the glow on his face yet unfaded, and admiringly said, “Oh, who could meet such a (blessed) death! (27) Struck by a fore-foot of the Lord – whom Yogīs meditate upon in seclusion through Yoga in the form of abstract meditation, seeking freedom from their limitation, which is unreal – and gazing on His countenance, this crest-jewel of Diti’s sons has shuffled off his mortal coil! (28)

संस्थानं संस्थिति:।

The compound स्त्रीलिङ्ग-प्रातिपदिकम् ‘संस्थिति’ is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with the उपसर्ग: ‘सम्’।

(1) सम् स्था + क्तिन् । By 3-3-95 स्थागापापचो भावे – The affix क्तिन् is be used following the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) or √गै (गै शब्दे १. १०६५) or √पा (पा पाने १. १०७४) or √पच् (डुपचँष् पाके १. ११५१) to denote in the feminine gender the sense of the verbal root as having attained to a completed state.
Note: अङोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अङ्’ prescribed by 3-3-106 आतश्चोपसर्गे (in the case of √स्था, √गै and √पा) and 3-3-104 षिद्भिदादिभ्योऽङ् (in the case of √पच्)।

(2) सम् स्था + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: The affix क्तिन् is prohibited from taking the augment इट् by 7-2-9 तितुत्रतथसिसुसरकसेषु च। In addition, 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ also blocks the augment इट् here because √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) is अनुदात्तोपदश:।

(3) सम् स्थि + ति । By 7-4-40 द्यतिस्यतिमास्थामित्ति किति – A इकार: is substituted in place of the final letter of the verbal roots √दो (दो अवखण्डने ४. ४३), √सो (षो अन्तकर्मणि ४. ४२), √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६) and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

(4) संस्थिति । By 8-3-23 मोऽनुस्वारः

‘संस्थिति’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) संस्थिति + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(6) संस्थितिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In the last verse of which chapter of the गीता has the प्रातिपदिकम् ‘स्थिति’ been used?

2. Commenting on the सूत्रम् 3-3-95 स्थागापापचो भावे (used in step 1) the काशिका says – भावग्रहणमर्थान्तरनिरासार्थम्। Please explain.

3. Commenting on the same सूत्रम् the सिद्धान्तकौमुदी says – कथमवस्था संस्थेति? व्यवस्थायामिति ज्ञापकात्। Please explain. Hint: The reference is to the सूत्रम् 1-1-34 पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्।

4. Can you spot the affix घिनुँण् in the verses?

5. Which सूत्रम् prescribes the affix ‘कि’ in ‘समाधि’?

6. How would you say this in Sanskrit?
“My mind is never stable.” Paraphrase to “There is never a stable state of my mind.” Use the adjective प्रातिपदिकम् ‘स्थिर’ (feminine ‘स्थिरा’) for ‘stable’ and the feminine प्रातिपदिकम् ‘स्थिति’ for ‘state.’

Easy questions:

1. Where has the सूत्रम् 1-1-15 ओत् been used in the verses?

2. From which verbal root is ध्यायन्ति derived?

 

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics