Home » 2013 » May » 30

Daily Archives: May 30, 2013

निलयम् mAs

Today we will look at the form निलयम् mAs from श्रीमद्भागवतम् 2.7.35.

ये च प्रलम्बखरदर्दुरकेश्यरिष्टमल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः । अन्ये च शाल्वकपिबल्वलदन्तवक्त्रसप्तोक्षशम्बरविदूरथरुक्मिमुख्याः ।। २-७-३४ ।।
ये वा मृधे समितिशालिन आत्तचापाः काम्बोजमत्स्यकुरुकैकयसृञ्जयाद्याः । यास्यन्त्यदर्शनमलं बलपार्थभीमव्याजाह्वयेन हरिणा निलयं तदीयम् ।। २-७-३५ ।।

श्रीधर-स्वामि-टीका
ये च प्रलम्बादयस्ते सर्वे हरिणा हेतुभूतेन तदीयं निलयमदर्शनं दर्शनायोग्यं वैकुण्ठमलं यास्यन्तीत्युत्तरेणान्वयः । खरो धेनुकः, दर्दुर इव दर्दुरो बकः, इभः कुवलयापीडः, कुजो नरकः, कपिर्द्विविदः ।। ३४ ।। येमृधे आत्तचापाः, समितौ संग्रामे शालन्ते श्लाघन्ते ते समितिशालिनः । ननु प्रलम्बखरकपिबल्वलरुक्मिप्रमुखा बलभद्रेण निहताः, काम्बोजादयश्च भीमार्जुनादिभिः, शम्बरः प्रद्युम्नेन, यवनो मुचुकुन्देन, नतु हरिणा तत्राह। बलो भीमः पार्थ इत्यादयो व्याजाह्वयाः कपटनामानि यस्य तेन । सप्तोक्षाणस्तु तेन दमिताः कालान्तरे यास्यन्तीति भावः । एतच्च सर्वमपि कर्म दिव्यमिव, तच्चान्यथा न भाव्यमिति पूर्वेणैव संबन्धः ।। ३५ ।।

Gita Press translation – Nay, (demons like) Pralamba, Dhenuka (who lived in the form of a donkey), Vaka, Keśī, Ariṣṭa, champion wrestlers (such as Cāṇūra), the elephant (Kuvalayāpīḍa), Kaṁsa, the Yavana hero (Kālayavana), the demon Naraka (born of Earth), Pauṇḍraka (who had assumed the false appearance of Śrī Kṛṣṇa and posed as the real Śrī Kṛṣṇa) and so on; even so other champions like Śālva, Dwivida (the monkey chief), Balwala, Dantavaktra, the seven bulls (of king Nagnajit), the demon Śambara, king Vidūratha (Dantavaktra’s brother) and Rukmī (brother of Rukmiṇī); the kings of the Kambojas, the Matsyas, the Kurus, the Kekayas, the Sṛñjayas, and other bragging warriors who will appear on the field of battle, armed with a bow, will be slain by Śrī Hari Himself under the assumed names of Balarāma, Arjuna, Bhīma and so on, and attain to His divine Abode (34-35).

निलीयतेऽस्मिन्निति निलयः।

The पुंलिङ्ग-प्रातिपदिकम् ‘निलय’ is derived from the verbal root √ली ((ओँ)लीङ् श्लेषणे ४. ३४) in composition with the उपसर्ग: ‘नि’।

(1) नि + ली + घ । By 3-3-118 पुंसि संज्ञायां घः प्रायेण – To denote the instrument or the locus of the action, the affix ‘घ’ is generally used following a verbal root, provided the word so derived is used in the masculine gender as a proper name.
Note: घकारः ‘६-४-९६ छादेर्घेऽद्व्युपसर्गस्य’ इति विशेषणार्थः। पाणिनि: has used the letter ‘घ्’ as a इत् in the affix ‘घ’ so that he may be able to refer to this specific affix in the सूत्रम् 6-4-96 छादेर्घेऽद्व्युपसर्गस्य।

(2) नि + ली + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) नि + ले + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is a इक् gets a गुण: substitute, when a सार्वधातुक-प्रत्यय: or a आर्धधातुक-प्रत्यय: follows.

(4) निलय । By 6-1-78 एचोऽयवायावः

‘निलय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) निलय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(6) निलयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 3-3-118 पुंसि संज्ञायां घः प्रायेण been used in the first seven verses of Chapter Seven of the गीता?

2. Commenting on the सूत्रम् 3-3-118 पुंसि संज्ञायां घः प्रायेण the काशिका says – पुंसीति किम्? प्रसाधनम्। Please explain.

3. Commenting further on the same सूत्रम् the काशिका says – संज्ञायामिति किम्? प्रहरणो दण्डः। Please explain.

4. Which सूत्रम् prescribes the affix ‘ड’ in the प्रातिपदिकम् ‘कुज’?

5. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?

6. How would you say this in Sanskrit?
“Struck by Śrī Rāma’s arrows, many demons went to the abode of Yama.”

Easy questions:

1. Which सूत्रम् prescribes the affix ‘स्य’ in यास्यन्ति?

2. Where has the सूत्रम् 7-3-120 आङो नास्त्रियाम् been used in the verses?

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics