Home » 2013 » May » 24

Daily Archives: May 24, 2013

चिन्तया fIs

Today we will look at the form चिन्तया fIs from श्रीमद्भागवतम् 11.9.4.

द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ । यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ।। ११-९-४ ।।
क्वचित्कुमारी त्वात्मानं वृणानान्गृहमागतान् । स्वयं तानर्हयामास क्वापि यातेषु बन्धुषु ।। ११-९-५ ।।
तेषामभ्यवहारार्थं शालीन्रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् ।। ११-९-६ ।।

श्रीधर-स्वामि-टीका
नन्वज्ञसर्वज्ञयोः किं सादृश्यं नैश्चिन्त्यं परमसुखमित्याह – द्वाविति । विमुग्धोऽज्ञः जडोऽनुद्यमः एवंभूतो यो बालो यश्च प्रकृतेः परमीश्वरं प्राप्तस्तौ द्वौ ।। ४ ।। कुमार्याः शिक्षितं वक्तुमाख्यायिकामाह – क्वचिदित्यादिना । वृणानान् स्ववरणायागतान् । बन्धुषु पित्रादिषु ।। ५ ।। शङ्खाः शङ्खवलयाः । महद्यथा भवति तथा स्वनं चक्रुः ।। ६ ।।

Gita Press translation – Only two are free from cares and anxieties and are immersed in supreme bliss – the ignorant and guileless child and he who has transcended the three Guṇas (and realized the Supreme Being) (4). In a certain place, a maiden herself had to attend to the comforts of those who came to her house to choose her for a bride when her relations had gone away to some other place (5). O king, while she was pounding paddy aside to provide them food, the bangles of shells on her wrists made a loud jingling sound (6).

चिन्तनं चिन्ता ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘चिन्ता’ is derived from the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २).

The इकारः at the end of “चितिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is a इदित्।

(1) चितिँ = चित् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the augment नुँम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the इकार:) of the अङ्गम् “चित्”।

(3) चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

(5) चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

‘चिन्ति’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(6) चिन्ति + अङ् । By 3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च – Following verbal roots √चिन्त् (चितिँ स्मृत्याम् १०. २), √पूज् (पूजँ पूजायाम् १०. १४४), √कथ (कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने) १०. ३८९), √कुम्ब् (कुबिँ छादने १०. १५७) and √चर्च् (चर्चँ अध्ययने १०. २३७), the affix ‘अङ्’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अङ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix युच् prescribed by 3-3-107 ण्यासश्रन्थो युच्

(7) चिन्ति + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) चिन्त् + अ । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by a आर्धधातुकम् affix which does not have the augment इट्।

‘चिन्त’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(9) चिन्त + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(10) चिन्त + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(11) चिन्ता । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(12) चिन्ता + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(13) चिन्ता + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(14) चिन्ते + आ । By 7-3-105 आङि चापः – ‘आप्’ ending bases get एकारः as the substitute when followed by the affix ‘आङ्’ (‘टा’) or ‘ओस्’। Note: As per the सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending आकार: of the अङ्गम् ‘चिन्ता’ gets replaced.

(15) चिन्तया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the प्रातिपदिकम् ‘चिन्ता’ been used in Chapter Sixteen of the गीता?

2. Commenting on the सूत्रम् 3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च (used in step 6) the तत्त्वबोधिनी says – चकारोऽनुक्तसमुच्चयार्थः। तेन तोलयतेस्तुलेति हरदत्तः। Please explain.

3. What would be an alternate form for विमुग्धः?

4. Why is अवघ्नन्त्याः a आर्ष-प्रयोग: (irregular grammatical usage)?

5. Can you spot the affix अप् in the verses?

6. How would you say this in Sanskrit?
“I want to be free from anxiety.”

Easy questions:

1. Where has the सूत्रम् 7-1-13 ङेर्यः been used in the commentary?

2. How would you say this in Sanskrit?
“There is no anxiety in my mind.”

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics