Home » 2013 » May » 17

Daily Archives: May 17, 2013

कृपाम् fAs

Today we will look at the form कृपाम् fAs from श्रीमद्भागवतम् 1.5.24.

अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ।। १-५-२३ ।।
ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि ।। १-५-२४ ।।

श्रीधर-स्वामि-टीका
सत्सङ्गतो हरिकथाश्रवणादिफलं स्ववृत्तान्तेन प्रपञ्चयति – अहमिति । अहं पुरा पूर्वकल्पेऽतीतभवे पूर्वजन्मनि वेदवादिनां दास्याः सकाशादभवं जातोऽस्मि । निरूपितो नियुक्तः । क्व । योगिनां शुश्रूषणेप्रावृषि वर्षोपलक्षिते चातुर्मास्ये । निर्विविक्षतां निर्वेशमेकत्र वासं कर्तुमिच्छताम् ।। २३ ।। अपेतानि गतान्यखिलानि चापलानि यस्मात्तस्मिन् । दान्ते नियतेन्द्रिये । अधृतक्रीडनके त्यक्तक्रीडासाधने । अनुवर्तिन्यनुकूले ।। २४ ।।

Gita Press translation – During the last Kalpa, in my previous existence, O sage, I was born of a maid-servant of Brāhmaṇas well-versed in the Vedas. While yet a boy, I was told off to serve some Yogīs (wandering ascetics) who wished to stop at one place during the rains (23). Though a mere child, I was free from all childish frolics, was quite tame and submissive, spoke little and remained aloof from playthings. Though viewing all alike, the sages were particularly kind to me, who did all kinds of service to them (24).

क्रपणं कृपा ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘कृपा’ is derived from the verbal root √क्रप् (क्रपँ कृपायां गतौ च १. ८७६).

(1) क्रप् + अङ् । By 3-3-104 षिद्भिदादिभ्योऽङ् – Following verbal roots which have the letter ‘ष्’ as a marker and the verbal roots enumerated in the list √भिद् (भिदिँर् विदारणे ७. २) etc the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc are not listed together in the धातु-पाठ:। Instead गणपरिपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते – the final forms ‘भिदा’ etc are listed in the भिदादिगण: in the गण-पाठ:। From these forms we have to extract the verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc to which the affix अङ् is prescribed by this सूत्रम्।

(2) क्रप् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) क् र् अ प् + अ = क् ऋ अ प् + अ । By the गण-सूत्रम् (in the भिदादि-गण: referred to in 3-3-104) – क्रपे: सम्प्रसारणं च – The verbal root √क्रप् (क्रपँ कृपायां गतौ च १. ८७६) takes सम्प्रसारणम् (ref. 1-1-45) also (in addition to taking the affix अङ् by 3-3-104.)

(4) क् ऋ प् + अ । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

= कृप । ‘कृप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(5) कृप + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(6) कृप + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(7) कृपा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(8) कृपा + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(9) कृपाम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In the first verse of which chapter of the गीता has the प्रातिपदिकम् ‘कृपा’ been used?

2. Can you spot the affix ‘घिनुँण्’ in the verses?

3. Why has ‘शानच्’ – and not ‘शतृँ’ – been used as the substitute (in place of ‘लँट्’) in the form शुश्रूषमाणे?

4. Which सूत्रम् prescribes the affix ‘णिनिँ’ in the form अल्पभाषिणि?

5. From which verbal root is जातः derived?

6. How would you say this in Sanskrit?
“Even though others may not be kind towards you, you should be kind towards others.” To express the meaning of ‘towards’ use सप्तमी विभक्ति: with ‘you’ and ‘others.’

Easy questions:

1. Can you spot the augment ‘अट्’ in the verses?

2. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the commentary?

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics