Home » 2013 » May » 06

Daily Archives: May 6, 2013

इज्याम् fAs

Today we will look at the form इज्याम् fAs from श्रीमद्भागवतम् 3.12.37.

मैत्रेय उवाच
ऋग्यजुःसामाथर्वाख्यान्वेदान्पूर्वादिभिर्मुखैः । शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ।। ३-१२-३७ ।।
आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः । स्थापत्यं चासृजद्वेदं क्रमात्पूर्वादिभिर्मुखैः ।। ३-१२-३८ ।।
इतिहासपुराणानि पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ।। ३-१२-३९ ।।

श्रीधर-स्वामि-टीका
चातुर्होत्रसृष्टिक्रममाह । शस्त्रमप्रगीतमन्त्रस्तोत्रं होतुः कर्म । इज्यामध्वर्योः कर्म । स्तुतिस्तोमं स्तुतिः संगीतं, स्तोमं तदर्थमृक्समुदायं ‘त्रिवृत्स्तोमो भवति’ इत्यादिविहितमुद्गातृप्रयोज्यम् । प्रायश्चित्तं ब्राह्मम् ।। ३७ ।। उपवेदक्रममाह – आयुर्वेदमिति । आत्मनो मुखैःस्थापत्यं विश्वकर्मशास्त्रम् ।। ३८ ।। ३९ ।।

Gita Press translation – Maitreya replied: Brahmā brought out the four Vedas called the Ṛgveda, the Yajurveda, the Sāmaveda and the Atharvaveda severally from his mouths facing the east, south, west and north; and in the same order did he create Śastra (the duty of the priest called Hotā) Ijyā (the duty of the Adhwaryu), Stutistoma (the duty of the Udgātā) and Prāyaścitta (the duty of the Brahmā) (37). In the same way he released Āyurveda (the science of medicine), Dhanurveda (the science of archery), Gandharvaveda (the science of music) and Sthāpatyaveda (the science of architecture) severally from his easterly and other mouths (38). The all-seeing Brahmā then discharged from all his four mouths the class of literature known by the name of Itihāsa and Purāṇa, which is recognized as the fifth Veda (39).

यजनमिज्या।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘इज्या’ is derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७).

(1) यज् + क्यप्‌ । By 3-3-98 व्रजयजोर्भावे क्यप्‌ – The affix क्यप्‌ with a उदात्त: accent is used following the verbal root √व्रज् (व्रजँ गतौ १. २८६) and √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) – to denote in the feminine gender the sense of the verbal root as having attained to a completed state.
Note: The affix क्यप्‌ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94 स्त्रियां क्तिन्।

(2) यज् + य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) य् अ ज् + य = इ अ ज् + य । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।

(4) इज् + य । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

‘इज्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(5) इज्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(6) इज्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(7) इज्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(8) इज्या + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(9) इज्याम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘इज्या’ been used in Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 3-3-98 व्रजयजोर्भावे क्यप्‌ (used in step 1) the तत्त्वबोधिनी says – पित्करणं तूत्तरत्र तुगर्थम्। Please explain.

3. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

4. Which सूत्रम् prescribes the affix ष्‍ट्रन् in स्तोत्रम्?

5. What prevents 7-2-116 अत उपधायाः from applying in the प्रातिपदिकम् ‘क्रम’ (used in क्रमात् in the verses)?

6. How would you say this in Sanskrit?
“A sacrifice purifies the mind of the one who performs the sacrifice.” Use the प्रातिपदिकम् ‘यजमान’ for ‘one who performs the sacrifice.’

Easy questions:

1. Can you spot the affix ‘श’ in the verses?

2. Which सूत्रम् prescribes the substitution ‘ए’ in सर्वेभ्यः and वक्त्रेभ्यः?

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics