Home » 2013 » May » 16

Daily Archives: May 16, 2013

जरा fNs

Today we will look at the form जरा fNs from श्रीमद्भागवतम् 2.2.27.

अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् । निर्याति सिद्धेश्वरजुष्टधिष्ण्यं यद्द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ।। २-२-२६ ।।
न यत्र शोको न जरा न मृत्युर्नार्तिर्न चोद्वेग ऋते कुतश्चित् । यच्चित्ततोऽदः कृपयानिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् ।। २-२-२७ ।।

श्रीधर-स्वामि-टीका
अथो अनन्तरं कल्पान्ते स विश्वं त्रैलोक्यमतिशयेन दह्यमानं निरीक्ष्य। तत्राप्यूष्मप्राप्तेः । यत् द्विपरार्धस्थायि तत्पारमेष्ठ्यं पदं प्रति निर्याति । सिद्धेश्वरैर्जुष्टानि धिष्ण्यानि विमानानि यस्मिंस्तत् । इति श्रैष्ठ्यं सूचितम् ।। २६ ।। तदेवाह – न यत्रेति । आर्तिर्दुःखम् । उद्वेगो भयम् । किंतु चित्ततो हेतोर्यद्दुःखं अद ऋते तदेकं विना । तत्कुतो भवति । अनिदंविदामिदं भगवतो ध्यानमजानतां प्राणिनां दुरन्तदुःखो यः प्रभवो जन्म तस्यानुदर्शनात्तेषां कृपया । यद्वा चित्ततोदो मनःपीडेति यत् तद्विना कुतश्चिदपि यत्र शोकादयो न सन्तीति । तत्र ब्रह्मलोकं गतानां त्रिविधा गतिः । ये पुण्योत्कर्षेण गतास्ते कल्पान्तरे पुण्यतारतम्येनाधिकारिका भवन्ति । ये तु हिरण्यगर्भाद्युपासनाबलेन गतास्ते ब्रह्मणा सह मुच्यन्ते । ये तु भगवदुपासकास्ते स्वेच्छया ब्रह्माण्डं भित्त्वा वैष्णवं पदमारुहन्ति ।। २७ ।।

Gita Press translation – Thereafter (at the end of the Kalpa) when he sees the whole world below being consumed by the fire proceeding from the mouth of Lord Ananta (Śeṣa), he rises still higher to Brahmā’s abode, where the foremost among the Siddhas reside in their aerial cars and which lasts for two Parārdhas (the full span of Brahmā’s life) (26). There is no grief nor agony, neither old age nor death in that sphere, much less fear of any kind. The only agony they suffer from is the mental anguish they feel out of compassion when they see people who have no knowledge of the process of meditation as described above undergoing repeated births and deaths, that entail endless suffering (27).

जीर्यतेऽनयेति जरा। करणेऽङ्। अथवा – जरणं जरा। भावेऽङ्।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘जरा’ is derived from the verbal root √जॄ (जॄष् वयोहानौ ४. २५).

(1) जॄ + अङ् । By 3-3-104 षिद्भिदादिभ्योऽङ् – Following verbal roots which have the letter ‘ष्’ as a marker and the verbal roots enumerated in the list √भिद् (भिदिँर् विदारणे ७. २) etc the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc are not listed together in the धातु-पाठ:। Instead गणपरिपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते – the final forms ‘भिदा’ etc are listed in the भिदादिगण: in the गण-पाठ:। From these forms we have to extract the verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc to which the affix अङ् is prescribed by this सूत्रम्।

(2) जॄ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः but the special सूत्रम् 7-4-16 ऋदृशोऽङि गुणः applies in the next step.

(3) जर् + अ । By 7-4-16 ऋदृशोऽङि गुणः – A अङ्गम् ending in the ऋ-वर्णः (ऋकारः/ॠकारः) or consisting of the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) takes the गुणः substitute when followed by the affix “अङ्”। As per 1-1-51 उरण् रपरः, the रेफ: is added to the अकार:।

= जर ।

‘जर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(4) जर + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(5) जर + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) जरा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is प्रथमा-एकवचनम्

(7) जरा + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(8) जरा + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(9) जरा । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

Questions:

1. Where has जरा been used in Chapter Two of the गीता?

2. Commenting on the सूत्रम् 3-3-104 षिद्भिदादिभ्योऽङ् (used in step 1) the तत्त्वबोधिनी says – कथं तर्हि ‘मुखाब्जगन्धलब्धे:’ इति माघः। ‘प्रेक्षोपलब्धि:’ इत्यमरश्च। षित्त्वादङि लभेत्येव ह्युचितम्। सत्यम्। ‘अनर्थकास्तु प्रतिवर्णमनुपलब्धे:’ इति भाष्यप्रयोगाद्बाहुलकाद्वा क्तिन्नपि बोध्यः। Please explain.

3. Commenting on the word पीडा (used as part of the compound मनःपीडा in the commentary) the धातु-वृत्ति: says – भिदादिपाठादङ्। Please explain.

4. Can you recall a गण-सूत्रम् which specifically mentions the verbal root √जॄ (जॄष् वयोहानौ ४. २५)?

5. Where has the सूत्रम् 6-4-49 यस्य हलः been used in the verses?

6. How would you say this in Sanskrit?
“Old age is for the body only and not for the soul (Self.)” To express the meaning of ‘for’ use the षष्ठी विभक्ति: with ‘body’ and ‘Self.’

Easy questions:

1. Which सूत्रम् prescribes the affix यक् in the form मुच्यन्ते (used in the commentary)?

2. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the commentary?

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics