Home » 2013 » May » 14

Daily Archives: May 14, 2013

क्रीडायाम् fLs

Today we will look at the form क्रीडायाम् fLs from श्रीमद्भागवतम् 3.7.3.

विदुर उवाच
ब्रह्मन्कथं भगवतश्चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः ।। ३-७-२ ।।
क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ।। ३-७-३ ।।
अस्राक्षीद्भगवान्विश्वं गुणमय्यात्ममायया । तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति ।। ३-७-४ ।।

श्रीधर-स्वामि-टीका
निविकारस्य क्रिया, निर्गुणस्यगुणाः कथम्लीलयेत्युक्तिः प्रयोजनाभावं परिहरति न वस्तुविरोधमिति भावः ।। २ ।। अर्भकवल्लीलापि न युञ्जते वैषम्यादित्याह । उद्यमयति प्रवर्तयतीत्युद्यमः । अर्भकस्य क्रीडायां प्रवृत्तिहेतुः कामोऽस्ति । अन्यतस्तु वस्त्वन्तरेण बालान्तरप्रवर्तनेन वा तस्य क्रीडेच्छा भवति । ईश्वरस्य तु स्वतस्तृप्तस्य कथं कामोऽन्यतः सदा निवृत्तस्य चासङ्गाद्वितीयस्य कथमन्यतश्चिक्रीडिषेत्यर्थः ।। ३ ।। यच्चोक्तं ‘स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजे’ इत्यादिनाऽविद्योपाधेर्जीवस्य भोगार्थमीश्वरः सृष्ट्यादि करोतीति तदप्याक्षेप्तुमनुवदति – अस्राक्षीदिति । गुणमयी आत्मनो जीवस्य कर्तृत्वभोक्तृत्वादिमोहोत्पादिका या माया तया सृष्टवान् । तदुक्तं प्रथमे ‘यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।। परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ।।’ इत्यादिना । अत्र च ‘अतो भगवतो माया मायिनामपि मोहिनी’ इति । संस्थापयति पालयति । प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति । पाठान्तरे प्रातिलोम्येनात्मन्यभितो धारयिष्यति ।। ४ ।।

Gita Press translation – Vidura asked: O holy sage, how can the Lord, who is pure consciousness, immutable and unqualified (absolute), come to be associated with attributes and activity even in sport? (2) It is the hankering (for pleasure) and the desire to play with another (child or plaything) that impels a child to betake itself to play. But how can the Lord, who is satisfied in Himself and is ever one without a second, take to play? (3) It was through His own Māyā, consisting of the three Guṇas (Sattva, Rajas and Tamas), that the Lord created the universe. Nay, it is through the same Māyā that He sustains it and finally withdraws it (4).

क्रीडनं क्रीडा।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘क्रीडा’ is derived from the verbal root √क्रीड् (क्रीडृँ विहारे १. ४०५).

(1) क्रीड् + अ । By 3-3-103 गुरोश्च हलः – Following a consonant-ending verbal root having a vowel which has the गुरु-सञ्ज्ञा (ref. 1-4-11, 1-4-12), the affix ‘अ’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94 स्त्रियां क्तिन्।

= क्रीड ।

‘क्रीड’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(2) क्रीड + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(3) क्रीड + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(4) क्रीडा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is स्त्रीलिङ्गे, सप्तमी-एकवचनम्

(5) क्रीडा + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) क्रीडा + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix ‘ङि’, following a base ending in ‘नदी’ or ‘आप्’ or following the term ‘नी’, gets ‘आम्’ as the substitute. The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of ‘आम्’ from getting the इत्-सञ्ज्ञा।

(7) क्रीडा + याट् आम् । By 7-3-113 याडापः – The ङित् affixes following a base ending in an ‘आप्’ affix get the augment ‘याट्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘याट्’ joins at the beginning of the affix ‘आम्’।

(8) क्रीडा + या आम् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) क्रीडायाम् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the सूत्रम् 3-3-103 गुरोश्च हलः (used in step 1) been used between verses 20-25 of Chapter Eighteen of the गीता?

2. Commenting on the सूत्रम् 3-3-103 गुरोश्च हलः the काशिका says – गुरोरिति किम्? भक्तिः। Please explain.

3. Commenting further on the same सूत्रम् the काशिका says – हल इति किम्? नीतिः। Please explain.

4. Where else (besides in ‘क्रीडा’) has the affix ‘अ’ been used in the verses?

5. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘क्रिया’?

6. How would you say this in Sanskrit?
“Which sport do you like? I like all sports.” Paraphrase to “Which sport is pleasing unto you? All sports are pleasing unto me.” Use √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for ‘to please.’ To express the meaning of ‘unto’ use चतुर्थी विभक्ति: with ‘you’ and ‘me.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘रन्’ in the form युज्येरन्?

2. Where has the सूत्रम् 7-3-36 अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ been used in the verses?

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics