Home » Example for the day » भयम् nAs

भयम् nAs

Today we will look at the form भयम् nAs from श्रीमद्-वाल्मीकि-रामायणम् 6.33.6.

उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया ।। ६-३३-५ ।।
सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् ।
लीनया गहने शून्ये भयमुत्सृज्य रावणात् । तव हेतोर्विशालाक्षि न हि मे रावणाद् भयम् ।। ६-३३-६ ।।
स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसेश्वरः । तत्र मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ।। ६-३३-७ ।।
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः । वधश्च पुरुषव्याघ्रे तस्मिन्नैवोपपद्यते ।। ६-३३-८ ।।

Gita Press translation – All that which you were told by Rāvaṇa and that which he was told in return by yourself was overheard by me out of affection for my friend (viz., yourself) while remaining concealed in a lonely thicket for your sake, O large-eyed lady, and shaking off (all) fear of Rāvaṇa; really speaking I have no fear of Rāvaṇa (6). The reason for which that ruler of ogres has sallied forth agitated has also been ascertained by me on the spot after going out, O princess of Mithilā! (7) It is not (at all) possible to kill Śrī Rāma, a knower of his self, while he is asleep. Nay, even death is not possible in the case of that tiger among men (8).

Note: The Gita Press translation above is missing the word (हे) भीरु – O timid one!

The प्रातिपदिकम् ‘भय’ is derived from the verbal root √भी (ञिभी भये ३. २).

(1) भी + अच् । By the वार्तिकम् (under 3-3-56 एरच्) अज्विधौ भयादीनामुपसङ्ख्यानम् – The words ‘भय’ etc should be enumerated (included) among those that are derived using the affix अच्।

See question 2.

(2) भी + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) भे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(4) भय । By 6-1-78 एचोऽयवायावः

‘भय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘भय’ is a neuter प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) भय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) भय + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा । Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(7) भयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘भय’ been used in Chapter Eleven of the गीता?

2. Commenting on the वार्तिकम् (under 3-3-56 एरच्) अज्विधौ भयादीनामुपसङ्ख्यानम् the सिद्धान्तकौमुदी says – नपुंसके क्तादिनिवृत्त्यर्थम्। Please explain.

3. Can you spot a कृत्य-प्रत्यय: in the verses?

4. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form कर्तुम् in the verses?

5. Where has the सूत्रम् 8-2-44 ल्वादिभ्यः been used in the verses?

6. How would you say this in Sanskrit?
“For one who knows the Self there is no fear even from death.” Construct a उपपद-समास: using the affix क्विँप् for ‘one who knows the Self’ (आत्मानं वेत्ति)। Use षष्ठी विभक्ति: to express the meaning ‘for.’

Easy questions:

1. Can you spot the affix ‘श्यन्’ in the verses?

2. Where has the सूत्रम् 6-1-110 ङसिङसोश्च been used in the verses?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘भय’ been used in Chapter Eleven of the गीता?
    Answer: The प्रातिपदिकम् ‘भय’ has been used in the form भयेन (तृतीया-एकवचनम्) in the following verse of Chapter Eleven of the गीता –
    अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे |
    तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास || 11-45||

    2. Commenting on the वार्तिकम् (under 3-3-56 एरच्) अज्विधौ भयादीनामुपसङ्ख्यानम् the सिद्धान्तकौमुदी says – नपुंसके क्तादिनिवृत्त्यर्थम्। Please explain.
    Answer: नपुंसके क्तादिनिवृत्त्यर्थम् means that the purpose of this वार्तिकम् is to prevent the application of affixes ‘क्त’ etc (prescribed by 3-3-114 नपुंसके भावे क्तः etc) in the neuter gender.

    3. Can you spot a कृत्य-प्रत्यय: in the verses?
    Answer: The ‘कृत्य’ affix ‘यत्’ is used in the derivation of शक्यम् (प्रातिपदिकम् ‘शक्य’, नपुंसकलिङ्गे प्रथमा-एकवचनम्)। This is a भावे प्रयोगः।

    Please refer to the following post for the derivation of the प्रातिपदिकम् ‘शक्य’ – http://avg-sanskrit.org/2012/09/13/शक्यः-mns/

    4. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form कर्तुम् in the verses?
    Answer: The affix ‘तुमुँन्’ in the form कर्तुम् is justified by the सूत्रम् 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् । Here the verbal root √कृ (डुकृञ् करणे ८. १०) is used in conjunction with √शक् (शकॢँ शक्तौ ५. १७). This allows 3-4-65 to apply.

    The प्रातिपदिकम् ‘कर्तुम्’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

    कृ + तुमुँन् । By 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with any one of the following verbal roots or their synonyms –
    (i) √शक् (शकॢँ शक्तौ ५. १७)
    (ii) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
    (iii) √ज्ञा (ज्ञा अवबोधने ९. ४३)
    (iv) √ग्लै (ग्लै हर्षक्षये १. १०५१)
    (v) √घट् (घटँ चेष्टायाम् १. ८६७)
    (vi) √रभ् (रभँ राभस्ये १. ११२९)
    (vii) √लभ् (डुलभँष् प्राप्तौ १. ११३०)
    (viii) √क्रम् (क्रमुँ पादविक्षेपे १. ५४५)
    (ix) √सह् (षहँ मर्षणे १. ९८८)
    (x) √अर्ह् (अर्हँ पूजायाम् १. ८४१)
    (xi) √अस् (असँ भुवि २. ६०)
    = कृ + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = कर् + तुम् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = कर्तुम् । ‘कर्तुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।

    5. Where has the सूत्रम् 8-2-44 ल्वादिभ्यः been used in the verses?
    Answer: The सूत्रम् 8-2-44 ल्वादिभ्यः is used in the derivation of the प्रातिपदिकम् ‘लीन’ (feminine ‘लीना’) used in the verses in the form लीनया (स्त्रीलिङ्गे तृतीया-एकवचनम्)। Please see the following post for the derivation of the प्रातिपिकम् ‘लीन’ from the verbal root √ली (ली श्लेषणे ९. ३६) – http://avg-sanskrit.org/2012/11/30/लीनेषु-nlp/

    Note: The प्रातिपदिकम् ‘लीन’ could also be derived from the verbal root √ली (लीङ् श्लेषणे ४. ३४). Here the सूत्रम् 8-2-45 ओदितश्च prescribes the replacement of the letter ‘त्’ by the letter ‘न्’। The derivation is similar to the derivation of the प्रातिपदिकम् ‘दीन’ as shown in the following post – http://avg-sanskrit.org/2012/12/06/दीनः-mns/

    6. How would you say this in Sanskrit?
    “For one who knows the Self there is no fear even from death.” Construct a उपपद-समास: using the affix क्विँप् for ‘one who knows the Self’ (आत्मानं वेत्ति)। Use षष्ठी विभक्ति: to express the meaning ‘for.’
    Answer: आत्मविदः मृत्योः अपि भयम् न अस्ति = आत्मविदो मृत्योरपि भयं नास्ति।

    Easy questions:

    1. Can you spot the affix ‘श्यन्’ in the verses?
    Answer: The affix ‘श्यन्’ is used in the verses in the form उपपद्यते। Please refer to answer to question 1 in the following comment for derivation of the form उपपद्यते – http://avg-sanskrit.org/2012/01/28/प्रपेदे-3as-लिँट्/#comment-3176

    2. Where has the सूत्रम् 6-1-110 ङसिङसोश्च been used in the verses?
    Answer: The सूत्रम् 6-1-110 ङसिङसोश्च is used in the derivation of the form हेतोः (पुंलिङ्ग-प्रातिपदिकम् ‘हेतु’, षष्ठी-एकवचनम्)।
    Please see answer to easy question 1 in the following comment for derivation of the form हेतोः – http://avg-sanskrit.org/2012/03/26/अध्यापयामास-3as-लिँट्/#comment-3542

Leave a comment

Your email address will not be published.

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics