Home » 2013 » March » 21

Daily Archives: March 21, 2013

कायम् mAs

Today we will look at the form कायम् mAs from श्रीमद्भागवतम् 10.16.32.

तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः कायं निधाय भुवि भूतपतिं प्रणेमुः । साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुर्मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ।। १०-१६-३२ ।।
नागपत्न्य ऊचुः
न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिंस्तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टिर्धत्से दमं फलमेवानुशंसन् ।। १०-१६-३३ ।।

श्रीधर-स्वामि-टीका
ताः शरणं प्रपन्नाः सत्यस्तं प्रणेमुःसुविग्नमनसोऽतिविह्वलचित्ताः । भुवीति तस्मिन्स्थाने जलाधस्ताद्वा तीरे वा । शमलस्य पापात्मनोऽपि भर्तुर्मोक्षेप्सवःभर्तुर्यच्छमलं तस्य वा । भूतपतिं प्राणिमात्रस्य पतिम् । शरणदमाश्रयप्रदम् ।। ३२ ।। प्रथमं तावत्कुपितं भगवन्तं दण्डानुमोदनेनोपशमयन्त्यः स्तुवन्ति – न्याय्यो हीति । तत्र ‘दण्डानुमोदनं षड्भिर्दशभिश्च हरेर्नतिः ।। प्रार्थनं पञ्चभिः श्लोकैस्ततः पन्नगयोषिताम्’ ।। १ ।। नच निग्रहानुग्रहलक्षणं वैषम्यं तवास्तीत्याहुः – धत्से दममिति । अनुशंसन्नालोचयन् ।। ३३ ।।

Gita Press translation – Leading their children before them and stretching their body on the ground, those chaste wives (of the serpent) presently bowed low to the aforesaid Śrī Kṛṣṇa (the Protector of all created beings) with joined palms and, eager to secure the deliverance of their sinful husband, sought the Lord, who affords protection to all, as their refuge (32). The wives of the serpent prayed: Just is the punishment meted out to this offender; for Your descent (on this earth) is intended for chastising the wicked and You regard Your enemy as well as Your sons with an un-differentiating eye. (Nay,) You inflict punishment (only) because You anticipate good results (from such punishment) (33).

चीयतेऽस्मिन्नस्थ्यादिकम् = काय: (शरीरम्)। That in which bones etc are accumulated is the body.

The प्रातिपदिकम् ‘काय’ is derived from the verbal root √चि (चिञ् चयने ५. ५).

(1) कि + घञ् । By 3-3-41 निवासचितिशरीरोपसमाधानेष्वादेश्च कः – The affix घञ् may be used following the verbal root √चि (चिञ् चयने ५. ५) and simultaneously the beginning चकार: of the verbal root is replaced by a ककार: when the derived word denotes either निवास: (residence/dwelling), चिति: (funeral/sacrificial fire), शरीरम् (body) or when the verbal root denotes ‘piling up/heaping.’

(2) कि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) कै + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(4) काय । By 6-1-78 एचोऽयवायावः

‘काय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘काय’ is a masculine/neuter प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) काय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा।

(6) कायम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has कायम् been used in Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 3-3-41 निवासचितिशरीरोपसमाधानेष्वादेश्च कः (used in step 1) the सिद्धान्तकौमुदी says – एषु किम्? चय:। Please explain.

3. From which verbal root is the प्रातिपदिकम् ‘विग्न’ (used as part of the compound सुविग्नमनस:) derived?

4. Where has the गण-सूत्रम् ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ been used in the commentary?

5. How would you say this in Sanskrit?
“All gods reside in the body of a cow.”

Advanced question:

1. Consider the प्रातिपदिकम् ‘आश्रयप्रद’ used in the commentary. Can you find the सूत्रम् (which we have not studied so far) that justifies the use of the affix ‘क’ in the derivation of ‘आश्रयप्रद’? Note that 3-2-3 आतोऽनुपसर्गे कः cannot be used here because the उपसर्ग: ‘प्र’ is present. Hint: The अनुवृत्ति: of ‘क’ goes from 3-2-3 आतोऽनुपसर्गे कः down to 3-2-7 समि ख्यः।

Easy questions:

1. From which verbal root is धत्से derived?

2. Where has the सूत्रम् 7-1-3 झोऽन्तः been used in the commentary?

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics