Home » 2013 » March » 29

Daily Archives: March 29, 2013

निश्चयम् mAs

Today we will look at the form निश्चयम् mAs from श्रीमद्-वाल्मीकि-रामायणम् 7.78.20.

स हि तारयितुं सौम्य शक्तः सुरगणानपि । किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ।। ७-७८-१९ ।।
सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् । आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ।। ७-७८-२० ।।
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया । क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ।। ७-७८-२१ ।।

Gita Press translation – O gracious one, he (Agastya) is capable of delivering even the host of gods. What to say of you afflicted with hunger and thirst O long armed one ? (19) Thus having learnt of the decision of the god of the gods (Brahmā), O best among men, I make food of my own body (20). O Brāhmaṇa, this (body) does not come to exhaust, although enjoyed by me for many years, and O Ṛṣi I am fully quenched too (21).

Note: The Gita Press translation above is missing the word गर्हितम् – contemptible.

निश्चयनं निश्चय:।

The प्रातिपदिकम् ‘निश्चय’ is derived from the verbal root  √चि (चिञ् चयने ५. ५) preceded by the उपसर्ग: ‘निस्’।

(1) निस् चि + अप् । By the 3-3-58 ग्रहवृदृनिश्चिगमश्च – Following any one of the verbal roots listed below, the affix अप् is be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name –
(i) √ग्रह् (ग्रहँ उपादाने ९.७१)
(ii) √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५)
(iii) √दृ (दृङ् आदरे ६. १४७)
(iv) √चि (चिञ् चयने ५. ५) preceded by the उपसर्ग: ‘निस्’
(v) √गम् (गमॢँ गतौ १. ११३७)
Note: घञचोरपवाद:। (from सिद्धान्तकौमुदी) The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ (in the case of √ग्रह्, √वृ, √दृ and √गम्) prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम् and to the affix ‘अच्’ (in the case of √चि preceded by the उपसर्ग: ‘निस्’) prescribed by 3-3-56 एरच्

(2) निस् चि + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) निस् चे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is a इक् gets a ‘गुण’ letter (ref. 1-1-2 अदेङ् गुणः) as a substitute, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(4) निस् चय । By 6-1-78 एचोऽयवायावः

(5) नि रुँ चय । By 8-2-66 ससजुषो रुः।

(6) निर् चय । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।

(7) निः चय । By 8-3-15 खरवसानयोर्विसर्जनीयः।

(8) निस् चय । By 8-3-34 विसर्जनीयस्य सः ।

(9) निश्चय । By 8-4-40 स्तोः श्चुना श्चुः।

‘निश्चय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is द्वितीया-एकवचनम्

(10) निश्चय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा।

(11) निश्चयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘निश्चय’ been used in Chapter Eighteen of the गीता?

2. Commenting on the सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च the काशिका says निश्चिग्रहणं स्वरार्थम्। Please explain.

3. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in तारयितुम् in the verses?
(i) 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌
(ii) 3-3-158 समानकर्तृकेषु तुमुन्
(iii) 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्
(iv) 3-4-66 पर्याप्तिवचनेष्वलमर्थेषु

4. Can you spot the affix घञ् in the verses?

5. Where has the सूत्रम् 7-2-82 आने मुक् been used in the verses?

6. How would you say this in Sanskrit?
“A man whose resolve is firm always attains success.”

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?

2. In the verses can you spot a तिङन्तं पदम् that is a आर्ष-प्रयोग: (grammatically irregular form)? What would be the grammatically correct form?

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics