Home » Example for the day » शक्यः mNs

शक्यः mNs

Today we will look at the form शक्यः mNs from श्रीमद्-वाल्मीकि-रामायणम् 3.55.24

भजस्व सीते मामेव भर्ताहं सदृशस्तव । यौवनं त्वध्रुवं भीरु रमस्वेह मया सह ॥ ३-५५-२२ ॥
दर्शने मा कृथा बुद्धिं राघवस्य वरानने । कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ ३-५५-२३ ॥
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः । दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलाः शिखाः ॥ ३-५५-२४ ॥
त्रयाणामपि लोकानां न तं पश्यामि शोभने । विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ॥ ३-५५-२५ ॥

Gita Press translation – Accept me alone, O Sītā, I am a consort worthy of you. Youth is but fleeting, O timid lady; enjoy life with me here (in Laṅkā) (22). Do not harbor (even) the thought of beholding (again in this life) Rāma (a scion of Raghu), O lady of charming countenance! What power has he to reach this place even in thought, O Sītā? (23) A very powerful wind cannot be bound with ropes in the sky nor can the smokeless flames of a blazing fire be seized (24). In all the three worlds (viz., heaven earth and the intermediate region) I do not perceive a man who may snatch by dint of prowess you, who are protected by my arms, O beautiful lady! (25)

“शक्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √शक् (शकॢँ शक्तौ, स्वादि-गणः, धातु-पाठः #५. १७)

(1) शक् + यत् । By 3-1-99 शकिसहोश्च – The affix यत् may be used following the verbal root √शक् (शकॢँ शक्तौ ५. १७) or √सह् (षहँ मर्षणे १. ९८८). See question 2.

(2) शक्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

“शक्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(3) शक्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) शक्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(5) शक्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् “शक्य” been used in Chapter Six of the गीता?

2. In the absence of 3-1-99 शकिसहोश्च which सूत्रम् would have applied in step 1?

3. Where has लुँङ् been used in the verses?

4. Where has the सूत्रम् 3-4-91 सवाभ्यां वामौ been used in the verses?

5. How would you say this in Sanskrit?
“Who can cross the ocean?” Paraphrase to passive. Use the अव्ययम् “तरितुम्/तरीतुम्” for “to cross.”

6. How would you say this in Sanskrit?
“I am not able to understand the meaning of this verse.” Paraphrase to passive. Use the अव्ययम् “अभिज्ञातुम्” for “to understand.”

Easy Questions:

1. Which सूत्रम् is used for the “त्रय”-आदेशः in the form त्रयाणाम्?

2. Which सूत्रम् is used for the दीर्घादेशः in the form पश्यामि?


1 Comment

  1. 1. Where has the प्रातिपदिकम् “शक्य” been used in Chapter Six of the गीता?
    Answer: The प्रातिपदिकम् “शक्य” has been used in Chapter Six in the form शक्यः।
    असंयतात्मना योगो दुष्प्राप इति मे मतिः |
    वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः || 6-36||

    2. In the absence of 3-1-99 शकिसहोश्च which सूत्रम् would have applied in step 1?
    Answer: In the absence of 3-1-99 शकिसहोश्च the सू्त्रम् 3-1-124 ऋहलोर्ण्यत्‌ would have applied giving the undesired form शाक्यम्।

    3. Where has लुँङ् been used in the verses?
    Answer: लुँङ् been used in the form मा कृथाः derived from derived from √कृ (डुकृञ् करणे ८. १०).

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    माङ् कृ + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
    Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।
    = मा कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा कृ + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले। 1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of “थास्” from getting the इत्-सञ्ज्ञा।
    = मा कृ + च्लि + थास् । By 3-1-43 च्लि लुङि।
    = मा कृ + सिँच् + थास् । By 3-1-44 च्लेः सिच्।
    = मा कृ + स् + थास् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। Here 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = मा कृथास् । By 8-2-27 ह्रस्वादङ्गात्‌।
    = मा कृथाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Where has the सूत्रम् 3-4-91 सवाभ्यां वामौ been used in the verses?
    Answer: The सूत्रम् 3-4-91 सवाभ्यां वामौ has been used in the form भजस्व derived from भज् (भजँ सेवायाम् १.११५३).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष:, एकवचनम्।
    भज् + लोँट् । By 3-3-162 लोट् च।
    = भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = भज् + से । By 3-4-80 थासस्से।
    = भज् + स्व । By 3-4-91 सवाभ्यां वामौ, the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.
    = भज् + शप् + स्व । By 3-1-68 कर्तरि शप्‌।
    = भजस्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    3-4-91 सवाभ्यां वामौ has also been used in the form रमस्व derived from √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९). Derivation is similar to that shown above.

    5. How would you say this in Sanskrit?
    “Who can cross the ocean?” Paraphrase to passive. Use the अव्ययम् “तरितुम्/तरीतुम्” for “to cross.”
    Answer: केन सागरः तरितुम्/तरीतुम् शक्यः = केन सागरस्तरितुं/सागरस्तरीतुं शक्यः।

    6. How would you say this in Sanskrit?
    “I am not able to understand the meaning of this verse.” Paraphrase to passive. Use the अव्ययम् “अभिज्ञातुम्” for “to understand.”
    Answer: मया अस्य श्लोकस्य अर्थः अभिज्ञातुम् न शक्यः = मयास्य श्लोकस्यार्थोऽभिज्ञातुं न शक्यः।

    Easy Questions:

    1. Which सूत्रम् is used for the “त्रय”-आदेशः in the form त्रयाणाम्?
    Answer: The सूत्रम् 7-1-53 त्रेस्त्रयः is used for the “त्रय”-आदेशः in the form त्रयाणाम् (पुंलिङ्गे षष्ठी-बहुवचनम्)।

    त्रि + आम् । By 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत-सञ्ज्ञा।
    = त्रय + आम् । By 7-1-53 त्रेस्त्रयः – The term “त्रि” gets “त्रय” as the replacement, when followed by the affix “आम्”। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘त्रि’ gets replaced.
    = त्रय + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ।
    = त्रय + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = त्रया + नाम् । By 6-4-3 नामि।
    = त्रयाणाम् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    2. Which सूत्रम् is used for the दीर्घादेशः in the form पश्यामि?
    Answer: The सूत्रम् 7-3-101 अतो दीर्घो यञि is used for the दीर्घादेशः in the form पश्यामि derived from √दृश् (दृशिँर् प्रेक्षणे #१. ११४३).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    दृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दृश् + शप् + मिप् । By 3-1-68 कर्तरि शप्।
    = दृश् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पश्य + अ + मि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः।
    = पश्य मि । By 6-1-97 अतो गुणे।
    = पश्यामि । By 7-3-101 अतो दीर्घो यञि – The ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:। Note: The affix “मिप्” is a सार्वधातुक-प्रत्यय: as per 3-4-113 तिङ्शित्सार्वधातुकम्।

Leave a comment

Your email address will not be published.

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics