Home » 2013 » March » 27

Daily Archives: March 27, 2013

परिभवः mNs

Today we will look at the form परिभवः mNs from श्रीमद्भागवतम् 11.1.4.

नैवान्यतः परिभवोऽस्य भवेत्कथञ्चिन् मत्संश्रयस्य विभवोन्नहनस्य नित्यम् । अन्तःकलिं यदुकुलस्य विधाय वेणुस्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ।। ११-१-४ ।।
एवं व्यवसितो राजन्सत्यसङ्कल्प ईश्वरः । शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ।। ११-१-५ ।।

श्रीधर-स्वामि-टीका
तर्हीदमप्यन्यैर्घात्यतां तत्राह – नैवेति । अन्यतो देवादिभ्योऽपि यादवकुलस्य परिभवस्तिरस्कारो न भवेत् । कुतः मत्संश्रयस्य मां संश्रयत इति मत्संश्रयं कुलं तस्य । किंच नित्यं विभवोन्नहनस्य विभवैर्गजतुरगादिभिरुच्छृङ्खलस्य । यद्वा तर्हीदं किमिति संहर्तव्यं तत्राह – विभवोन्नहनस्येति । तस्मादेवं करिष्यामीत्याह – अन्तः कलिमिति । शान्तिमुपशममुपैमि ‘वर्तमानसामीप्ये वर्तमानवद्वा’ उपैष्यामि । तदनन्तरं धाम च वैकुण्ठाख्यमुपैष्यामीत्यर्थः ।। ४ ।। व्यवसितः कृतनिश्चयः । संजह्रे उपसंहृतवान् ।। ५ ।।

Gita Press translation – “Having always been protected by Me, and grown uncontrollable through prosperity, this race of Yadu can by no means be vanquished by others (even by gods). (Therefore,) just as a bamboo grove is consumed by fire (produced by the friction of the bamboos themselves), I shall destroy the Yadavas by creating internal strife among them, and (then) in peace shall return to My realm (Vaikuṇṭha)” (4). O king (Parīkṣit)! having thus resolved, the Lord of truthful resolution brought about the annihilation of His own race through the curse of the Brāhmaṇas as a pretext (or obvious cause) (5).

परिभव:/परिभाव: = अवज्ञानम् = अनादर:/असत्कार:।

The प्रातिपदिकम् ‘परिभव/परिभाव’ (in the meaning of ‘disrespect/insult’) is derived from the verbal root √भू (भू सत्तायाम् १. १) along with the उपसर्गः ‘परि’।

First let us derive the form ‘परिभव’ using the affix अप् –

(1) परि भू + अप् । By 3-3-57 ॠदोरप्‌ – The affix अप् may be used following a verbal root ending in a ॠकार: or a उवर्ण: (उकार:/ऊकार:) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्

(2) परि भू + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) परि भो + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(4) परिभव । By 6-1-78 एचोऽयवायावः

Now let us derive the optional form ‘परिभाव’ using the affix घञ् –

(5) परि भू + घञ् । By 3-3-55 परौ भुवोऽवज्ञाने – The affix घञ् may optionally be used following the verbal root √भू (भू सत्तायाम् १. १) – provided the verbal root is in conjunction with the उपसर्ग: ‘परि’ and the sense of the derived word is ‘disrespect/insult.’

(6) परि भू + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(7) परि भौ + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(8) परिभाव । By 6-1-78 एचोऽयवायावः

‘परिभव/परिभाव’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा here is प्रथमा-एकवचनम्

(9) परिभव/परिभाव + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) परिभव/परिभाव + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(11) परिभवः/परिभावः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix घञ् been used with the verbal root √भू (भू सत्तायाम् १. १) in Chapter Nine of the गीता?

2. Commenting on the सूत्रम् 3-3-55 परौ भुवोऽवज्ञाने (used in step 5) the सिद्धान्त-कौमुदी says – अवज्ञाने किम्? सर्वतो भवनं परिभवः। Please explain.

3. Where has the सूत्रम् 3-3-131 वर्तमानसामीप्ये वर्तमानवद्वा been used in the verses?

4. From which verbal root is the प्रातिपदिकम् ‘व्यवसित’ derived?

5. Which सूत्रम् prescribes the affix अप् to derive the प्रातिपदिकम् ‘निश्चय’ (used as part of the compound कृतनिश्चयः in the commentary)?

6. How would you say this in Sanskrit?
“If you don’t like being insulted then don’t insult others.” Paraphrase to “If your insult is not pleasing unto you, then don’t do insult of others.” Use the अव्ययम् ‘यदि’ for ‘if’ and ‘तर्हि’ for ‘then.’ Use लुँङ् to express the prohibition ‘don’t.’

Easy questions:

1. Where has the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ been used in the verses?

2. Can you spot a इकार-लोप: (elision of the letter ‘इ’) in the verses?

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics