Home » Example for the day » परंतपः mNs

परंतपः mNs

Today we will look at the form परंतपः mNs from श्रीमद्-वाल्मीकि-रामायणम् 5.58.25.

ततः पश्याम्यहं देवीं सुरसां नागमातरम् । समुद्रमध्ये सा देवी वचनं मामभाषत ।। ५-५८-२२ ।।
मम भक्ष्यः प्रदिष्टस्त्वममरैर्हरिसत्तम । ततस्त्वां भक्षयिष्यामि विहितस्त्वं हि मे सुरैः ।। ५-५८-२३ ।।
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः । विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ।। ५-५८-२४ ।।
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः ।। ५-५८-२५ ।।

Gita Press translation – Then I perceived in mid ocean the goddess Surasā, the mother of the serpents, and that goddess spoke (to me) as follows – (22) ‘You have been destined by the immortals to be my food, O jewel among monkeys! I shall accordingly devour you since you have been sent by the gods.'(23) Spoken to the aforesaid by Surasā, I stood bent low with joined palms (before her); and my face turning pale, I submitted (to her) as follows: -(24) The glorious Śrī Rāma, son of Daśaratha and the scourge of his foes, penetrated deep into the Daṇḍaka forest with his (younger half-) brother, Lakṣmaṇa, and (his consort) Sītā (25).

परान् (शत्रून्) तापयतीति परंतप:/परन्तप:।

“तप” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the causative form of the verbal root √तप् (भ्वादि-गणः, तपँ सन्तापे, धातु-पाठः #१. ११४०).

(1) तप् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) तप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।

(3) ताप् + इ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

= तापि । “तापि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

The (compound) प्रातिपदिकम् “परंतप/परन्तप” is derived as follows:

(4) पर + आम् + तापि + खच् । By 3-2-39 द्विषत्परयोस्तापेः – The affix “खच्” may be used after the verbal root “तापि” when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either “द्विषत्” or “पर”। Note: The verbal root “तापि” refers to either √तप् (तपँ दाहे, # १०. ३५०) or a causative form of √तप् (तपँ सन्तापे, # १. ११४०).

Note: In the सूत्रम् 3-2-39, the term द्विषत्परयो: ends in the seventh (locative) case. Hence “पर + आम्” (which is the object (कर्म-पदम्) of तापयति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “आम्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(5) पर + आम् + तापि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(6) पर + आम् + तपि + अ । By 6-4-94 खचि ह्रस्वः – The penultimate letter (vowel) of a अङ्गम् is shortened when the अङ्गम् is followed by the affix “णि” which itself is followed by the affix खच्।

(7) पर + आम् + तप् + अ । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

= पर + आम् + तप

We form a compound between “पर + आम्” (which is the उपपदम्) and “तप” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “पर + आम्”) invariably compounds with a syntactically related term (in this case “तप”) as long as the compound does not end in a तिङ् affix.

In the compound, “पर + आम्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “पर + आम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“पर + आम् + तप” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(8) पर + तप । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(9) पर मुँम् + तप । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (अकार:) of “पर”।

(10) परम् + तप । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) परं तप । By 8-3-23 मोऽनुस्वारः

(12) परन्तप/परंतप । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(13) परंतप + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(14) परंतप + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(15) परंतपः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 3-2-39 द्विषत्परयोस्तापेः been used for the first time in the गीता?

2. In the verses can you spot a तिङन्तं पदम् which is a आर्ष-प्रयोग: (irregular grammatical usage)?

3. Where has the सूत्रम् 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः been used in the verses?

4. Where has the affix यत् been used in the verses?

5. Which लकार: has been used in the form भक्षयिष्यामि?
i) लँट् ii) लिँट् iii) लुँट् iv) लृँट्

6. How would you say this in Sanskrit?
“Arjuna became well-known as a scorcher of foes.” Use the adjective प्रातिपदिकम् “प्रसिद्ध” for “well-known.” Use the अव्ययम् “इति” to express the meaning of “as.”

Easy Questions:

1. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?

2. Can you spot an augment अट् in the verses?


1 Comment

  1. 1. Where has 3-2-39 द्विषत्परयोस्तापेः been used for the first time in the गीता?
    Answer: The सूत्रम् 3-2-39 द्विषत्परयोस्तापेः has been used for the first time in the form परन्तप।
    क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते |
    क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || 2-3||

    The derivation of the प्रातिपदिकम् “परन्तप” is as shown in the post. The विवक्षा is पुंलिङ्गे सम्बुद्धिः।
    (हे) परन्तप + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः।
    = (हे) परन्तप + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = (हे) परन्तप । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः।

    2. In the verses can you spot a तिङन्तं पदम् which is a आर्ष-प्रयोग: (irregular grammatical usage)?
    Answer: The तिङन्तं पदम् which is a आर्ष-प्रयोग: is उदीरयम्। The verbal root is √ईर् (ईरँ गतौ कम्पने च २. ८). The grammatically correct form is उदैरयम्।

    The विवक्षा is लँङ्, कर्तरि प्रयोग: (हेतुमति), उत्तम-पुरुषः, एकवचनम्।
    ईर् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = ईरि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    “ईरि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    ईरि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = ईरि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ईरि + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-87 निगरणचलनार्थेभ्यश्च।
    = ईरि + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = ईरि + शप् + अम् । By 3-1-68 कर्तरि शप्‌।
    = ईरि + अ + अम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ईरे + अ + अम् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ईरय् + अ + अम् = ईरय + अम् । By 6-1-78 एचोऽयवायावः।
    = ईरयम् । By 6-1-97 अतो गुणे।
    = आट् ईरयम् । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. 1-1-46 आद्यन्तौ टकितौ places the ‘आट्’-आगमः at the beginning of the अङ्गम्।
    Note: In the form उदीरयम्, the augment ‘आट्’ has been ignored.  This may be justified using the परिभाषा – आगमशास्त्रमनित्यम् which means that any rule which prescribes an augment is not universally valid. In the language we may see some forms in which an augment has been left out.
    = आ ईरयम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ऐरयम् । By 6-1-90 आटश्च – वृद्धिः letter is a single replacement when “आट्” is followed by a vowel.

    “उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उद् + ऐरयम् = उदैरयम्।

    3. Where has the सूत्रम् 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः been used in the verses?
    Answer: The सूत्रम् 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः is used in the प्रातिपदिकम् ‘देवी’।

    दीव्यतीति देवी।

    “देव” is derived from the verbal root √दिव् (दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ४. १) as follows:
    दिव् + अच् । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः – The affix “ल्यु” may be used after a verbal root belonging to the group headed by “नन्दि”; the affix “णिनिँ” may be used after a verbal root belonging to the group headed by “ग्रहि”; and the affix “अच्” may be used after a verbal root belonging to the group headed by “पच्”।
    = दिव् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = देव् + अ । By 7-3-86 पुगन्तलघूपधस्य च।
    = देव । “देव” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    To derive the equivalent feminine form, we have to add the appropriate feminine affix. The term “देवट्” is listed in the पचादि-गणः। The टकारः in “देवट्” is a इत् by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः। The टकारः being a इत् triggers 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः which prescribes the affix ङीप्।

    देव + ङीप् । By 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः – To denote the feminine gender, the affix ङीप् is used following a प्रातिपदिकम् which satisfies the following conditions:
    (i) the प्रातिपदिकम् ends in a अकार:
    (ii) the प्रातिपदिकम् ends in a non-secondary affix which is either टित् (has टकार: as a इत्) or is one of the following – ‘ढ’, ‘अण्’, ‘अञ्’, ‘द्वयसच्’, ‘दघ्नच्’, ‘मात्रच्’, ‘तयप्’, ‘ठक्’, ‘ठञ्’, ‘कञ्’ or ‘क्वरप्’।

    = देव + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। ‘देव’ gets the भ-सञ्ज्ञा here by 1-4-18 यचि भम्। This allows 6-4-148 to apply in the next step.
    = देव् + ई । By 6-4-148 यस्येति च, 1-1-52 अलोऽन्त्यस्य।
    = देवी ।

    4. Where has the affix यत् been used in the verses?
    Answer: The affix यत् has been used in the form भक्ष्यः derived from √भक्ष् (भक्षँ अदने १०. ३३).

    भक्ष् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = भक्ष् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भक्षि । “भक्षि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    भक्षि + यत् । By 3-1-97 अचो यत्‌ – The affix यत् may be used following a verbal root ending in a vowel.
    = भक्षि + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भक्ष् + य = भक्ष्य । By 6-4-51 णेरनिटि।

    “भक्ष्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    भक्ष्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = भक्ष्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = भक्ष्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Which लकार: has been used in the form भक्षयिष्यामि?
    i) लँट् ii) लिँट् iii) लुँट् iv) लृँट्
    Answer: लृँट् has been used in the form भक्षयिष्यामि derived from √भक्ष् (भक्षँ अदने १०. ३३).

    भक्ष् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = भक्ष् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भक्षि । “भक्षि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    भक्षि + लृँट् । By 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
    = भक्षि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भक्षि + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भक्षि + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भक्षि + स्य + मि । By 3-1-33 स्यतासी लृलुटोः – The affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
    = भक्षि + इट् स्य + मि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = भक्षि + इस्य + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भक्षे + इस्य + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भक्षय् + इस्य + मि । By 6-1-78 एचोऽयवायावः।
    = भक्षयिस्यामि । By 7-3-101 अतो दीर्घो यञि।
    = भक्षयिष्यामि । By 8-3-59 आदेशप्रत्यययो:।

    6. How would you say this in Sanskrit?
    “Arjuna became well-known as a scorcher of foes.” Use the adjective प्रातिपदिकम् “प्रसिद्ध” for “well-known.” Use the अव्ययम् “इति” to express the meaning of “as.”
    Answer: अर्जुनः परन्तपः इति प्रसिद्धः बभूव = अर्जुनः परन्तप इति प्रसिद्धो बभूव।

    Easy Questions:

    1. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?
    Answer: The सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः has been used in the form पश्यामि derived from √दृश् (दृशिँर् प्रेक्षणे #१. ११४३).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    दृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दृश् + शप् + मिप् । By 3-1-68 कर्तरि शप्।
    = दृश् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पश्य + अ + मि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिँर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
    = पश्य मि । By 6-1-97 अतो गुणे।
    = पश्यामि । By 7-3-101 अतो दीर्घो यञि।

    2. Can you spot an augment अट् in the verses?
    Answer: An augment अट् can be seen in the form अभाषत derived from √भाष् (भाषँ व्यक्तायां वाचि १. ६९६).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भाष् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = भाष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भाष् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = भाष् + शप् + त । By 3-1-68 कर्तरि शप्।
    = भाष् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् भाषत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः at the beginning of the अङ्गम्।
    = अभाषत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics