Home » Example for the day » अनुभुङ्क्ष्व 2As-लोँट्

अनुभुङ्क्ष्व 2As-लोँट्

Today we will look at the form अनुभुङ्क्ष्व 2As-लोँट् from श्रीमद्भागवतम् Sb7.10.11

नृसिंह उवाच
नैकान्तिनो मे मयि जात्विहाशिष आशासतेऽमुत्र च ये भवद्विधाः ।
अथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ।। ७-१०-११ ।।

Gita Press translation – Lord Nṛsiṁha replied : “Those like you, who are exclusively devoted to Me, never seek (even) from Me benefits in this or the next world. Nevertheless enjoy here during (the whole of) this Manvantara continuously the luxuries of the lords of the Daityas.”

भुङ्क्ष्व is derived from the धातुः √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७)

The ending अकारः of the √भुज्-धातुः has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √भुज्-धातुः, in कर्तरि प्रयोग:, would take परस्मैपद-प्रत्यया: by default. But as per 1-3-66 भुजोऽनवने, the root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting. It takes परस्मैपद-प्रत्यया: only when used in the sense of अवने (protecting.) When used in any other meaning it takes आत्मनेपद-प्रत्यया:।
In the present example, √भुज् has not been used in the sense of अवने (protecting), hence it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “थास्”।

(1) भुज् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् follows a धातुः when used in the sense of command/request.

(2) भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भुज् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः। “थास्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
Note: By 1-2-4 सार्वधातुकमपित्, the “थास्”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)।

(4) भुज् + से । By 3-4-80 थासस्से, the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.

(5) भुज् + स्व । By 3-4-91 सवाभ्यां वामौ, the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.

(6) भु श्नम् ज् + स्व । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “भुज्”।
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌
Note: The purpose of the शकार: (which is an इत् by 1-3-8) in “श्नम्” is in order for पाणिनि: to be able to refer specifically to this प्रत्यय: in rules such as 6-4-23, 6-4-111 etc. It is not for getting the सार्वधातुक-सञ्ज्ञा (by 3-4-113.) Since this प्रत्यय: does not follow the अङ्गम् (it is placed inside the अङ्गम् as per 1-1-47), it cannot act on the अङ्गम् and hence no purpose would be served by assigning the सार्वधातुक-सञ्ज्ञा।

(7) भुनज् + स्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(8) भुन्ज् + स्व । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: “श्न” refers to the “श्नम्”-प्रत्यय: (ref. 3-1-78 रुधादिभ्यः श्नम्)।

(9) भुन्ग् + स्व । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(10) भुंग् + स्व । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(11) भुंग् + ष्व । 8-3-59 आदेशप्रत्यययोः , the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(12) भुंक् + ष्व । 8-4-55 खरि च

(13) भुङ्क्ष्व । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + भुङ्क्ष्व = अनुभुङ्क्ष्व।

Questions:

1. Where has भुङ्क्ष्व been used in the गीता?

2. 3-4-91 सवाभ्यां वामौ (used in the step 5 of the example) is a अपवाद: for which सूत्रम्?

3. Can you spot a “अत्”-आदेश: in the verse?

4. In the verse, which two अव्यये have been together translated as “never”?

5. Where has 8-3-60 शासिवसिघसीनां च been used in the verse?

6. How would you say this in Sanskrit?
“Enjoy this delicious food.” Use the adjective “मिष्ट” for “delicious” and the neuter प्रातिपदिकम् “अन्नम्” for “food.”

Easy questions:

1. Where has 6-1-103 तस्माच्छसो नः पुंसि been used in the verse?

2. Why didn’t the सूत्रम् 7-2-102 त्यदादीनामः apply in the form एतद् (नपुंसकलिङ्गे द्वितीया-एकवचनम् derived from the सर्वनाम-प्रातिपदिकम् “एतद्”)?


1 Comment

  1. Questions:
    1. Where has भुङ्क्ष्व been used in the गीता?
    Answer: तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्‌ भुङ्‌क्ष्व राज्यं समृद्धम्‌ |
    मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌ || 11-33||

    2. 3-4-91 सवाभ्यां वामौ (used in the step 5 of the example) is a अपवाद: for which सूत्रम्?
    Answer: 3-4-91 सवाभ्यां वामौ is a अपवाद: for the सूत्रम् 3-4-90 आमेतः। According to 3-4-91 सवाभ्यां वामौ, the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively (instead of “आम्” prescribed by 3-4-90 आमेतः।)

    3. Can you spot a “अत्”-आदेश: in the verse?
    Answer: “अत्”-आदेश: is seen in the form आशासते derived from √शास् (आङ: शासुँ इच्छायाम् २. १२).

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    शास् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शास् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शास् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = शास् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = शास् + अत् ए । By 7-1-5 आत्मनेपदेष्वनतः – The झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।
    = शास् + शप् + अते । By 3-1-68 कर्तरि शप्।
    = शास् + अते । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = शासते ।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + शासते = आशासते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    4. In the verse, which two अव्यये have been together translated as “never”?
    Answer: The two अव्यये – अथ + अपि = अथापि have been together translated as “nevertheless”. अथ belongs to the चादि-गण: (ref. 1-4-57 चादयोऽसत्त्वे)। अपि belongs to the प्रादिगण: (ref. 1-4-58 प्रादयः)। Both अथ and अपि get the निपात-सञ्ज्ञा because 1-4-57 as well as 1-4-58 is part of the अधिकार: 1-4-56 प्राग्रीश्वरान्निपाताः।
    अथ and अपि get the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्।

    5. Where has 8-3-60 शासिवसिघसीनां च been used in the verse?
    Answer: 8-3-60 शासिवसिघसीनां च has been used in the form आशिष: (प्रातिपदिकम् “आशिस्”, द्वितीया-बहुवचनम्) ।The feminine प्रातिपदिकम् “आशिस्” is formed by adding the क्विप्-प्रत्यय: to the धातु: “शास्” along with the उपसर्गः “आङ्”। By the वार्त्तिकम् (under 6-4-34) “आशासः क्वावुपसङ्ख्यानम्” the penultimate आकार: of the धातु: “शास्” takes the इकारादेश: giving the form “आशिस्”।
    आशिस् + शस् । 4-1-2 स्वौजसमौट्छष्टा……।
    = आशिस् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “शस्” from getting इत्-सञ्ज्ञा।
    =आशिस: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    =आशिष: । By 8-3-60 शासिवसिघसीनां च, since the ending सकार: of “आशिस्” belongs to the धातु: “शास्”, it gets षकारादेशः as it is preceded by an इण् letter (इकार:)। Note: 8-3-59 आदेशप्रत्यययोः could not have been used here because the सकार: in “आशिस्” is neither an आदेश: nor is it part of a प्रत्यय:।

    6. How would you say this in Sanskrit?
    “Enjoy this delicious food.” Use the adjective “मिष्ट” for “delicious” and the neuter प्रातिपदिकम् “अन्नम्” for “food.”
    Answer: इदम् मिष्टम् अन्नम् अनुभुङ्क्ष्व = इदं मिष्टमन्नमनुभुङ्क्ष्व।

    Easy questions:
    1. Where has 6-1-103 तस्माच्छसो नः पुंसि been used in the verse?
    Answer: 6-1-103 तस्माच्छसो नः पुंसि has been used in भोगान् (पुंलिङ्ग-प्रातिपदिकम् “भोग”, द्वितीया-बहुवचनम्)।
    भोग + शस् (4-1-2 स्वौजसमौट्…)
    = भोग + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः)
    = भोगास् (6-1-102 प्रथमयोः पूर्वसवर्णः)
    = भोगान् (6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the सकार: of the affix “शस्” follows a vowel which has been elongated by 6-1-102, then is replaced by a नकार:)

    2. Why didn’t the सूत्रम् 7-2-102 त्यदादीनामः apply in the form एतद् (नपुंसकलिङ्गे द्वितीया-एकवचनम् derived from the सर्वनाम-प्रातिपदिकम् “एतद्”)?
    Answer: The derivation of एतद् (नपुंसकलिङ्गे द्वितीया-एकवचनम्) is as follows:
    एतद् + अम् (4-1-2 स्वौजसमौट्छस्टा…)
    = एतद् (7-1-23 स्वमोर्नपुंसकात्‌)
    By 1-1-63 न लुमताऽङ्गस्य, when an affix takes the “लुक्”, “श्लु” or “लुप्” elision, the operations that were ordained on the अङ्गम् by that affix, shall not be carried out. Thus 7-2-102 त्यदादीनामः does not apply. 1-1-63 is निषेध-सूत्रम् to 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics