Home » Example for the day » ददाति 3As-लँट्

ददाति 3As-लँट्

Today we will look at the form ददाति 3As-लँट् from श्रीमद्भागवतम् Sb3-1-27.

कच्चित्कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः ।
यो वै स्वसॄणां पितृवद्ददाति वरान्वदान्यो वरतर्पणेन ।। ३-१-२७ ।।

Gita Press translation “Dear Uddhava, is our brother-in-law (sister’s husband), Vasudeva (son of Śūrasena), quite happy – Vasudeva, who is the greatest friend and well-wisher of the Kurus, and who like a father, liberally bestows on his sisters (Kuntī and others) the gifts of their choice, bringing satisfaction (by offering rich presents) even to their husbands?”

ददाति is derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने,धातु-पाठः #३. १०))

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The ‘डु’ at the beginning of this verbal root gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The letter ‘ञ्’ at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √दा-धातुः has ञकारः as इत् in the धातु-पाठः by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √दा takes आत्मनेपदम् affixes when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √दा takes परस्मैपदम् affixes. In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √दा takes either a आत्मनेपदम् affix or a परस्मैपदम् affix regardless of whether the fruit of the action accrues to the doer or not. In short, √दा is उभयपदी। In this verse, it has taken a परस्मैपदम् affix.

The विवक्षा लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(1) दा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्। ‘तिप्’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have letter ‘श्’ as a इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) दा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) दा + शप् + ति । By 3-1-68 कर्तरि शप् – The शप् affix is placed after a verbal root, when followed by a सार्वधातुकम् affix that is used signifying the agent.

(6) दा + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः – The शप् affix following the verbal roots ‘हु’ etc. gets ‘श्लु’ (elision).

(7) दा + दा + ति । By 6-1-10 श्लौ – A verbal root when followed by ‘श्लु’ gets reduplicated.

(8) द + दा + ति । By 7-4-59 ह्रस्वः – The अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(9) ददाति ।

Questions:

1. Where is √दा (डुदाञ् दाने,धातु-पाठः #३. १०) used with लँट् in a कर्तरि प्रयोग: in Chapter Eleven of the गीता?

2. The word स्वसॄणाम् (षष्ठी-बहुवचनम्) is derived from the स्त्रीलिङ्ग-प्रातिपदिकम् “स्वसृ”। Why didn’t “स्वसृ” take the स्त्री-प्रत्यय: (feminine affix) “ङीप्” as per 4-1-5 ऋन्नेभ्यो ङीप्‌ (The प्रातिपदिकानि that end in a ऋकारः or नकारः get the ङीप् affix in the feminine gender)?

3. Which word used in the verse has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Where has the शप्-प्रत्यय: taken the लुक् elision in the verse?

5. Which सूत्रम् have we studied in which पाणिनि: specifically mentions “दा”?

6. How would you say this in Sanskrit?
“Knowledge gives humility.” Use the masculine प्रातिपदिकम् “विनय” for “humility.”

Easy question:

1. Can you spot a नकारादेश: (the letter न् used as a substitute) in the verse? How about a “इन”-आदेश:?

2. In how places has 6-4-3 नामि been used?


1 Comment

  1. Questions:

    1. Where is √दा (डुदाञ् दाने,धातु-पाठः #३. १०) used with लँट् in a कर्तरि प्रयोग: in Chapter Eleven of the गीता?
    Answer: √दा (डुदाञ् दाने,धातु-पाठः #३. १०) is used in the form ददामि
    न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |
    दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्‌ || 11-8||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    दा + लँट् । By 3-2-123 वर्तमाने लट्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दा + शप् + मि । By 3-1-68 कर्तरि शप्‌ ।
    = दा + मि । By 2-4-75 जुहोत्यादिभ्यः श्लुः ।
    = दा + दा + मि। By 6-1-10 श्लौ , a verbal root when followed by “श्लु” gets reduplicated.
    = ददामि। By 7-4-59 ह्रस्वः।

    2. The word स्वसॄणाम् (षष्ठी-बहुवचनम्) is derived from the स्त्रीलिङ्ग-प्रातिपदिकम् “स्वसृ”। Why didn’t “स्वसृ” take the स्त्री-प्रत्यय: (feminine affix) “ङीप्” as per 4-1-5 ऋन्नेभ्यो ङीप्‌ (The प्रातिपदिकानि that end in a ऋकारः or नकारः get the ङीप् affix in the feminine gender)?
    Answer: “स्वसृ” did not take the स्त्री-प्रत्यय: (feminine affix) “ङीप्” as per 4-1-5 ऋन्नेभ्यो ङीप्‌ because of the निषेध-सूत्रम् 4-1-10 न षट्स्वस्रादिभ्यः। “स्वसृ” is one of the seven प्रातिपदिकानि that does not take the feminine affix ङीप् or आप् । (“स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा। याता मातेति सप्तैते स्वस्रादय उदाहृताः॥”)

    3. Which word used in the verse has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: पितृवत् has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः । “पितृवत्” is formed by adding the वतिँ-प्रत्ययः to the प्रातिपदिकम् “पितृ”। (using the सूत्रम् 5-1-115 तेन तुल्यं क्रिया चेद्वतिः)।

    4. Where has the शप्-प्रत्यय: taken the लुक् elision in the verse?
    Answer: शप्-प्रत्यय: has taken the लुक् elision in the form आस्ते which is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११)।
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    आस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आस् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आस् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = आस् + शप् + ते । By 3-1-68 कर्तरि शप्‌ ।
    = आस् + ते । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    = आस्ते ।

    5. Which सूत्रम् have we studied in which पाणिनि: specifically mentions “दा”?
    Answer: पाणिनि: specifically mentions “दा” in the following two सूत्रे।
    (1) 1-1-20 दाधा घ्वदाप्, the verbal roots having the form “दा” or “धा”, except √दाप् (लवने २. ५४) and √दैप् (शोधने १. १०७३), get the घु-सञ्ज्ञा।
    Note : The following 6 roots have the घु-सञ्ज्ञा । √दा [दाण् दाने १. १०७९] , √दा [डुदाञ् दाने ३. १०], √दो [दो अवखण्डने ४. ४३], √दे [देङ् रक्षणे १. १११७], √धा [डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११], √धे [धेट् पाने १. १०५०] ।
    (2) 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, when followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.

    6. How would you say this in Sanskrit?
    “Knowledge gives humility.” Use the masculine प्रातिपदिकम् “विनय” for “humility.”
    Answer: विद्या विनयम् ददाति = विद्या विनयं ददाति।

    Easy question:
    1. Can you spot a नकारादेश: (the letter न् used as a substitute) in the verse? How about a “इन”-आदेश:?
    Answer: नकारादेश: by the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि is used in the form वरान्, पुंलिङ्ग-प्रातिपदिकम् “वर”, द्वितीया विभक्तिः, बहुवचनम्।
    वर + शस् (4-1-2 स्वौजसमौट्छष्टा…)
    = वर + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = वरास् (6-1-102 प्रथमयोः पूर्वसवर्णः)
    = वरान् (6-1-103 तस्माच्छसो नः पुंसि, in the masculine gender, when the letter स् of the affix शस् follows a vowel which has been elongated by 6-1-102 प्रथमयोः पूर्वसवर्णः then is replaced by the letter न् ।)

    A नकारादेश: is also seen in the सन्धि-कार्यम् between सुहृद् and नः।
    सुहृद् + नः = सुहृन्नः (8-4-45 यरोऽनुनासिकेऽनुनासिको वा, when a nasal sound follows, then a यर् letter at the end of a पदम् is optionally substituted by a nasal.)

    “इन”-आदेश: by the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः is used in the form वरतर्पणेन, नपुंसकलिङ्ग-प्रातिपदिकम् “वरतर्पण”, तृतीया-एकवचनम् ।
    वरतर्पण + टा (4-1-2 स्वौजसमौट्…)
    = वरतर्पण + इन (7-1-12 टाङसिङसामिनात्स्याः, following a प्रातिपदिकम् ending in a अकार:, the affixes टा, ङसिँ and ङस् are replaced respectively by इन, आत् and स्य)।
    = वरतर्पणेन (6-1-87 आद्गुणः)।

    2. In how places has 6-4-3 नामि been used?
    Answer: 6-4-3 नामि is used in formation of कुरूणाम् (पुंलिङ्ग-प्रातिपदिकम् “कुरु”, षष्ठी-बहुवचनम्) and स्वसॄणाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “स्वसृ”, षष्ठी-बहुवचनम्)।
    कुरु + आम् । 4-1-2 स्वौजसमौट्छष्टा… ।
    = कुरु + नुँट् आम् 7-1-54 ह्रस्वनद्यापो नुट् – the affix आम् takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix आप्। As per 1-1-46 आद्यन्तौ टकितौ, the नुँट्-आगम: is placed at the beginning of the प्रत्यय:।
    = कुरु + नाम् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कुरू + नाम् । 6-4-3 नामि – the ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”।
    कुरूणाम् । 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    Similarly for स्वसॄणाम्।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics