Home » Example for the day » जहति 3Ap-लँट्

जहति 3Ap-लँट्

Today we will look at the form जहति 3Ap-लँट् from श्रीमद्भागवतम् Sb10-15-6.

एतेऽलिनस्तव यशोऽखिललोकतीर्थं गायन्त आदिपुरुषानुपदं भजन्ते ||
प्रायो अमी मुनिगणा भवदीयमुख्या गूढं वनेऽपि न जहत्यनघात्मदैवम् ||१०-१५-६||

Gita Press translation “These bees, O most ancient Person, resort to You at every step, singing Your glory that is capable of purifying all the worlds. In all probability they are (no other than) hosts of hermits, the foremost among Your devotees, who do not forsake You, their Deity, though concealed in the forest, O sinless One!”

जहति is derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √हा-धातुः has ओकारः and ककारः as इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-3 हलन्त्यम् respectively. After 1-3-9 तस्य लोपः only “हा” remains. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √हा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) हा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हा + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) हा + शप् + झि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(5) हा + झि । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the शप्-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).

(6) हा + हा + झि । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.

(7) झा + हा + झि । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः
(क्, ख्, ग्, घ्, ङ्, ह्) are replaced by (च्, छ्, ज्, झ्, ञ्, झ्) respectively.

(8) झ + हा + झि । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(9) झ + हा + अत् इ। By 7-1-4 अदभ्यस्तात्‌,The झकारः of a प्रत्ययः that follows a reduplicated (ref. 6-1-5 उभे अभ्यस्तम्) root is substituted by ‘अत्’।

(10) झहति । By 6-4-112 श्नाभ्यस्तयोरातः, when followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्नाप्रत्ययः and of the reduplicated root is elided. (Note: Since the सार्वधातुक-प्रत्यय: “अति” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.)

(11) जहति । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. In verse 69 of Chapter Two of the गीता we see the two forms जागर्ति and जाग्रति। In which one has the झकार: of a प्रत्यय: taken the “अत्”-आदेश:?
(a) Only in जागर्ति।
(b) Only in जाग्रति।
(c) Both in जागर्ति and in जाग्रति।
(d) Neither in जागर्ति nor in जाग्रति।

2. Consider the form एते used in the verse. It is पुंलिङ्गे प्रथमा-बहुवचनम् of the सर्वनाम-प्रातिपदिकम् “एतद्”। Derivation is as follows:
(1) एतद् + जस् by 4-1-2 स्वौजसमौट्छष्टा..
(2) एत अ + जस् by 7-2-102 त्यदादीनामः।
(3) एत + जस् by 6-1-97 अतो गुणे।
(4) एत + शी by 7-1-17 जसः शी, 1-1-55 अनेकाल्शित्सर्वस्य।
(5) एत + ई by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
(6) एते by 6-1-87 आद्गुणः।

The question is – why has पाणिनि: prescribed the “शी”-आदेश: by 7-1-17 जसः शी (used in step 4)? Wouldn’t it be more economical to prescribe a “शि”-आदेश:? (We would get the same final form एते।)
Hint: अनुवृत्ति: of “शी” goes into 7-1-19 नपुंसकाच्च।

3. Commenting on the सूत्रम् 7-1-4 अदभ्यस्तात्‌, the काशिका says – अन्तादेशापवादोऽयं जुसादेशेन तु बाध्यते। अददु:। Please explain.

4. Where has 8-2-81 एत ईद्बहुवचने been used in the verse?

5. Which अव्ययम् used in the verse has been translated to “In all probability”?

6. How would you say this in Sanskrit?
“In all probability this question has no easy answer.” Paraphrase to “In all probability there is no easy answer of this question.” Use the adjective “लघु” for “easy.”

Easy Questions:

1. Can you spot a “अन्त्”-आदेश: in the verse?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verse?


1 Comment

  1. Questions:

    1. In verse 69 of Chapter Two of the गीता we see the two forms जागर्ति and जाग्रति। In which one has the झकार: of a प्रत्यय: taken the “अत्”-आदेश:?
    (a) Only in जागर्ति।
    (b) Only in जाग्रति।
    (c) Both in जागर्ति and in जाग्रति।
    (d) Neither in जागर्ति nor in जाग्रति।

    Answer: (b) Only in जाग्रति।
    Both जागर्ति (लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्) and जाग्रति (लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्) are formed from the धातुः √जागृ (अदादि-गणः, जागृ निद्राक्षये, धातु-पाठः # २. ६७).
    Note: By the सूत्रम् 6-1-6 जक्षित्यादयः षट् the seven धातवः √जक्ष् (अदादि-गणः, भक्षहसनयोः धातु-पाठः # २. ६६), √जागृ (अदादि-गणः, जागृ निद्राक्षये, धातु-पाठः # २. ६७), √दरिद्रा (अदादि-गणः, दरिद्रा दुर्गतौ, धातु-पाठः # २. ६८), √चकास् (अदादि-गणः, चकासृँ दीप्तौ, धातु-पाठः # २. ६९), √शास् (अदादि-गणः, शासुँ अनुशिष्टौ, धातु-पाठः # २. ७०), √दीधी (अदादि-गणः, दीधीङ् दीप्तिदेवनयोः, धातु-पाठः # २. ७१) and √वेवी (अदादि-गणः, वेवीङ् वेतिना तुल्ये, धातु-पाठः # २. ७२) get the अभ्यस्त-सञ्ज्ञा। (We have not yet discussed the सूत्रम् 6-1-6 in the class.)
    Since the धातुः √जागृ has the अभ्यस्त-सञ्ज्ञा, the “अत्”-आदेश: by the सूत्रम् 7-1-4 अदभ्यस्तात्‌ is applied in the formation of जाग्रति।
    जागृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = जागृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जागृ + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = जागृ + शप् + झि । By 3-1-68 कर्तरि शप्‌ ।
    = जागृ + झि । By 2-4-72 अदिप्रभृतिभ्यः शपः । Note: The प्रत्यय: “झि” is ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित् । Hence 1-1-5 ग्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः ।
    = जागृ + अत् इ। By 7-1-4 अदभ्यस्तात्‌।
    = जाग् र् + अत् इ। यण्-आदेश: by 6-1-77 इको यणचि ।
    = जाग्रति।

    On the other hand, in the formation of जागर्ति, the प्रत्यय: is “तिप्” (and not “झि”) and hence there is no scope for the सूत्रम् 7-1-4 अदभ्यस्तात्‌।
    जागृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = जागृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जागृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = जागृ + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जागृ + शप् + ति । By 3-1-68 कर्तरि शप्‌ ।
    = जागृ + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = जागर् + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = जागर्ति ।

    2. Consider the form एते used in the verse. It is पुंलिङ्गे प्रथमा-बहुवचनम् of the सर्वनाम-प्रातिपदिकम् “एतद्”। Derivation is as follows:
    (1) एतद् + जस् by 4-1-2 स्वौजसमौट्छष्टा..
    (2) एत अ + जस् by 7-2-102 त्यदादीनामः।
    (3) एत + जस् by 6-1-97 अतो गुणे।
    (4) एत + शी by 7-1-17 जसः शी, 1-1-55 अनेकाल्शित्सर्वस्य।
    (5) एत + ई by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    (6) एते by 6-1-87 आद्गुणः।
    The question is – why has पाणिनि: prescribed the “शी”-आदेश: by 7-1-17 जसः शी (used in step 4)? Wouldn’t it be more economical to prescribe a “शि”-आदेश:? (We would get the same final form एते।)
    Hint: अनुवृत्ति: of “शी” goes into 7-1-19 नपुंसकाच्च।
    Answer: The अनुवृत्ति: of “शी” goes from 7-1-17 जसः शी into 7-1-18 औङ आपः and 7-1-19 नपुंसकाच्च। In 7-1-17 and 7-1-18, either “शि” or “शी” would work. But in the सूत्रम् 7-1-19 नपुंसकाच्च, the आदेश: “शी” is required. “शि” would not work. Words like वारिणी, मधुनी etc cannot be formed unless there is a “शी”-आदेश:।
    वारि + औ/औट्।
    = वारि + शी। by 7-1-19 नपुंसकाच्च, the affixes औ and औट् take “शी” as their replacement when following a neuter अङ्गम्। अनुवृत्ति: of “शी” comes from 7-1-17 जसः शी।
    = वारि नुँम् + ई । by 7-1-73 इकोऽचि विभक्तौ, 1-1-47 मिदचोऽन्त्यात् परः , 1-3-8 लशक्वतद्धिते।
    = वारिणी । by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    This explains why पाणिनि: prescribed the “शी”-आदेश: by 7-1-17 जसः शी with the अनुवृत्ति: of “शी” going from 7-1-17 जसः शी into 7-1-19 नपुंसकाच्च।

    3. Commenting on the सूत्रम् 7-1-4 अदभ्यस्तात्‌, the काशिका says – अन्तादेशापवादोऽयं जुसादेशेन तु बाध्यते। अददु:। Please explain.
    Answer: The meanings of the three rules in question are as follows:
    1. 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
    2. 7-1-4 अदभ्यस्तात्‌ – the झकारः of a प्रत्ययः that follows a reduplicated (ref. 6-1-5 उभे अभ्यस्तम्) root is substituted by “अत्”।
    3. 3-4-109 सिजभ्यस्तविदिभ्यश् च – there is a substitution of “जुस्” in place of the “झि”-प्रत्यय: that has come in place of a ङित्-लकार: (a लकार: which has ङकार: as an इत्) in the following three cases:
    i. The “झि”-प्रत्यय: follows the “सिच्”-प्रत्यय:
    ii. The “झि”-प्रत्यय: follows a term that has the अभ्यस्त-सञ्ज्ञा
    iii. The “झि”-प्रत्यय: follows √विद् (विदँ ज्ञाने, धातु-पाठः #२. ५९) ।

    “अन्तादेशापवादोऽयं जुसादेशेन तु बाध्यते।” means that the “अत्”-आदेश: done by the सूत्रम् 7-1-4 अदभ्यस्तात्‌ is an अपवादः (only) for the “अन्त्”-आदेश: which would have been done by the सूत्रम् 7-1-3 झोऽन्तः, but it does not overrule the सूत्रम् 3-4-109 सिजभ्यस्तविदिभ्यश् च। Actually 3-4-109 is a अपवाद: for 7-1-4. Why is that? पाणिनि: has specifically mentioned the term “अभ्यस्त” in 3-4-109 सिजभ्यस्तविदिभ्यश् च। If 3-4-109 is not allowed to overrule 7-1-4, then the mention of “अभ्यस्त” in 3-4-109 would become useless.

    For example, consider the form अददु: (लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम् ) which is derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०). This form would not be possible without the जुस्-आदेश done by 3-4-109 सिजभ्यस्तविदिभ्यश् च।
    दा + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दा + जुस् । By 3-4-109 सिजभ्यस्तविदिभ्यश् च
    = दा + उस् । By 1-3-7 चुटू , 1-3-4 न विभक्तौ तुस्माः।
    = दा + शप् + उस् । By 3-1-68 कर्तरि शप्‌ ।
    = दा + उस् । By 2-4-75 जुहोत्यादिभ्यः श्लुः ।
    = दा + दा + उस् । By 6-1-10 श्लौ ।
    = द दा उस् । By 7-4-59 ह्रस्वः।
    = द द् उस् । By 6-4-112 श्नाभ्यस्तयोरातः।
    = अट् द द् उस् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अ द द् उस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।
    = अददु: । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Where has 8-2-81 एत ईद्बहुवचने been used in the verse?
    Answer: 8-2-81 एत ईद्बहुवचने has been used in the formation of अमी (प्रातिपदिकम् ‘अदस्’) । The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम् ।
    अदस् + जस् ।
    = अद अ + जस् । By 7-2-102 त्यदादीनामः।
    = अद + जस् । By 6-1-97 अतो गुणे ।
    = अद + शी । By 7-1-17 जसः शी ।
    = अद + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अदे । गुणादेशः by 6-1-87 आद्गुणः।
    = अमी । By 8-2-81 एत ईद्बहुवचने, in the plural, the ईकार: is substituted in place of the एकार: that follows the दकार: of “अदस्” and the दकार: gets substituted by a मकार:।

    5. Which अव्ययम् used in the verse has been translated to “In all probability”?
    Answer: The अव्ययम् “प्रायस्” has been translated to “In all probability”. “प्रायस्” belongs to the स्वरादि-गणः। It gets the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम् – the class of terms beginning with स्वर् (heaven) and the particles (निपाताः) are assigned the name अव्ययम् (indeclinable).

    6. How would you say this in Sanskrit?
    “In all probability this question has no easy answer.” Paraphrase to “In all probability there is no easy answer of this question.” Use the adjective “लघु” for “easy.”
    Answer: प्रायस् अस्य प्रश्नस्य लघुम् उत्तरम् न अस्ति । = प्रायोऽस्य प्रश्नस्य लघुमुत्तरं नास्ति ।

    Easy Questions:

    1. Can you spot a “अन्त्”-आदेश: in the verse?
    Answer: “अन्त्”-आदेश: done by 7-1-3 झोऽन्तः is used in the form भजन्ते। भजन्ते is derived from the
    धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३ )
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    भज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = भज् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = भज् + शप् + झे । By 3-1-68 कर्तरि शप्‌ ।
    = भज् + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भज् + अ + अन्ते । “अन्त्”-आदेश: by 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:
    = भजन्ते । By 6-1-97 अतो गुणे ।

    2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verse?
    Answer: The सूत्रम् 8-3-22 हलि सर्वेषाम् has been used in सन्धि-कार्यम् between मुनिगणाः, भवदीयमुख्या: and also between भवदीयमुख्या:, गूढम् ।
    मुनिगणास् + भवदीयमुख्या ।
    मुनिगणारुँ + भवदीयमुख्या । 8-2-66 ससजुषो रुः ।
    मुनिगणाय् + भवदीयमुख्या । 8-3-17 भोभगोअघोअपूर्वस्य योऽशि ।
    मुनिगणा + भवदीयमुख्या । 8-3-22 हलि सर्वेषाम् – when a हल् letter follows then in the opinion of all teachers a यकार: at the end of a पदम् drops, when it is preceded by the अवर्ण: (अकार: or आकार:)

    Similarly भवदीयमुख्या गूढम् ।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics