Home » Example for the day » मातॄः fAp

मातॄः fAp

Today we will look at the word “मातॄ:” from देवी-माहात्म्यम् 8-50:

स चापि गदया दैत्य: सर्वा एवाहन्त् पृथक् ।

मातॄ: कोपसमाविष्टॊ रक्तबीजो महासुर: ॥

मातृ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्.  प्रत्ययाः सुँ, औ, जस् etc. are mandated by

4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is द्वितीया विभक्तिः बहु्वचनम् so we begin with

1. मातृ + शस्

2. मातृ + अस्  1-3-8 लशक्वतद्धिते gives इत्संज्ञा to श् and 1-3-9 तस्य लोपः causes it to disappear. 1-3-4 न विभक्तौ तुस्माः prevents the स् in शस् from getting इत्संज्ञा

3. मातॄस्   6-1-102 प्रथमयोः पूर्वसवर्णः is applied.

4. मातॄः   Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. The declension of मातृ-शब्द: differs from that of the पितृ-शब्द: only in the द्वितीया-बहुवचनम्  What is the form of पितृशब्द: in the द्वितीया-बहुवचनम्?  Which सूत्रम् causes the difference?

2.  In 6-1-102 प्रथमयोः पूर्वसवर्णः what does प्रथमयोः mean ?

3. Please give the सन्धि-विच्छेद: of स चापि along with the relevant rules.

4. Why did 4-1-5 ऋन्नेभ्यो ङीप् not apply in the case of the feminine प्रातिपदिकम् “मातृ”?


1 Comment

  1. Namaste,

    1. In the case of पितृ-शब्दः, 6-1-103 तस्माच्छसो नः पुंसि applies (after applying 6-1-102 प्रथमयोः पूर्वसवर्णः) and the स् of the affix शस् (द्वितीया-बहुवचनम्) is replaced by न्, giving the form पितॄन् .

    2. From the वृत्तिः अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात् , which implies it is प्रथमा and द्वितीया विभक्ति: The समास: is “प्रथमा च द्वितीया च तयोः => प्रथमयोः”

    3. सः, च, अपि
    सस् + च { 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि, Satishji’s notes: The affix सुँ (nominative singular case ending) applied to the प्रातिपदिकम् (nominal base) तद् or एतद् is dropped when any consonant (हल् ) follows.}

    => स च

    च + अपि (6-1-101 अकः सवर्णे दीर्घः)
    => चापि

    4. Because of 4-1-10 न षट्स्वस्रादिभ्यः ( Satishji’s notes: The feminine affixes do not come after words that have the षट् designation and स्वसृ etc. “स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा। याता मातेति सप्तैते स्वस्रादय उदाहृताः॥” )

    Thank you Satishji.

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics