Home » Example for the day » देव्याः fGs

देव्याः fGs

नमः सर्वेभ्यः।

Today we will look at the derivation of sixth case singular form देव्याः in the verse देवी-कवचम् 2.

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥

(1) देवी + अस् – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । Since our विवक्षा is to form the षष्ठी एकवचनं रूपम्, we take the corresponding प्रत्ययः ङस्. ङकारः gets the इत् सञ्ज्ञा by 1-3-8 लशक्वतद्धिते । and takes लोपः by 1-3-9 तस्य लोपः ।

(2) देवी + आट् अस् – By 1-4-3 यू स्त्र्याख्यौ नदी ।, देवी gets the नदी सञ्ज्ञा. This triggers the आडागमः by 7-3-112 आण्नद्याः ।

(3) देवी + आस् – The आ of the आगमः and the अ of अस् get a वृद्धिः letter as a single substitute by 6-1-90 आटश्च ।

(4) देव्याः – Final form by performing यण्-सन्धिः (6-1-77 इको यणचि ।) and by रुँत्व-विसर्गौ (8-2-66 ससजुषो रुः । and 8-3-15 खरवसानयोर्विसर्जनीयः ।)

Questions:

1. In the second step, why was the आगमः added to the beginning of the प्रत्ययः? How do we decide where to add it?
2. There are two words in the श्लोक: which have been used in the sense of सम्बोधने (address) – which are they?  What is the प्रातिपदिकम् in each case?

3. Do सन्धि-विच्छेद: of तच्छृणुष्व – please mention the relevant rules.

4.  In the compound महामुने which प्रातिपदिकम् was used to get the form “महा”? – we have seen some examples of this in the रामायणम् class.


1 Comment

  1. Namaste,

    1. By 1-1-46 आद्यन्तौ टकितौ (Satishji’s notes: An augment which is marked with ट् as an इत् will attach to the beginning of the term in the genitive case. )

    2. विप्र (प्रातिपदिकम् is विप्र – रामवत् शब्द: ) & महामुने (प्रातिपदिकम् is महामुनि – हरिवत् शब्द:)

    3. तत् , शृणुष्व
    तत् + शृणुष्व ( 8-4-40 स्तोः श्चुना श्चुः)
    => तच् + शृणुष्व (8-4-63 शश्छोऽटि, Satishji’s notes: When a झय् letter precedes, then the letter श् is optionally substituted by the letter छ् , if an अट् letter follows.)
    => तच्छृणुष्व

    4. The प्रातिपदिकम् is “महत्” By the rule 6-3-46 आन्महतः समानाधिकरणजातीययोः , the ending तकार: of “महत्” changes to an आकार: because “महत्” is in समानाधिकरणम् with “मुनि”. (समानाधिकरणम् means that the two words refer to the same thing or person.) Then by 6-1-101 अकः सवर्णे दीर्घः we get मह + आ = महा.

    Thank you Satishji.

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics