Home » 2010 » October » 18

Daily Archives: October 18, 2010

तस्याम् fLs

Namaste,

Today we will look at the derivation of the word तस्याम् from भगवद्गीता – 2.69

या निशा सर्वभूतानां तस्यां जागर्ति संयमी |
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||

The विभक्ति: of तस्याम् is सप्तमी एकवचनम् of  “तद्” प्रातिपदिकम् used in स्त्रीलिङ्गे

1.  तद्  gets the प्रातिपदिक-संज्ञा  by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and gets the सर्वनाम-संज्ञा  1-1-27 सर्वादीनि सर्वनामानि

The विवक्षा  is to get  the  सप्तमी विभक्ति: एकवचन-रूपम्, so we start with तद् + ङि by applying 4-1-1 ङ्याप्प्रातिपदिकात्‌ and 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

2.  तद् + ङि = त अ + ङि  = त + ङि   By the  application of  7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य and 6-1-97 अतो गुणे

3.  त टाप् + ङि  Since we are deriving a feminine form, we have to add the प्रत्ययः  टाप् to त using 4-1-4 अजाद्यतष्टाप्

The beginning ट् of टाप् gets the इत्-संज्ञा by चुटू 1-3-7 and the ending प् gets the इत्-संज्ञा by हलन्त्यम् 1-3-3.  Both disappear by तस्य लोपः 1-3-9.

4.  त आ + ङि = ता + ङि by 6-1-101 अकः सवर्णे दीर्घः

5.  ता  + इ  अनुबन्धलोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

6.  त  + स्याट् + इ  7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च,   1-1-46 आद्यन्तौ टकितौ

7.  त  + स्या  + आम्  (ट् is an इत् by 1-3-3 हलन्त्यम् and is dropped  by 1-3-9 तस्य लोपः and आम् replaces ङि  by 7-3-116 ङेराम्नद्याम्नीभ्यः )

8. We apply  6-1-101 अकः सवर्णे दीर्घः to get तस्याम्

Questions:

1.  Could we have used 6-1-90 आटश्च instead of 6-1-101 अकः सवर्णे दीर्घः in step 8?

2.  In the सूत्रम् 7-2-102 त्यदादीनामः which सर्वनाम-शब्दा: are referred to by “त्यदादीनाम्”?

3.  What is the difference between सर्वनाम-स्थानम् and सर्वनाम-शब्द:?

4.  Which feminine noun in the श्लोक: is referred to by the pronoun तस्याम्?

5.  A feminine form of the  प्रातिपदिकम् “तद्” is used in the गीता in chapter 14 in the first five verses.  Can someone spot which one it is?  Why was the आगम: स्याट् not used in that form?

6.  In step 3, since the प्रत्यय: टाप् has टकार: as an इत्, why did it not go to the beginning of त by 1-1-46 आद्यन्तौ टकितौ?

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics