Home » 2010 » October » 16

Daily Archives: October 16, 2010

देव्याः fGs

नमः सर्वेभ्यः।

Today we will look at the derivation of sixth case singular form देव्याः in the verse देवी-कवचम् 2.

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥

(1) देवी + अस् – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । Since our विवक्षा is to form the षष्ठी एकवचनं रूपम्, we take the corresponding प्रत्ययः ङस्. ङकारः gets the इत् सञ्ज्ञा by 1-3-8 लशक्वतद्धिते । and takes लोपः by 1-3-9 तस्य लोपः ।

(2) देवी + आट् अस् – By 1-4-3 यू स्त्र्याख्यौ नदी ।, देवी gets the नदी सञ्ज्ञा. This triggers the आडागमः by 7-3-112 आण्नद्याः ।

(3) देवी + आस् – The आ of the आगमः and the अ of अस् get a वृद्धिः letter as a single substitute by 6-1-90 आटश्च ।

(4) देव्याः – Final form by performing यण्-सन्धिः (6-1-77 इको यणचि ।) and by रुँत्व-विसर्गौ (8-2-66 ससजुषो रुः । and 8-3-15 खरवसानयोर्विसर्जनीयः ।)

Questions:

1. In the second step, why was the आगमः added to the beginning of the प्रत्ययः? How do we decide where to add it?
2. There are two words in the श्लोक: which have been used in the sense of सम्बोधने (address) – which are they?  What is the प्रातिपदिकम् in each case?

3. Do सन्धि-विच्छेद: of तच्छृणुष्व – please mention the relevant rules.

4.  In the compound महामुने which प्रातिपदिकम् was used to get the form “महा”? – we have seen some examples of this in the रामायणम् class.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics