Home » Articles posted by vasu

Author Archives: vasu

त्रीणि (nAp)

Today we will look at  “त्रीणि” in the रामायणम् 2-30-21

इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहे | 
किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता || रामायणम् – 2-30-21

The gender and number of the word “त्रीणि” (adjective) is dependent on the gender and number of the noun it qualifies. Since we know that the word is qualifying वर्षाणि, the विवक्षा here is to get the द्वितीया-बहुवचनरूपम् of the नपुंसकलिङ्ग-प्रादिपदिकम् “त्रि” .

1.  त्रि             gets the प्रातिपदिक-संज्ञा by   1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्

2. त्रि + शस्       प्रत्यय: “शस्” is mandated By 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

3. त्रि + शि          शि-आदेश: By 7-1-20 जश्शसोः शिः  

4. त्रि + इ          अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

5. त्रि नुँम् + इ     नुँम् आगम: By 1-1-42 शि सर्वनामस्थानम्, 7-1-72 नपुंसकस्य झलचः and with the use of the परिभाषा-सूत्रम् 1-1-47 मिदचोऽन्त्यात्परः

6. त्रि न् + इ      अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

7. त्रीन् + इ         उपधा-दीर्घः  by 6-4-8 सर्वनामस्थाने चासम्बुद्धौ

8. त्रीणि                 By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

Questions:

1. Which of the 21 प्रत्यया: mentioned in 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ are possible for the प्रातिपदिकम् “त्रि”?

2. Derive the षष्ठी-बहुवचनरूपम् of the प्रातिपदिकम् “त्रि” in all three genders.

3. The पदच्छेद: of पुनर्दशवर्षाणि (used in the second line of the verse) is पुन:, दशवर्षाणि . Compare this with another example नमो देवाय . Here also the पदच्छेद: will be नम:, देवाय . Please explain the difference between these two cases.

4. Where is the सूत्रम् 6-1-87 आद्गुणः used in this verse?

5. From where does the अनुवृत्ति: of “नुँम्” come into 7-1-72 नपुंसकस्य झलचः ?

6. In the गीता we have the form त्रीन् in verse 14-20. That is the पुंलिङ्ग-द्वितीया-बहुवचनम् of the प्रादिपदिकम् “त्रि” . Why did the ending नकार: not change to णकार: even though all the conditions of 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि are satisfied?

7. There is also a तद्धित-प्रत्यय: शस् . How do we know that in the सूत्रम् 7-1-20 जश्शसोः शिः , पाणिनि: refers to the सुँप्-प्रत्यय: शस् and not the तद्धित-प्रत्यय: शस् . The तत्त्वबोधिनी commentary answers as follows “जसा साहचर्यादिह सुबेव शस् गृह्यते।” Please explain what this means.

8. The अनुवृत्ति: of the entire सूत्रम् 8-4-1 रषाभ्यां नो णः समानपदे comes into the सूत्रम् 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि Can you think of another सूत्रम् (that we have studied) where the अनुवृत्ति: of the entire prior सूत्रम् comes in?

वारि (nAs)

Today we will look at the formation of the word वारि from the following verse in the रामायणम् –

किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् |
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ||  5.33.4

वारि (नपुंसकलिङ्गम्) gets the प्रातिपदिक-संज्ञा by   1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्

विवक्षा here is to derive the प्रथमा-एकवचनम्

By the सूत्रम् 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

प्रत्यय: सुँ is mandated

1. वारि + सुँ

2. वारि         since सुँ takes the लुक् deletion by 7-1-23 स्वमोर्नपुंसकात्‌ ।

Questions:

1. Why did 7-1-24 अतोऽम्  not apply in this example?

2. When a लुक् deletion takes place the entire प्रत्यय: is removed. Which सूत्रम् tells this?

3. In the above verse identify the other word which has the same meaning as वारि.

4. Where is the सूत्रम् 7-3-102 सुपि च used in this verse? Where is 6-1-87 आद्गुणः used?

5. For this verse, the translation from Gita Press is “Wherefore are tears born of grief trickling from your eyes like (drops of) water falling from a pair of lotus leaves?” Which word in the verse translates to “from a pair of lotus leaves”?

6. From where does the अनुवृत्ति: of “लुक्” come into 7-1-23 स्वमोर्नपुंसकात्‌?

7. Where is the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ used in Chapter 2 (between verses 15 to 20) of the गीता?

8. What is the purpose of using the उकार: as an इत् in the प्रत्यय: सुँ?

9. In the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ how do we know that “सु” refers to the प्रथमैकवचनम् (सुँ) and not the सप्तमी-बहुवचनम् (सुप्)? The answer is given by the न्यास: commentary as follows – “सु” इति यद्यपि सप्तमीबहुवचनमस्ति, तथाप्यमा द्वितीयैकवचनेन साहचर्यात्प्रथमैकवचनमेव गृह्यते।” Please explain what this means.

10. The सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ belongs to the “अङ्गस्य” अधिकार: . From where to where in the अष्टाध्यायी does पाणिनि: run this अधिकार:?

11. Which is the longest अधिकार: in the अष्टाध्यायी?

नावम् fAs

अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् |
वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे || ४|| श्रीमद्रामायणम् 3-55-4

Today we will derive the word नावम् in the above verse.

विवक्षा here is द्वितीया एकवचनम्

We start with the औकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् “नौ”

1.  नौ + अम् The term “नौ” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ।

We get अम् because we are deriving he द्वितीया एकवचनम् .

2. नौ + अम्  — 1-3-4 न विभक्तौ तुस्माः prevents the अन्त्य-हल् (मकार:) from getting the इत्-संज्ञा by 1-3-3 हलन्त्यम् ।

3. न् + आव् + अम् —– 6-1-78 एचोऽयवायावः

4.  नावम् is the final form.

Questions:

1. Which verse in भगवद्गीता has the word नावम् in it?

2. Why didn’t 6-1-107 अमि पूर्वः apply after step 2?

3. Which word in the second line of the श्लोक: gives us a hint that we have an उपमा (simile/comparison)?

4. In the word वायुवेगै: which rule changes the तृतीया-बहुवचन-प्रत्यय: “भिस्” to “ऐस्”?

5. The वृत्ति: of the सूत्रम् 6-1-78 एचोऽयवायावः says “एचः क्रमादय् अव् आय् आव् एते स्युरचि॥” – from which सूत्रम् did the अनुवृत्ति: of अचि come?

6. Where is the सूत्रम् 6-1-87 आद्गुणः used in this verse?

स्वसा fNs

जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम |
दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे || — रामायणम् – 3.36.2

Today we will derive the word स्वसा in the above verse.
विवक्षा here is प्रथमा एकवचनम्

We start with the ऋकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् “स्वसृ”

1.  स्वसृ + सुँ The term “स्वसृ” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
The सुँ-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ।
We get सुँ because we are deriving he प्रथमा एकवचनम् .
2. स्वसृ + स्   The उँ in सुँ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and gets elided by 1-3-9 तस्य लोपः
3. स्वस् + अन् + स्  –by अनँङ्-आदेश: by 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च ।
The अकार: gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and ङ् gets इत् सञ्ज्ञा by 1-3-3 हलन्त्यम् and both are elided by 1-3-9 तस्य लोपः
The आदेश: अन् is placed according to 1-1-53 ङिच्च
4. स्वसान् + स्  The उपधा-दीर्घ: (elongation of the penultimate letter) is mandated by 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्
5. स्वसान् + स्  = स्वसान् by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्
6. स्वसान् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् and 8-2-7 नलोपः प्रातिपदिकान्तस्य allows us to drop the ending नकार:
7.  स्वसा

Questions:

1. In step 1 why was  4-1-5 ऋन्नेभ्यो ङीप्‌ not applied?
2. Many relationship words in English mimic the Sanskrit terms.  Please give the Sanskrit words (प्रातिपदिकम् and प्रथमा विभक्ति:) for the following – a) Mother  b) Parents (dual)   c) Son  d) Daughter  e) Brother  f) Sister
3.  Could we have used 8-2-23 संयोगान्तस्य लोपः instead of 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् in step 5?
4.  Where does पाणिनि: define the term “अपृक्त”?
5. The द्वितीया एकवचनम् of the प्रातिपदिकम् “स्वसृ” is स्वसारम् while that of “मातृ” is मातरम् (as in वन्दे मातरम्).  Which सूत्रम् causes the difference?
6.  The समास: “महाबाहु” (that occurs in this verse) is used in the गीता most of the time to refer to अर्जुन:  Can you spot a place where it is used to refer to श्रीकृष्ण:?
7. Where does the word उशना come in the गीता? The प्रातिपदिकम् is उशनस् . Can you derive the प्रथमा एकवचनम् उशना using the rules that we used in this example? (Meaning of उशना is शुक्राचार्य:)

तस्याम् fLs

Namaste,

Today we will look at the derivation of the word तस्याम् from भगवद्गीता – 2.69

या निशा सर्वभूतानां तस्यां जागर्ति संयमी |
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||

The विभक्ति: of तस्याम् is सप्तमी एकवचनम् of  “तद्” प्रातिपदिकम् used in स्त्रीलिङ्गे

1.  तद्  gets the प्रातिपदिक-संज्ञा  by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and gets the सर्वनाम-संज्ञा  1-1-27 सर्वादीनि सर्वनामानि

The विवक्षा  is to get  the  सप्तमी विभक्ति: एकवचन-रूपम्, so we start with तद् + ङि by applying 4-1-1 ङ्याप्प्रातिपदिकात्‌ and 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

2.  तद् + ङि = त अ + ङि  = त + ङि   By the  application of  7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य and 6-1-97 अतो गुणे

3.  त टाप् + ङि  Since we are deriving a feminine form, we have to add the प्रत्ययः  टाप् to त using 4-1-4 अजाद्यतष्टाप्

The beginning ट् of टाप् gets the इत्-संज्ञा by चुटू 1-3-7 and the ending प् gets the इत्-संज्ञा by हलन्त्यम् 1-3-3.  Both disappear by तस्य लोपः 1-3-9.

4.  त आ + ङि = ता + ङि by 6-1-101 अकः सवर्णे दीर्घः

5.  ता  + इ  अनुबन्धलोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

6.  त  + स्याट् + इ  7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च,   1-1-46 आद्यन्तौ टकितौ

7.  त  + स्या  + आम्  (ट् is an इत् by 1-3-3 हलन्त्यम् and is dropped  by 1-3-9 तस्य लोपः and आम् replaces ङि  by 7-3-116 ङेराम्नद्याम्नीभ्यः )

8. We apply  6-1-101 अकः सवर्णे दीर्घः to get तस्याम्

Questions:

1.  Could we have used 6-1-90 आटश्च instead of 6-1-101 अकः सवर्णे दीर्घः in step 8?

2.  In the सूत्रम् 7-2-102 त्यदादीनामः which सर्वनाम-शब्दा: are referred to by “त्यदादीनाम्”?

3.  What is the difference between सर्वनाम-स्थानम् and सर्वनाम-शब्द:?

4.  Which feminine noun in the श्लोक: is referred to by the pronoun तस्याम्?

5.  A feminine form of the  प्रातिपदिकम् “तद्” is used in the गीता in chapter 14 in the first five verses.  Can someone spot which one it is?  Why was the आगम: स्याट् not used in that form?

6.  In step 3, since the प्रत्यय: टाप् has टकार: as an इत्, why did it not go to the beginning of त by 1-1-46 आद्यन्तौ टकितौ?

मातॄः fAp

Today we will look at the word “मातॄ:” from देवी-माहात्म्यम् 8-50:

स चापि गदया दैत्य: सर्वा एवाहन्त् पृथक् ।

मातॄ: कोपसमाविष्टॊ रक्तबीजो महासुर: ॥

मातृ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्.  प्रत्ययाः सुँ, औ, जस् etc. are mandated by

4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is द्वितीया विभक्तिः बहु्वचनम् so we begin with

1. मातृ + शस्

2. मातृ + अस्  1-3-8 लशक्वतद्धिते gives इत्संज्ञा to श् and 1-3-9 तस्य लोपः causes it to disappear. 1-3-4 न विभक्तौ तुस्माः prevents the स् in शस् from getting इत्संज्ञा

3. मातॄस्   6-1-102 प्रथमयोः पूर्वसवर्णः is applied.

4. मातॄः   Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. The declension of मातृ-शब्द: differs from that of the पितृ-शब्द: only in the द्वितीया-बहुवचनम्  What is the form of पितृशब्द: in the द्वितीया-बहुवचनम्?  Which सूत्रम् causes the difference?

2.  In 6-1-102 प्रथमयोः पूर्वसवर्णः what does प्रथमयोः mean ?

3. Please give the सन्धि-विच्छेद: of स चापि along with the relevant rules.

4. Why did 4-1-5 ऋन्नेभ्यो ङीप् not apply in the case of the feminine प्रातिपदिकम् “मातृ”?

धियः fAp

Today we will look at the word “धिय:” from the गायत्री-मन्त्र: – “धियो यो न: प्रचोदयात्

धी gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्.  प्रत्ययाः सुँ, , जस् etc. are mandated by

4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is द्वितीया विभक्तिः बहुवचनम् so we begin with

1. धी + शस्

2. धी+ अस् । 1-3-8 लशक्वतद्धिते gives इत्संज्ञा to श् and 1-3-9 तस्य लोपः causes it to disappear. 1-3-4 न विभक्तौ तुस्माः prevents the स् in शस् from getting इत्संज्ञा

3. धियँङ्+ अस् । 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ gives इयँङ् as आदेशः to धी. By 1-1-53 ङिच्च this आदेशः applies to the last अल् in धी, i.e. to ईकारः

4. धिय् + अस् । अँ gets इत्संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and ङ् gets इत्संज्ञा by 1-3-3 हलन्त्यम् and both disappear by 1-3-9 तस्य लोपः

5. धियः Applying रुँत्व-विसर्गौ (8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः)

Questions:

1. Which rule would have applied after step 2 if 6-4-77 were not there? What would have been the (undesired) form?

2. Why did 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य not apply in step 3? Which required condition(s) was/were not satisfied?

3. Among the 24 forms in the declension table of the प्रातिपदिकम् “धी” how many are the form “धिय:”?

4.  The ending ईकार: of the term “धी” comes from a धातु: (Otherwise we couldn’t have used 6-4-77)  Which धातु: is it?

5.  The प्रातिपदिकम् in the word “यो” is “यद्”  Though we have not yet discussed consonant-ending stems, we have covered all the rules required to derive this form.  Can you show the derivation?

भ्रुवोः fGd

Today we will look at the word भ्रुवो: from the following verse of the गीता –

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः |

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || 5-27||


भ्रू gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्.  प्रत्ययाः सुँ, , जस् etc. are mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is षष्ठी विभक्तिः द्विवचनम् so we begin with

1. भ्रू+ ओस्

2.भ्रुव् + ओस् उवँङ् आदेशः is ordained by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ The अँकारः and ङकारः of उवँङ् get इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-3 हलन्त्यम् respectively and take लोपः by 1-3-9 तस्य लोपः Because ङकारः is an इत्, by 1-1-53 ङिच्च only the last अल् is replaced.

3. भ्रुवोस्

4. भ्रुवोः Applying रुँत्व-विसर्गौ (8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः)


Questions:

1. The rule 1-1-53 ङिच्च is intended to stop another rule from applying.  Which one is that?

2. In the absence of 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ which rule would have applied and what would have been the (undesired) form?

3. What is the सन्धिविच्छेदः in बहिर्बाह्यांश्चक्षुश्चैवान्तरे ?  Please mention the appropriate rules involved.

4.  There is an उवँङ् आदेश: in the last ten verses of the गीता (Chapter 18).  Can someone spot that one?  What is the प्रातिपदिकम् there?  How come that प्रातिपदिकम् did not have to be listed specifically in 6-4-77, but पाणिनि: had to specifically list the प्रातिपदिकम् “भ्रू”?

भ्रू gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्.  प्रत्ययाः सुँ, , जस् etc. are mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is षष्ठी विभक्तिः द्विवचनम् so we begin with

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics