Home » 2010 » October » 10

Daily Archives: October 10, 2010

श्रियम् fAs

नमः सर्वेभ्यः।

Today we will look at the derivation of the word श्रियम् in चण्डिकाध्यानम् 14

विधेहि देवि कल्याणं विधेहि विपुलां श्रियम्
रूपं देहि जयं देहि यशो देहि द्विषो जहि॥

(1) श्री + अम् – सुँप् प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । of which we get the अम् प्रत्ययः because we are deriving the accusative singular form.

(2) श्रिय् + अम् – इ्यँङ् आदेशः is ordained by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ । The अँकारः and ङकारः of इयँङ् get इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । and 1-3-3 हलन्त्यम् । respectively and take लोपः by 1-3-9 तस्य लोपः । Because ङकारः is an इत्, by 1-1-53 ङिच्च । only the last अल् is replaced.

(3) श्रियम् – Is the final form

Questions for today:

1. Why was 6-1-107 अमि पूर्वः । not applied and we went for the इयँङ् आदेशः?

2. Which sutram defines what is लोपः?

3. What are the तिङन्त-पदानि in this श्लोकः? What लकारः are they in?

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics