Home » 2010 » October » 17

Daily Archives: October 17, 2010

सिद्धिदात्री fNs

नमः सर्वेभ्यः।

Today we will look at the प्रथमा एकवचनं रूपम् of the प्रातिपदिकं सिद्धिदातृ in the feminine. It appears in देवी-कवचम् 5.

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥

(1) सिद्धिदातृ + ङीप् – Since our विवक्षा is to form feminine gender forms, the feminine affixes are to be added. In this case, since we have a ऋदन्त-प्रातिपदिकम्, by 4-1-5 ऋन्नेभ्यो ङीप्‌ ।, the ङीप्-प्रत्ययः is ordained.

(2) सिद्धिदात्री – The ङकारः and पकारः of ङीप् get इत्-सञ्ज्ञा by 1-3-8 लशक्वतद्धिते । and 1-3-3 हलन्त्यम् । respectively, and take लोपः by 1-3-9 तस्य लोपः । Then, यण् सन्धिः happens by 6-1-77 इको यणचि । to give the ङीप्-प्रत्ययान्त-शब्दः.

(3) सिद्धिदात्री + स् – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । and we get सुँ because we are deriving the प्रथमा एकवचनं रूपम्. The अनुनासिक-स्वरः in the प्रत्ययः gets इत्-स़ञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । and takes लोपः by 1-3-9 तस्य लोपः ।

(4) सिद्धिदात्री – The सकारः of the सुँ प्रत्ययः gets the अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः । and takes लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् । to give the final form.

Questions:

1. If we take the लक्ष्मी-शब्दः, the final form would have been लक्ष्मीः  Why does the सकारः not take लोपः in this case, as opposed to a case like that of सिद्धिदात्री?

2. In the second step, does सिद्धिदात्री have the प्रातिपदिक-सञ्ज्ञा? If not, what is the basis for adding the सुँप्-प्रत्ययाः? (Hint: Check out the वृत्तिः for the सूत्रम् 4-1-2.  Are the conditions satisfied?)

3.  Please do सन्धि-विच्छेद: of उक्तान्येतानि and ब्रह्मणैव  Please mention the relevant rules.

4. The word महात्मना is in समानाधिकरणम् with another word in the श्लोक:   Which one is that?  (When two words are in समानाधिकरणम् they refer to the same thing or person.  This means that they will generally have the same gender, number and case.)

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics