Home » 2010 » October » 28

Daily Archives: October 28, 2010

अन्यानि nAp

Today we will look at the formation of नपुंसकलिङ्गपदम् “अन्यानि” used in the भगवद्गीता Bg2-22

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि |
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही || 2-22||

“अन्य”gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is द्वितीया-बहुवचनम् so we begin the derivation with

(1) अन्य+ शस्

(2) अन्य+ शि । 7-1-20 जश्शसोः शिः gives शि as आदेशः to शस्. Further, शि gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(3) अन्य + इ । श् gets इत्संज्ञा by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः

(4) अन्यन् + इ । 7-1-72 नपुंसकस्य झलचः gives नुँम् as आगमः to अन्य since सर्वनामस्थानम् follows.

(5) अन्यान् + इ = अन्यानि । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ mandates उपधादीर्घः

Questions:

1. In step (2) the सर्वनामस्थान-संज्ञा was mentioned. Which other सूत्रम् also defines this संज्ञा?

2. From where does the अनु्वृत्ति: of “दीर्घ:” come into 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

3. What is an उपधा? Which सूत्रम् defines it?

4. Is “शि” an अनेकालादेश: (an आदेश: that has more that one letter अल्)?

5. In which पुंलिङ्ग-शब्द: (that we have studied) did we use the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

6. As we have seen in previous examples, the प्रत्यय: त्वा is used when we have the same doer doing two actions. The verbal root in the earlier action takes the प्रत्यय: त्वा. (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word विहाय which comes from the धातु: “हा” . (The प्रत्यय: क्त्वा was replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ , since a compound was formed with “वि”.) Who is the doer of this action? Which word in the verse gives us the second (later) action?

7. Where is the सूत्रम् 6-1-109 एङः पदान्तादति used in this verse? Where is 6-1-77 इको यणचि used?

8. In the word “जीर्णानि” there is a रेफ: which could have caused the नकार: to change to a णकार: . Which intervening letter blocked this change?

9. Which सूत्रम् tells us where to place the नुँमागम: in step 4?

10. In the सूत्रम् 7-1-20 जश्शसोः शिः the term “जश्शसोः” could be षष्ठी-द्विवचनम् or सप्तमी-द्विवचनम् . Which one is it?

11. अन्यानि is a pronoun (सर्वनाम-शब्द:) . Which noun (नाम-शब्द:) in the verse is it qualifying?

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics