Home » 2010 » October » 20

Daily Archives: October 20, 2010

भ्रुवौ fAd

नमः सर्वेभ्यः।

Today we will look at the form भ्रुवौ fAd (स्त्रीलिङ्ग-प्रातिपदिकम् “भ्रू”, द्वितीया-द्विवचनम्) from the देवी-कवचम् 23.

शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता।
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी॥

(1) भ्रू + औट् – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । Since our विवक्षा is to form the द्वितीया द्विवचनं रूपम्, the corresponding प्रत्ययः औट् is added.

(2) भ्रुवँङ् + औ – The टकारः of औट् gets इत् सञ्ज्ञा by 1-3-3 हलन्त्यम् । and takes लोपः by 1-3-9 तस्य लोपः । The ऊकारः of भ्रू gets the उवँङ्-आदेशः by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ।

(3) भ्रुवौ – The अनुनासिक-अकारः and ङकारः gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । and 1-3-3 हलन्त्यम् । respectively and take लोपः by 1-3-9 तस्य लोपः । to give the final form.

Question:

1. What is the function of टकारः as इत् letter in the प्रत्ययः औट्? Does it cause any difference in form between the प्रथमा and द्वितीया द्विवचनं रूपम् of any प्रातिपदिकम्?

2.  In step 2, why did the आदेश: उवँङ् not replace the entire term भ्रू as per the rule 1-1-55 अनेकाल्शित्सर्वस्य?

3. Where is the प्रातिपदिकम् “भ्रू” used in the गीता?

4. Where is the rule 6-1-107 अमि पूर्वः used in this श्लोक:?

5. In the absence of 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, would we have applied 6-1-102 प्रथमयोः पूर्वसवर्णः in step 2?

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics