Home » 2010 » October » 13

Daily Archives: October 13, 2010

भ्रुवोः fGd

Today we will look at the word भ्रुवो: from the following verse of the गीता –

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः |

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || 5-27||


भ्रू gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्.  प्रत्ययाः सुँ, , जस् etc. are mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is षष्ठी विभक्तिः द्विवचनम् so we begin with

1. भ्रू+ ओस्

2.भ्रुव् + ओस् उवँङ् आदेशः is ordained by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ The अँकारः and ङकारः of उवँङ् get इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-3 हलन्त्यम् respectively and take लोपः by 1-3-9 तस्य लोपः Because ङकारः is an इत्, by 1-1-53 ङिच्च only the last अल् is replaced.

3. भ्रुवोस्

4. भ्रुवोः Applying रुँत्व-विसर्गौ (8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः)


Questions:

1. The rule 1-1-53 ङिच्च is intended to stop another rule from applying.  Which one is that?

2. In the absence of 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ which rule would have applied and what would have been the (undesired) form?

3. What is the सन्धिविच्छेदः in बहिर्बाह्यांश्चक्षुश्चैवान्तरे ?  Please mention the appropriate rules involved.

4.  There is an उवँङ् आदेश: in the last ten verses of the गीता (Chapter 18).  Can someone spot that one?  What is the प्रातिपदिकम् there?  How come that प्रातिपदिकम् did not have to be listed specifically in 6-4-77, but पाणिनि: had to specifically list the प्रातिपदिकम् “भ्रू”?

भ्रू gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्.  प्रत्ययाः सुँ, , जस् etc. are mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is षष्ठी विभक्तिः द्विवचनम् so we begin with

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics