Home » 2010 » October » 11

Daily Archives: October 11, 2010

धेनूनाम् fGp

Today we will look at the formation of धेनूनाम् (fGp) used in श्रीमद्भागवतम् Sb10-5-3

धेनूनां नियुते प्रादाद्विप्रेभ्यः समलङ्कृते ।
तिलाद्रीन्सप्त रत्नौघशातकौम्भाम्बरावृतान् ।।

धेनु gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्. Also, by 1-4-7 शेषो घ्यसखि धेनु gets घिसंज्ञा. प्रत्ययाः सुँ, औ, जस् etc. are mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is षष्ठी विभक्तिः बहुवचनम् so we begin with

1. धेनु + आम्

2. धेनु + नुँट् आम् । 7-1-54 ह्रस्वनद्यापो नुँट् gives नुँट् as आगमः to आम्. By 1-1-46 आद्यन्तौ टकितौ this आगमः attaches to the beginning of आम्

3. धेनु + नाम् । ट् gets इत् संज्ञा by 1-3-3 हलन्त्यम् whereas उँ gets इत् संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and both disappear by 1-3-9 तस्य लोपः

4. धेनूनाम् । 6-4-3 नामि gives दीर्घः to उ

Questions:

1. Of the 24 forms that can be declined for धेनुशब्दः
a) How many are derived using नदीसंज्ञा ?
b) How many are derived using घिसंज्ञा ?
Explain by quoting relevant sutras in each case.

2. In line 1 of the verse, we see विप्रेभ्यः समलङ्कृते – what are the sandhi rules happening between these two words?

3. In step 1, why did the ending म् of the प्रत्यय: आम् not get the इत्-संज्ञा by 1-3-3 हलन्त्यम्?

4. Where does the word धेनूनाम् appear in the गीता?

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics