Home » 2010 » October » 27

Daily Archives: October 27, 2010

द्वे nNd

Today we will look at the formation of नपुंसकलिङ्गपदम् द्वे used in the श्रीमद्-भागवत-पुराणम् Sb3-11-19

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् |
सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ||

द्वि gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. By definition, this प्रातिपदिकम् is always declined in द्विवचनम् only. The विवक्षा here is प्रथमा-द्विवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् द्वि

(1) द्वि + औ

(2) द् व् अ + औ । 7-2-102 त्यदादीनामः replaces the इकारः with अकारः when विभक्तिः follows

(3) द्व + शी । 7-1-19 नपुंसकाच्च replaces औ with शी

(4) द्व + ई । श् gets इत्संज्ञा by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः. Now द्व gets भसंज्ञा by 1-4-18 यचि भम्. All the conditions for applying 6-4-148 यस्येति च are satisfied. That would have removed the ending अकार: of “द्व”. But there is a वार्त्तिकम् which stops this operation. (See question 1.)

(5) द्वे । 6-1-87 आद्गुणः gives ए as एकादेशः to अ and ई

Questions:

1. Please quote the वार्त्तिकम् referred to in step 4.

2. The प्रथमा/द्वितीया-द्विवचनम् of the प्रातिपदिकम् “द्वि” is “द्वे” both in the neuter and the feminine. But there is a difference in the rules that are used. Please explain.

3. From where does the अनुवृत्ति: “शी” come into the सूत्रम् 7-1-19 नपुंसकाच्च ?

4. The काशिका-वृत्ति: on 7-2-102 त्यदादीनामः says “द्विपर्यन्तानां त्यदादीनामत्वमिष्यते।” Please explain what this means.

5. Please do पदच्छेद: of the सूत्रम् 6-4-148 यस्येति च ।

6. From which सूत्रम् to which सूत्रम् does पाणिनि: run the “भस्य” अधिकार: in the अष्टाध्यायी? (The सूत्रम् 6-4-148 यस्येति च comes in this अधिकार:)

7. Why can’t the भ-सञ्ज्ञा defined by 1-4-18 यचि भम् co-exist with the पद-सञ्ज्ञा defined by 1-4-17 स्वादिष्वसर्वनमस्थाने ?

8. What is the point of पाणिनि: including the यकार: in the सूत्रम् 1-4-18 यचि भम् when none of the 21 सुँप्-प्रत्यया: begin with a यकार:?

9. By which सूत्रम् does the इकार: of the प्रातिपदिकम् “त्रि” get elongated in the form “त्रीणि”?

10. Where is the सूत्रम् 6-1-88 वृद्धिरेचि used in this verse?

11. Where is the सूत्रम् 8-3-59 आदेशप्रत्यययोः used in this verse?

12. What is the meaning of “अतद्धिते” in the सूत्रम् 1-3-8 लशक्वतद्धिते? From which सूत्रम् to which सूत्रम् does पाणिनि: run the “तद्धिता:” अधिकार: in the अष्टाध्यायी?

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics